Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ဓမ္မသင္ဂဏီ-အနုဋီကာ • Dhammasaṅgaṇī-anuṭīkā

    ဓမ္မုဒ္ဒေသဝာရကထာ

    Dhammuddesavārakathā

    ဖသ္သပဉ္စမကရာသိဝဏ္ဏနာ

    Phassapañcamakarāsivaṇṇanā

    ‘‘တသ္မိံ သမယေ ဖသ္သော ဟောတီ’’တိအာဒိကာယ ပာဠိယာ ဖသ္သာဒီနံ ကာမာဝစရတာဒိဒသ္သနေ န တပ္ပရဘာဝော, သဘာဝဒသ္သနေ ဧဝ ပန တပ္ပရဘာဝောတိ ဒသ္သေတိ ‘‘န ဟိ ဖသ္သာဒီန’’န္တိအာဒိနာ။

    ‘‘Tasmiṃ samaye phasso hotī’’tiādikāya pāḷiyā phassādīnaṃ kāmāvacaratādidassane na tapparabhāvo, sabhāvadassane eva pana tapparabhāvoti dasseti ‘‘na hi phassādīna’’ntiādinā.

    စိတ္တကိရိယာဘာဝေနာတိ စိတ္တဗ္ယာပာရဘာဝေန။ ဖသ္သသ္သ သမ္ပဇ္ဇနမုပ္ပဇ္ဇနမေဝ။ သန္နိပတိတပ္ပဝတ္တိယာ ပစ္စယော ဟောတီတိ ဧတေန စိတ္တာရမ္မဏသန္နိပာတကာရဏံ ဖသ္သော စိတ္တာရမ္မဏသန္နိပာတောတိ ဝုတ္တောတိ ဒသ္သေတိ။ ဖသ္သော ဟိ စိတ္တသ္သ အာရမ္မဏေ ဖုသနာကာရေနေဝ ပဝတ္တိတော တသ္သ အာရမ္မဏေ သန္နိပတိတပ္ပဝတ္တိယာ ပစ္စယောတိ စ ဝုစ္စတိ။ သာ စသ္သ ဖုသနာကာရပ္ပဝတ္တိ သာခဂ္ဂေ ဌိတံ ဒိသ္ဝာ ဘူမိသဏ္ဌိတသ္သ အဝီရကပုရိသသ္သ ဇင္ဃစလနံ, အမ္ဗိလအမ္ဗပက္ကာဒိံ ခာဒန္တံ ဒိသ္ဝာ မုခေ ခေဠုပ္ပတ္တိ, ဒယာလုကသ္သ ပရံ ဟညမာနံ ဒိသ္ဝာ သရီရကမ္ပနန္တိ ဧဝမာဒီသု ပရိဗ္ယတ္တာ ဟောတိ။ တဗ္ဗိသေသဘူတာ ရူပဓမ္မာတိ ယထာ ပဋိဟနနဝသေန အညမညံ အာသန္နတရံ ဥပ္ပဇ္ဇမာနေသု ရူပဓမ္မဝိသေသေသု သင္ဃဋ္ဋနပရိယာယော, ဧဝံ စိတ္တာရမ္မဏာနံ ဝိသယကရဏဝိသယဘာဝပ္ပတ္တိ ပဋိဟနနာကာရေန ဟောတိ။ သော စ စိတ္တနိသ္သိတော ဓမ္မဝိသေသော သင္ဃဋ္ဋနပရိယာယေန ဝုတ္တော, ယဒာဟ ‘‘ဧဝ’’န္တိအာဒိ။ ကေစိ ပန ‘‘သင္ဃဋ္ဋနရသော ဖသ္သော ပဉ္စဒ္ဝာရိကောဝ, န ဣတရော ဝတ္ထာရမ္မဏသင္ဃဋ္ဋနာဘာဝတော’’တိ ဝဒန္တိ, တံ န ယုဇ္ဇတိ ဥပစာရသိဒ္ဓတ္တာ သင္ဃဋ္ဋနသ္သ။ ဣတရထာ ပဉ္စဒ္ဝာရိကသ္သပိ တံ န သမ္ဘဝေယ္ယာတိ။ ဣန္ဒ္ရိယမနသိကာရေသု ယထာပဝတ္တမာနေသု တံတံအာရမ္မဏေ ဝိညာဏံ ဥပ္ပဇ္ဇတိ, တေသံ တထာပဝတ္တိယေဝ ဝိညာဏသ္သ ဝိသယဘာဝကရဏံ

    Cittakiriyābhāvenāti cittabyāpārabhāvena. Phassassa sampajjanamuppajjanameva. Sannipatitappavattiyā paccayo hotīti etena cittārammaṇasannipātakāraṇaṃ phasso cittārammaṇasannipātoti vuttoti dasseti. Phasso hi cittassa ārammaṇe phusanākāreneva pavattito tassa ārammaṇe sannipatitappavattiyā paccayoti ca vuccati. Sā cassa phusanākārappavatti sākhagge ṭhitaṃ disvā bhūmisaṇṭhitassa avīrakapurisassa jaṅghacalanaṃ, ambilaambapakkādiṃ khādantaṃ disvā mukhe kheḷuppatti, dayālukassa paraṃ haññamānaṃ disvā sarīrakampananti evamādīsu paribyattā hoti. Tabbisesabhūtā rūpadhammāti yathā paṭihananavasena aññamaññaṃ āsannataraṃ uppajjamānesu rūpadhammavisesesu saṅghaṭṭanapariyāyo, evaṃ cittārammaṇānaṃ visayakaraṇavisayabhāvappatti paṭihananākārena hoti. So ca cittanissito dhammaviseso saṅghaṭṭanapariyāyena vutto, yadāha ‘‘eva’’ntiādi. Keci pana ‘‘saṅghaṭṭanaraso phasso pañcadvārikova, na itaro vatthārammaṇasaṅghaṭṭanābhāvato’’ti vadanti, taṃ na yujjati upacārasiddhattā saṅghaṭṭanassa. Itarathā pañcadvārikassapi taṃ na sambhaveyyāti. Indriyamanasikāresu yathāpavattamānesu taṃtaṃārammaṇe viññāṇaṃ uppajjati, tesaṃ tathāpavattiyeva viññāṇassa visayabhāvakaraṇaṃ.

    ‘‘ယံ ခော, ဘိက္ခဝေ, ဣမေ ပဉ္စ ကာမဂုဏေ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သုခံ သောမနသ္သံ, အယံ ဝုစ္စတိ ကာမာနံ အသ္သာဒော’’တိအာဒိဝစနတော (အ. နိ. ၉.၃၄) သုခဝေဒနာဝ အသ္သာဒောတိ အာဟ ‘‘အသ္သာဒဘာဝတော’’တိ။ ဖုသနာဒိဘာဝေန အာရမ္မဏဂ္ဂဟဏံ ဧကဒေသာနုဘဝနန္တိ အနုပစရိတမေဝ ဖသ္သာဒီနံ အနုဘဝနကိစ္စမာဟ။

    ‘‘Yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vuccati kāmānaṃ assādo’’tiādivacanato (a. ni. 9.34) sukhavedanāva assādoti āha ‘‘assādabhāvato’’ti. Phusanādibhāvena ārammaṇaggahaṇaṃ ekadesānubhavananti anupacaritameva phassādīnaṃ anubhavanakiccamāha.

    နိမိတ္တေနာတိ နီလာဒိနာ ဒီဃာဒိနာ စ နိမိတ္တေန။ ဧတေနုပာယေနာတိ ယထာ ဉာဏပ္ပဓာနေ စိတ္တုပ္ပာဒေ သညာ ဉာဏမနုဝတ္တတိ, ဧဝံ သမာဓိပ္ပဓာနေ သမာဓိန္တိ ဒသ္သေတိ။

    Nimittenāti nīlādinā dīghādinā ca nimittena. Etenupāyenāti yathā ñāṇappadhāne cittuppāde saññā ñāṇamanuvattati, evaṃ samādhippadhāne samādhinti dasseti.

    ပဗန္ဓတီတိ ပဋ္ဌပေတိ သမ္ပယုတ္တဓမ္မေ သကသကကိစ္စေ ပဋ္ဌပေတိ။ တေနေဝ ဟိ တဒတ္ထံ ဝိဝရန္တော ‘‘ပဝတ္တေတီ’’တိ အာဟ။

    Pabandhatīti paṭṭhapeti sampayuttadhamme sakasakakicce paṭṭhapeti. Teneva hi tadatthaṃ vivaranto ‘‘pavattetī’’ti āha.

    ဝိဇ္ဇမာနတာဝာစီ ဟောတိ-သဒ္ဒော, ဝိဇ္ဇမာနတာ စ သင္ခတဓမ္မာနံ ဥပ္ပဇ္ဇနေန ဝိနာ နတ္ထီတိ ‘‘စိတ္တံ န တထာ အတ္ထတော နုပ္ပဇ္ဇတီ’’တိ ဝုတ္တံ။ တေန ယသ္မာ စိတ္တံ န နုပ္ပဇ္ဇတိ ဥပ္ပဇ္ဇတိ ဧဝ, တသ္မာ စိတ္တံ ဟောတီတိ ဝုတ္တန္တိ အယမေတ္ထ အဋ္ဌကထာယ အတ္ထော။ ဧဝမဝဋ္ဌိတေ ဟောတိ-ဥပ္ပဇ္ဇတိ-သဒ္ဒာနံ သမာနတ္ထတ္တေန န ကိဉ္စိ ပယောဇနံ ဒိသ္သတိ။ အထ ဝာ ဘဝနံ နာမ သတ္တာ, သတ္တာ စ ဥပ္ပာဒာဒိနာ သမင္ဂိတာတိ ဖသ္သာဒီနံ ခဏတ္တယပရိယာပန္နတာ ‘‘ဖသ္သော ဟောတီ’’တိအာဒီသု ဟောတိ-သဒ္ဒေန ဝုတ္တာ။ တတ္ထ ယော ဘာဝော ဥပ္ပာဒသမင္ဂီ, န သော န ဟောတိ နာမ, တသ္မာ ဥပ္ပဇ္ဇတိ-သဒ္ဒေန ဝုစ္စမာနသ္သ အတ္ထသ္သ ဟောတိ-သဒ္ဒဝစနီယတာ န န သမ္ဘဝတိ။ ဥပ္ပန္နံ ဟောတီတိ ဧတ္ထ ပန ကိဉ္စာပိ ဥပ္ပန္န-သဒ္ဒေနေဝ ဥပ္ပာဒာဒိသမင္ဂိတာ ဝုစ္စတိ, တဗ္ဘာဝာနတိဝတ္တိ ပန ဟောတိ-သဒ္ဒေန ဝုတ္တာ ခဏတ္တယဝီတိဝတ္တေပိ ဥပ္ပန္န-သဒ္ဒသ္သ ဝတ္တနတော, တသ္မာ န ဧတ္ထ ဥပ္ပဇ္ဇတိ-သဒ္ဒေန သမာနတ္ထတာသဗ္ဘာဝဒသ္သနံ ဝိယ ဥပ္ပဇ္ဇတိဒသ္သနမ္ပိ ဝိရုဇ္ဈတိ ပာကဋကရဏဘာဝတော။ ဣတရထာ ‘‘စိတ္တံ ဥပ္ပန္နံ ဟောတီ’’တိ ဣမိနာဝ စိတ္တသ္သ ဝိဇ္ဇမာနဘာဝော ဒသ္သိတောတိ ကိံ ပုန ဝိဇ္ဇမာနဘာဝဒသ္သနေနာတိ န န သက္ကာ ဝတ္တုံ, သမယဝဝတ္ထာနဝသေန သဝိသေသံ ဝုတ္တမ္ပိ စိတ္တံ ဖသ္သာဒီဟိ သဟုပ္ပတ္တိယာ သုဋ္ဌုတရံ နိဗ္ဗိသေသန္တိ ဒသ္သေတုံ စိတ္တသ္သ ပုန ဝစနံ။ ဥဒ္ဒိဋ္ဌဓမ္မာနံယေဝ စေတ္ထ နိဒ္ဒေသဝာရေ ဝိဘဇနံ, န ဝိဘင္ဂေ ဝိယ ပာဠိယာ အာရုဠ္ဟသဗ္ဗပဒာနန္တိ ‘‘ဥဒ္ဒေသဝာရေ သင္ဂဏ္ဟနတ္ထံ နိဒ္ဒေသဝာရေ ဝိဘဇနတ္ထ’’န္တိ အယမ္ပိ အတ္ထော နိစ္စလော။ တထာ ဟိ ‘‘ယသ္မိံ သမယေ ရူပူပပတ္တိယာ မဂ္ဂံ ဘာဝေတီ’’တိအာဒီသု မဂ္ဂာဒယော န ဝိဘတ္တာ။ အပိစ အဓိပတိဘာဝေန ဣန္ဒ္ရိယေသု ဝိယ ဖသ္သဝေဒနာသညာစေတနာဟိ သဟ သဗ္ဗစိတ္တုပ္ပာဒသာဓာရဏရာသိယံ ဂဟေတဗ္ဗတ္တာ သမယဝဝတ္ထာနေ ဝုတ္တမ္ပိ စိတ္တံ ဖသ္သပဉ္စမကေ ဝုတ္တန္တိ ဒဋ္ဌဗ္ဗံ။

    Vijjamānatāvācī hoti-saddo, vijjamānatā ca saṅkhatadhammānaṃ uppajjanena vinā natthīti ‘‘cittaṃ na tathā atthato nuppajjatī’’ti vuttaṃ. Tena yasmā cittaṃ na nuppajjati uppajjati eva, tasmā cittaṃ hotīti vuttanti ayamettha aṭṭhakathāya attho. Evamavaṭṭhite hoti-uppajjati-saddānaṃ samānatthattena na kiñci payojanaṃ dissati. Atha vā bhavanaṃ nāma sattā, sattā ca uppādādinā samaṅgitāti phassādīnaṃ khaṇattayapariyāpannatā ‘‘phasso hotī’’tiādīsu hoti-saddena vuttā. Tattha yo bhāvo uppādasamaṅgī, na so na hoti nāma, tasmā uppajjati-saddena vuccamānassa atthassa hoti-saddavacanīyatā na na sambhavati. Uppannaṃ hotīti ettha pana kiñcāpi uppanna-saddeneva uppādādisamaṅgitā vuccati, tabbhāvānativatti pana hoti-saddena vuttā khaṇattayavītivattepi uppanna-saddassa vattanato, tasmā na ettha uppajjati-saddena samānatthatāsabbhāvadassanaṃ viya uppajjatidassanampi virujjhati pākaṭakaraṇabhāvato. Itarathā ‘‘cittaṃ uppannaṃ hotī’’ti imināva cittassa vijjamānabhāvo dassitoti kiṃ puna vijjamānabhāvadassanenāti na na sakkā vattuṃ, samayavavatthānavasena savisesaṃ vuttampi cittaṃ phassādīhi sahuppattiyā suṭṭhutaraṃ nibbisesanti dassetuṃ cittassa puna vacanaṃ. Uddiṭṭhadhammānaṃyeva cettha niddesavāre vibhajanaṃ, na vibhaṅge viya pāḷiyā āruḷhasabbapadānanti ‘‘uddesavāre saṅgaṇhanatthaṃ niddesavāre vibhajanattha’’nti ayampi attho niccalo. Tathā hi ‘‘yasmiṃ samaye rūpūpapattiyā maggaṃ bhāvetī’’tiādīsu maggādayo na vibhattā. Apica adhipatibhāvena indriyesu viya phassavedanāsaññācetanāhi saha sabbacittuppādasādhāraṇarāsiyaṃ gahetabbattā samayavavatthāne vuttampi cittaṃ phassapañcamake vuttanti daṭṭhabbaṃ.







    Related texts:



    ဋီကာ • Tīkā / အဘိဓမ္မပိဋက (ဋီကာ) • Abhidhammapiṭaka (ṭīkā) / ဓမ္မသင္ဂဏီ-မူလဋီကာ • Dhammasaṅgaṇī-mūlaṭīkā / ဖသ္သပဉ္စမကရာသိဝဏ္ဏနာ • Phassapañcamakarāsivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact