Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya |
၅. ပဌမဖလသုတ္တံ
5. Paṭhamaphalasuttaṃ
၈၃၇. ‘‘စတ္တာရောမေ , ဘိက္ခဝေ, ဣဒ္ဓိပာဒာ။ ကတမေ စတ္တာရော? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ဆန္ဒသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ, ဝီရိယသမာဓိ။ပေ.။ စိတ္တသမာဓိ ။ပေ.။ ဝီမံသာသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ – ဣမေ ခော, ဘိက္ခဝေ, စတ္တာရော ဣဒ္ဓိပာဒာ။ ဣမေသံ ခော, ဘိက္ခဝေ, စတုန္နံ ဣဒ္ဓိပာဒာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ ဘိက္ခုနာ ဒ္ဝိန္နံ ဖလာနံ အညတရံ ဖလံ ပာဋိကင္ခံ – ဒိဋ္ဌေဝ ဓမ္မေ အညာ, သတိ ဝာ ဥပာဒိသေသေ အနာဂာမိတာ’’တိ။ ပဉ္စမံ။
837. ‘‘Cattārome , bhikkhave, iddhipādā. Katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi…pe… cittasamādhi …pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti – ime kho, bhikkhave, cattāro iddhipādā. Imesaṃ kho, bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā bhikkhunā dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā’’ti. Pañcamaṃ.
Related texts:
အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၃-၁၀. ဘိက္ခုသုတ္တာဒိဝဏ္ဏနာ • 3-10. Bhikkhusuttādivaṇṇanā
ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၃-၁၀. ဘိက္ခုသုတ္တာဒိဝဏ္ဏနာ • 3-10. Bhikkhusuttādivaṇṇanā