Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ७. पियजातिकसुत्तवण्णना

    7. Piyajātikasuttavaṇṇanā

    ३५३. पकतिनियामेनाति यथा सोकुप्पत्तितो पुब्बे इति कत्तब्बेसु असम्मोहवसेन चित्तं पक्खन्दति, तानि चस्स उपट्ठहन्ति, न एवं सोकस्स चित्तसङ्कोचसभावतो। तेन वुत्तं ‘‘पकतिनियामेन पन न पटिभन्ती’’ति। केचि पन ‘‘सामन्ता कतिपये न कुटुम्बं सन्धारेति। तेनाह ‘न सब्बेन सब्बं पटिभन्ती’ति’’ वदन्ति। एत्थाति दुतियपदे। अनेकत्थत्ता धातूनं ‘‘न पटिभाती’’ति पदस्स ‘‘न रुच्‍चती’’ति अत्थमाह। न पटिभातीति वा भुञ्‍जितुकामताचित्तं न उपट्ठितन्ति अत्थो। पतिट्ठितोकासन्ति इन्द्रियाविट्ठट्ठानं वदति। पियायितब्बतो पियो जाति उप्पत्तिट्ठानं एतेसन्ति पियजातिका। पियो पभुति एतेसन्ति पियप्पभुतिकाति वत्तब्बे, उ-कारस्स व-कारं, त-कारस्स च लोपं कत्वा ‘‘पियप्पभाविका’’ति वुत्तं। तेनाह ‘‘पियतो पभवन्ती’’ति।

    353.Pakatiniyāmenāti yathā sokuppattito pubbe iti kattabbesu asammohavasena cittaṃ pakkhandati, tāni cassa upaṭṭhahanti, na evaṃ sokassa cittasaṅkocasabhāvato. Tena vuttaṃ ‘‘pakatiniyāmena pana na paṭibhantī’’ti. Keci pana ‘‘sāmantā katipaye na kuṭumbaṃ sandhāreti. Tenāha ‘na sabbena sabbaṃ paṭibhantī’ti’’ vadanti. Etthāti dutiyapade. Anekatthattā dhātūnaṃ ‘‘na paṭibhātī’’ti padassa ‘‘na ruccatī’’ti atthamāha. Na paṭibhātīti vā bhuñjitukāmatācittaṃ na upaṭṭhitanti attho. Patiṭṭhitokāsanti indriyāviṭṭhaṭṭhānaṃ vadati. Piyāyitabbato piyo jāti uppattiṭṭhānaṃ etesanti piyajātikā. Piyo pabhuti etesanti piyappabhutikāti vattabbe, u-kārassa va-kāraṃ, ta-kārassa ca lopaṃ katvā ‘‘piyappabhāvikā’’ti vuttaṃ. Tenāha ‘‘piyato pabhavantī’’ti.

    ३५५. पर-सद्देन समानत्थं अज्झत्तिकभावनिसेधनत्थं ‘‘पिरे’’ति पदन्ति आह ‘‘अम्हाकं परे’’ति। पिरेति वा ‘‘परतो’’ति इमिना समानत्थं निपातपदन्ति आह ‘‘चर पिरेति परतो गच्छा’’ति।

    355. Para-saddena samānatthaṃ ajjhattikabhāvanisedhanatthaṃ ‘‘pire’’ti padanti āha ‘‘amhākaṃ pare’’ti. Pireti vā ‘‘parato’’ti iminā samānatthaṃ nipātapadanti āha ‘‘cara pireti parato gacchā’’ti.

    ३५६. द्विधा छेत्वाति एत्थ यदि इत्थी तस्स पुरिसस्स पिया, कथं द्विधा छिन्दतीति आह ‘‘यदि ही’’तिआदि।

    356.Dvidhā chetvāti ettha yadi itthī tassa purisassa piyā, kathaṃ dvidhā chindatīti āha ‘‘yadi hī’’tiādi.

    ३५७. कथं कथेय्यन्ति यथा भगवा एतस्स ब्राह्मणस्स कथेसि, सो च मे कथेसि, तथा चाहं कथेय्यं। मरणवसेन विपरिणामो अत्तभावस्स परिवत्तत्ता। पलायित्वा गमनवसेन अञ्‍ञथाभावो मित्तसन्थवस्स समागमस्स च अञ्‍ञथाभूतत्ता।

    357.Kathaṃ katheyyanti yathā bhagavā etassa brāhmaṇassa kathesi, so ca me kathesi, tathā cāhaṃ katheyyaṃ. Maraṇavasena vipariṇāmo attabhāvassa parivattattā. Palāyitvā gamanavasena aññathābhāvo mittasanthavassa samāgamassa ca aññathābhūtattā.

    छड्डितभावेनाति परिवत्तितभावेन। हत्थगमनवसेन अञ्‍ञथाभावो पुब्बे सवसे वत्तितानं इदानि वसे अवत्तनभावेन।

    Chaḍḍitabhāvenāti parivattitabhāvena. Hatthagamanavasena aññathābhāvo pubbe savase vattitānaṃ idāni vase avattanabhāvena.

    आचमेहीति आचमनं मुखविक्खालनं कारेहि। यस्मा मुखं विक्खालेन्ता हि हत्थपादे धोवित्वा विक्खालेन्ति, तस्मा ‘‘आचमित्वा’’ति वत्वा पच्छापि तस्स अत्थं दस्सेन्तो ‘‘मुखं विक्खालेत्वा’’ति आह। सेसं सुविञ्‍ञेय्यमेव।

    Ācamehīti ācamanaṃ mukhavikkhālanaṃ kārehi. Yasmā mukhaṃ vikkhālentā hi hatthapāde dhovitvā vikkhālenti, tasmā ‘‘ācamitvā’’ti vatvā pacchāpi tassa atthaṃ dassento ‘‘mukhaṃ vikkhāletvā’’ti āha. Sesaṃ suviññeyyameva.

    पियजातिकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Piyajātikasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ७. पियजातिकसुत्तं • 7. Piyajātikasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ७. पियजातिकसुत्तवण्णना • 7. Piyajātikasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact