Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथापाळि • Theragāthāpāḷi

    ५. सब्बमित्तत्थेरगाथा

    5. Sabbamittattheragāthā

    १४९.

    149.

    ‘‘जनो जनम्हि सम्बद्धो 1, जनमेवस्सितो जनो।

    ‘‘Jano janamhi sambaddho 2, janamevassito jano;

    जनो जनेन हेठीयति, हेठेति च 3 जनो जनं॥

    Jano janena heṭhīyati, heṭheti ca 4 jano janaṃ.

    १५०.

    150.

    ‘‘को हि तस्स जनेनत्थो, जनेन जनितेन वा।

    ‘‘Ko hi tassa janenattho, janena janitena vā;

    जनं ओहाय गच्छं तं, हेठयित्वा 5 बहुं जन’’न्ति॥

    Janaṃ ohāya gacchaṃ taṃ, heṭhayitvā 6 bahuṃ jana’’nti.

    … सब्बमित्तो थेरो…।

    … Sabbamitto thero….







    Footnotes:
    1. सम्बद्धो (स्या॰ क॰)
    2. sambaddho (syā. ka.)
    3. बोधियति, बाधेति च (क॰)
    4. bodhiyati, bādheti ca (ka.)
    5. बाधयित्वा (क॰)
    6. bādhayitvā (ka.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / खुद्दकनिकाय (अट्ठकथा) • Khuddakanikāya (aṭṭhakathā) / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā / ५. सब्बमित्तत्थेरगाथावण्णना • 5. Sabbamittattheragāthāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact