Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथापाळि • Theragāthāpāḷi

    ९. रामणेय्यकत्थेरगाथा

    9. Rāmaṇeyyakattheragāthā

    ४९.

    49.

    ‘‘चिहचिहाभिनदिते 1, सिप्पिकाभिरुतेहि च।

    ‘‘Cihacihābhinadite 2, sippikābhirutehi ca;

    न मे तं फन्दति चित्तं, एकत्तनिरतं हि मे’’ति॥

    Na me taṃ phandati cittaṃ, ekattanirataṃ hi me’’ti.

    … रामणेय्यको थेरो…।

    … Rāmaṇeyyako thero….







    Footnotes:
    1. विहविहाभिनदिते (सी॰ स्या॰)
    2. vihavihābhinadite (sī. syā.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / खुद्दकनिकाय (अट्ठकथा) • Khuddakanikāya (aṭṭhakathā) / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā / ९. रामणेय्यकत्थेरगाथावण्णना • 9. Rāmaṇeyyakattheragāthāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact