Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ५. चूळयमकवग्गो

    5. Cūḷayamakavaggo

    १. सालेय्यकसुत्तवण्णना

    1. Sāleyyakasuttavaṇṇanā

    ४३९. महाजनकाये सन्‍निपतितेति केचि ‘‘पहंसनविधिं दस्सेत्वा राजकुमारं हासेस्सामा’’ति, केचि ‘‘तं कीळनं पस्सिस्सामा’’ति एवं महाजनसमूहे सन्‍निपतिते। देवनटन्ति दिब्बगन्धब्बं। कुसलं कुसलन्ति वचनं उपादायाति ‘‘कच्‍चि कुसलं? आम कुसल’’न्ति वचनपटिवचनवसेन पवत्तकुसलवादिताय ते मनुस्सा आदितो कुसलाति समञ्‍ञं लभिंसु। तेसं कुसलानं इस्सराति राजकुमारा कोसला। कोसले जाता। तेसं निवासोति सब्बं पुब्बे वुत्तनयमेव। तेनाह ‘‘सो पदेसो कोसलाति वुच्‍चती’’ति।

    439.Mahājanakāyesannipatiteti keci ‘‘pahaṃsanavidhiṃ dassetvā rājakumāraṃ hāsessāmā’’ti, keci ‘‘taṃ kīḷanaṃ passissāmā’’ti evaṃ mahājanasamūhe sannipatite. Devanaṭanti dibbagandhabbaṃ. Kusalaṃ kusalanti vacanaṃ upādāyāti ‘‘kacci kusalaṃ? Āma kusala’’nti vacanapaṭivacanavasena pavattakusalavāditāya te manussā ādito kusalāti samaññaṃ labhiṃsu. Tesaṃ kusalānaṃ issarāti rājakumārā kosalā. Kosale jātā. Tesaṃ nivāsoti sabbaṃ pubbe vuttanayameva. Tenāha ‘‘so padeso kosalāti vuccatī’’ti.

    चारिकं चरमानोति सामञ्‍ञवचनम्पि ‘‘महता…पे॰… तदवसरी’’ति वचनतो विसेसं निविट्ठमेवाति आह ‘‘अतुरितचारिकं चरमानो’’ति। महताति गुणमहत्तेनपि सङ्ख्यामहत्तेनपि महता। तस्मिञ्हि भिक्खुसमूहे केचि अधिसीलसिक्खावसेन सीलसम्पन्‍ना, तथा केचि सीलसमाधिसम्पन्‍ना, केचि सीलसमाधिपञ्‍ञासम्पन्‍नाति गुणमहत्तेनपि सो भिक्खुसमूहो महाति। तं अनामसित्वा सङ्ख्यामहत्तमेव दस्सेन्तो ‘‘सतं वा’’तिआदिमाह। अञ्‍ञगामपटिबद्धजीविकावसेन समोसरन्ति एत्थाति समोसरणं, गामो निवासगामो। न्ति सालं ब्राह्मणगामं। विहारोति भगवतो विहरणट्ठानं। एत्थाति एतस्मिं सालेय्यकसुत्ते। अनियमितोति असुकस्मिं आरामे पब्बते रुक्खमूले वाति न नियमितो, सरूपग्गहणवसेन न नियमित्वा वुत्तो। तस्माति अनियमितत्ता। अत्थापत्तिसिद्धमत्थं परिकप्पनवसेन दस्सेन्तो ‘‘वनसण्डो भविस्सती’’ति आह, अद्धा भवेय्याति अत्थो।

    Cārikaṃ caramānoti sāmaññavacanampi ‘‘mahatā…pe… tadavasarī’’ti vacanato visesaṃ niviṭṭhamevāti āha ‘‘aturitacārikaṃ caramāno’’ti. Mahatāti guṇamahattenapi saṅkhyāmahattenapi mahatā. Tasmiñhi bhikkhusamūhe keci adhisīlasikkhāvasena sīlasampannā, tathā keci sīlasamādhisampannā, keci sīlasamādhipaññāsampannāti guṇamahattenapi so bhikkhusamūho mahāti. Taṃ anāmasitvā saṅkhyāmahattameva dassento ‘‘sataṃ vā’’tiādimāha. Aññagāmapaṭibaddhajīvikāvasena samosaranti etthāti samosaraṇaṃ, gāmo nivāsagāmo. Nti sālaṃ brāhmaṇagāmaṃ. Vihāroti bhagavato viharaṇaṭṭhānaṃ. Etthāti etasmiṃ sāleyyakasutte. Aniyamitoti asukasmiṃ ārāme pabbate rukkhamūle vāti na niyamito, sarūpaggahaṇavasena na niyamitvā vutto. Tasmāti aniyamitattā. Atthāpattisiddhamatthaṃ parikappanavasena dassento ‘‘vanasaṇḍo bhavissatī’’ti āha, addhā bhaveyyāti attho.

    उपलभिंसूति (सारत्थ॰ टी॰ १.१.वेरञ्‍जकण्डवण्णना; दी॰ नि॰ टी॰ १.२५५; अ॰ नि॰ टी॰ २.३.६४) सवनवसेन उपलभिंसूति इममत्थं दस्सेन्तो ‘‘सोतद्वार…पे॰… जानिंसू’’ति आह। अवधारणफलत्ता सब्बम्पि वाक्यं अन्तोगधावधारणन्ति आह ‘‘पदपूरणमत्ते वा निपातो’’ति। अवधारणत्थेति पन इमिना इट्ठत्थावधारणत्थं खो-सद्दग्गहणन्ति दस्सेति। ‘‘अस्सोसु’’न्ति पदं खो-सद्दे गहिते तेन फुल्‍लितमण्डितविभूसितं विय होन्तं पूरितं नाम होति, तेन च पुरिमपच्छिमपदानि संसिलिट्ठानि होन्ति, न तस्मिं अग्गहितेति आह ‘‘पदपूरणेन ब्यञ्‍जनसिलिट्ठतामत्तमेवा’’ति। मत्त-सद्दो विसेसनिवत्तिअत्थो। तेनस्स अनत्थन्तरदीपनतं दस्सेति, एव-सद्देन पन ब्यञ्‍जनसिलिट्ठताय एकन्तिकतं। सालायं जाता संवड्ढका सालेय्यका यथा ‘‘कत्तेय्यका उब्भेय्यका’’ति।

    Upalabhiṃsūti (sārattha. ṭī. 1.1.verañjakaṇḍavaṇṇanā; dī. ni. ṭī. 1.255; a. ni. ṭī. 2.3.64) savanavasena upalabhiṃsūti imamatthaṃ dassento ‘‘sotadvāra…pe… jāniṃsū’’ti āha. Avadhāraṇaphalattā sabbampi vākyaṃ antogadhāvadhāraṇanti āha ‘‘padapūraṇamatte vānipāto’’ti. Avadhāraṇattheti pana iminā iṭṭhatthāvadhāraṇatthaṃ kho-saddaggahaṇanti dasseti. ‘‘Assosu’’nti padaṃ kho-sadde gahite tena phullitamaṇḍitavibhūsitaṃ viya hontaṃ pūritaṃ nāma hoti, tena ca purimapacchimapadāni saṃsiliṭṭhāni honti, na tasmiṃ aggahiteti āha ‘‘padapūraṇena byañjanasiliṭṭhatāmattamevā’’ti. Matta-saddo visesanivattiattho. Tenassa anatthantaradīpanataṃ dasseti, eva-saddena pana byañjanasiliṭṭhatāya ekantikataṃ. Sālāyaṃ jātā saṃvaḍḍhakā sāleyyakā yathā ‘‘katteyyakā ubbheyyakā’’ti.

    समितपापत्ताति अच्‍चन्तं अनवसेसतो सवासनं समितपापत्ता। एवञ्हि बाहिरकवीतरागसेक्खासेक्खपापसमनतो भगवतो पापसमनं विसेसितं होति। अनेकत्थत्ता निपातानं इध अनुस्सवत्थो अधिप्पेतोति आह ‘‘खलूति अनुस्सवनत्थे निपातो’’ति। आलपनमत्तन्ति पियालापवचनं। पियसमुदाहारा हेते ‘‘भो’’ति वा ‘‘आवुसो’’ति वा ‘‘देवानंपिया’’ति वा। गोत्तवसेनाति एत्थ तं तायतीति गोत्तं। गोतमोति हि पवत्तमानं अभिधानं बुद्धिञ्‍च एकंसिकविसयताय तायति रक्खतीति गोतमगोत्तं। यथा हि बुद्धि आरम्मणभूतेन अत्थेन विना न वत्तति, एवं अभिधानं अभिधेय्यभूतेन, तस्मा सो तानि तायति रक्खतीति वुच्‍चति। सो पन अत्थतो अञ्‍ञकुलपरम्परासाधारणं तस्स कुलस्स आदिपुरिससमुदागतं तंकुलपरियापन्‍नसाधारणं सामञ्‍ञरूपन्ति दट्ठब्बं। उच्‍चाकुलपरिदीपनं उदितोदितविपुलखत्तियकुलविभावनतो। सब्बखत्तियानञ्हि आदिभूतमहासम्मतमहाराजतो पट्ठाय असम्भिन्‍नं उळारतमं सक्यराजकुलं। केनचि पारिजुञ्‍ञेनाति ञातिपारिजुञ्‍ञभोगपारिजुञ्‍ञादिना केनचिपि पारिजुञ्‍ञेन परिहानिया अनभिभूतो अनज्झोत्थटो। तथा हि कदाचिपि तस्स कुलस्स तादिसपारिजुञ्‍ञाभावो, अभिनिक्खमनकाले च ततो समिद्धतमभावो लोके पाकटो पञ्‍ञातोति। सक्यकुला पब्बजितोति इदं वचनं भगवतो सद्धापब्बजितभावदीपनं वुत्तं महन्तं ञातिपरिवट्टं महन्तञ्‍च भोगक्खन्धं पहाय पब्बजितभावदीपनतो। एत्थ च समणोति इमिना परिक्खकजनेहि भगवतो बहुमतभावो दस्सितो समितपापतादीपनतो, गोतमोति इमिना लोकियजनेहि उळारतमकुलीनतादीपनतो।

    Samitapāpattāti accantaṃ anavasesato savāsanaṃ samitapāpattā. Evañhi bāhirakavītarāgasekkhāsekkhapāpasamanato bhagavato pāpasamanaṃ visesitaṃ hoti. Anekatthattā nipātānaṃ idha anussavattho adhippetoti āha ‘‘khalūti anussavanatthe nipāto’’ti. Ālapanamattanti piyālāpavacanaṃ. Piyasamudāhārā hete ‘‘bho’’ti vā ‘‘āvuso’’ti vā ‘‘devānaṃpiyā’’ti vā. Gottavasenāti ettha taṃ tāyatīti gottaṃ. Gotamoti hi pavattamānaṃ abhidhānaṃ buddhiñca ekaṃsikavisayatāya tāyati rakkhatīti gotamagottaṃ. Yathā hi buddhi ārammaṇabhūtena atthena vinā na vattati, evaṃ abhidhānaṃ abhidheyyabhūtena, tasmā so tāni tāyati rakkhatīti vuccati. So pana atthato aññakulaparamparāsādhāraṇaṃ tassa kulassa ādipurisasamudāgataṃ taṃkulapariyāpannasādhāraṇaṃ sāmaññarūpanti daṭṭhabbaṃ. Uccākulaparidīpanaṃ uditoditavipulakhattiyakulavibhāvanato. Sabbakhattiyānañhi ādibhūtamahāsammatamahārājato paṭṭhāya asambhinnaṃ uḷāratamaṃ sakyarājakulaṃ. Kenaci pārijuññenāti ñātipārijuññabhogapārijuññādinā kenacipi pārijuññena parihāniyā anabhibhūto anajjhotthaṭo. Tathā hi kadācipi tassa kulassa tādisapārijuññābhāvo, abhinikkhamanakāle ca tato samiddhatamabhāvo loke pākaṭo paññātoti. Sakyakulā pabbajitoti idaṃ vacanaṃ bhagavato saddhāpabbajitabhāvadīpanaṃ vuttaṃ mahantaṃ ñātiparivaṭṭaṃ mahantañca bhogakkhandhaṃ pahāya pabbajitabhāvadīpanato. Ettha ca samaṇoti iminā parikkhakajanehi bhagavato bahumatabhāvo dassito samitapāpatādīpanato, gotamoti iminā lokiyajanehi uḷāratamakulīnatādīpanato.

    अब्भुग्गतोति एत्थ अभि-सद्दो इत्थम्भूताख्याने, तंयोगतो पन ‘‘भवन्तं गोतम’’न्ति उपयोगवचनं सामिअत्थेपि समानं इत्थम्भूतयोगदीपनतो ‘‘इत्थम्भूताख्यानत्थे’’ति वुत्तं। तेनाह ‘‘तस्स खो पन भोतो गोतमस्साति अत्थो’’ति। कल्याणोति भद्दको। सा चस्स कल्याणता उळारविसयतायाति आह ‘‘कल्याणगुणसमन्‍नागतो’’ति। तंविसयता हेत्थ समन्‍नागमो। सेट्ठोति एत्थापि एसेव नयो यथा ‘‘भगवाति वचनं सेट्ठ’’न्ति (पारा॰ अट्ठ॰ १.वेरञ्‍जकण्डवण्णना; विसुद्धि॰ १.१४२; उदा॰ अट्ठ॰ १; इतिवु॰ अट्ठ॰ निदानवण्णना; महानि॰ अट्ठ॰ ५०)। ‘‘भगवा अरह’’न्तिआदिना गुणानं संकित्तनतो संसद्दनतो च कित्तिसद्दो वण्णोति आह ‘‘कित्तियेवा’’ति। कित्तिपरियायोपि हि सद्द-सद्दो यथा तं ‘‘उळारसद्दा इसयो गुणवन्तो तपस्सिनो’’ति। थुतिघोसोति अभित्थवुदाहारो। अज्झोत्थरित्वाति पटिपक्खाभावेन अनञ्‍ञसाधारणताय च अभिभवित्वा।

    Abbhuggatoti ettha abhi-saddo itthambhūtākhyāne, taṃyogato pana ‘‘bhavantaṃ gotama’’nti upayogavacanaṃ sāmiatthepi samānaṃ itthambhūtayogadīpanato ‘‘itthambhūtākhyānatthe’’ti vuttaṃ. Tenāha ‘‘tassa kho pana bhoto gotamassāti attho’’ti. Kalyāṇoti bhaddako. Sā cassa kalyāṇatā uḷāravisayatāyāti āha ‘‘kalyāṇaguṇasamannāgato’’ti. Taṃvisayatā hettha samannāgamo. Seṭṭhoti etthāpi eseva nayo yathā ‘‘bhagavāti vacanaṃ seṭṭha’’nti (pārā. aṭṭha. 1.verañjakaṇḍavaṇṇanā; visuddhi. 1.142; udā. aṭṭha. 1; itivu. aṭṭha. nidānavaṇṇanā; mahāni. aṭṭha. 50). ‘‘Bhagavā araha’’ntiādinā guṇānaṃ saṃkittanato saṃsaddanato ca kittisaddo vaṇṇoti āha ‘‘kittiyevā’’ti. Kittipariyāyopi hi sadda-saddo yathā taṃ ‘‘uḷārasaddā isayo guṇavanto tapassino’’ti. Thutighosoti abhitthavudāhāro. Ajjhottharitvāti paṭipakkhābhāvena anaññasādhāraṇatāya ca abhibhavitvā.

    सो भगवाति यो सो समतिंस पारमियो पूरेत्वा सब्बकिलेसे भञ्‍जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो देवानं अतिदेवो सक्‍कानं अतिसक्‍को ब्रह्मानं अतिब्रह्मा लोकनाथो भाग्यवन्ततादीहि कारणेहि भगवाति लद्धनामो, सो भगवा। ‘‘भगवा’’ति हि इदं सत्थु नामकित्तनं। तथा हि वुत्तं ‘‘भगवाति नेतं नामं मातरा कत’’न्तिआदि (महानि॰ १४९, १९८, २१०; चूळनि॰ अजितमाणवपुच्छानिद्देस २)। परतो पन ‘‘भगवा’’ति गुणकित्तनमेव। एवं ‘‘अरह’’न्तिआदीहि पदेहि ये सदेवके लोके अतिविय पञ्‍ञाता बुद्धगुणा, ते नानप्पकारतो विभाविताति दस्सेतुं पच्‍चेकं इतिपि-सद्दो योजेतब्बोति आह ‘‘इतिपि अरहं, इतिपि समासम्बुद्धो…पे॰… इतिपि भगवा’’ति। ‘‘इतिपेतं भूतं, इतिपेतं तच्छ’’न्तिआदीसु (दी॰ नि॰ १.६) विय हि इध इति-सद्दो आसन्‍नपच्‍चक्खकारणत्थो, पि-सद्दो सम्पिण्डनत्थो तेन तेसं गुणानं बहुभावदीपनतो। तानि गुणसल्‍लक्खणकारणानि सद्धासम्पन्‍नानं विञ्‍ञुजातिकानं पच्‍चक्खानि एवाति दस्सेन्तो ‘‘इमिना च इमिना च कारणेनाति वुत्तं होती’’तिआदि। ततो विसुद्धिमग्गतो। तेसन्ति ‘‘अरह’’न्तिआदीनं। वित्थारो अत्थनिद्देसो गहेतब्बो। ततो एव तंसंवण्णनायं (विसुद्धि॰ महाटी॰ १.१३०) वुत्तो ‘‘आरकाति अरहं सुविदूरभावतो, आरकाति अरहं आसन्‍नभावतो, रहितब्बस्स अभावतो, सयञ्‍च अरहितब्बतो, नत्थि एतस्स रहोगमनं गतीसु पच्‍चाजाति, पासंसभावतो वा अरह’’न्तिआदिना ‘‘अरह’’न्तिआदीनं पदानं अत्थो वित्थारतो वेदितब्बो।

    So bhagavāti yo so samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho devānaṃ atidevo sakkānaṃ atisakko brahmānaṃ atibrahmā lokanātho bhāgyavantatādīhi kāraṇehi bhagavāti laddhanāmo, so bhagavā. ‘‘Bhagavā’’ti hi idaṃ satthu nāmakittanaṃ. Tathā hi vuttaṃ ‘‘bhagavāti netaṃ nāmaṃ mātarā kata’’ntiādi (mahāni. 149, 198, 210; cūḷani. ajitamāṇavapucchāniddesa 2). Parato pana ‘‘bhagavā’’ti guṇakittanameva. Evaṃ ‘‘araha’’ntiādīhi padehi ye sadevake loke ativiya paññātā buddhaguṇā, te nānappakārato vibhāvitāti dassetuṃ paccekaṃ itipi-saddo yojetabboti āha ‘‘itipi arahaṃ, itipi samāsambuddho…pe… itipi bhagavā’’ti. ‘‘Itipetaṃ bhūtaṃ, itipetaṃ taccha’’ntiādīsu (dī. ni. 1.6) viya hi idha iti-saddo āsannapaccakkhakāraṇattho, pi-saddo sampiṇḍanattho tena tesaṃ guṇānaṃ bahubhāvadīpanato. Tāni guṇasallakkhaṇakāraṇāni saddhāsampannānaṃ viññujātikānaṃ paccakkhāni evāti dassento ‘‘iminā ca iminā ca kāraṇenāti vuttaṃ hotī’’tiādi. Tato visuddhimaggato. Tesanti ‘‘araha’’ntiādīnaṃ. Vitthāro atthaniddeso gahetabbo. Tato eva taṃsaṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 1.130) vutto ‘‘ārakāti arahaṃ suvidūrabhāvato, ārakāti arahaṃ āsannabhāvato, rahitabbassa abhāvato, sayañca arahitabbato, natthi etassa rahogamanaṃ gatīsu paccājāti, pāsaṃsabhāvato vā araha’’ntiādinā ‘‘araha’’ntiādīnaṃ padānaṃ attho vitthārato veditabbo.

    भवन्ति चेत्थ (विसुद्धि॰ महाटी॰ १.१३०; सारत्थ॰ टी॰ १.वेरञ्‍जकण्डवण्णना) –

    Bhavanti cettha (visuddhi. mahāṭī. 1.130; sārattha. ṭī. 1.verañjakaṇḍavaṇṇanā) –

    ‘‘सम्मा नप्पटिपज्‍जन्ति, ये निहीनासया नरा।

    ‘‘Sammā nappaṭipajjanti, ye nihīnāsayā narā;

    आरका तेहि भगवा, दूरे तेनारहं मतो॥

    Ārakā tehi bhagavā, dūre tenārahaṃ mato.

    ये सम्मा पटिपज्‍जन्ति, सुप्पणीताधिमुत्तिका।

    Ye sammā paṭipajjanti, suppaṇītādhimuttikā;

    भगवा तेहि आसन्‍नो, तेनापि अरहं जिनो॥

    Bhagavā tehi āsanno, tenāpi arahaṃ jino.

    पापधम्मा रहा नाम, साधूहि रहितब्बतो।

    Pāpadhammā rahā nāma, sādhūhi rahitabbato;

    तेसं सुट्ठु पहीनत्ता, भगवा अरहं मतो॥

    Tesaṃ suṭṭhu pahīnattā, bhagavā arahaṃ mato.

    ये सच्छिकतसद्धम्मा, अरिया सुद्धगोचरा।

    Ye sacchikatasaddhammā, ariyā suddhagocarā;

    न तेहि रहितो होति, नाथो तेनारहं मतो॥

    Na tehi rahito hoti, nātho tenārahaṃ mato.

    रहो वा गमनं यस्स, संसारे नत्थि सब्बसो।

    Raho vā gamanaṃ yassa, saṃsāre natthi sabbaso;

    पहीनजातिमरणो, अरहं सुगतो मतो॥

    Pahīnajātimaraṇo, arahaṃ sugato mato.

    गुणेहि सदिसो नत्थि, यस्मा लोके सदेवके।

    Guṇehi sadiso natthi, yasmā loke sadevake;

    तस्मा पासंसियत्तापि, अरहं द्विपदुत्तमो॥

    Tasmā pāsaṃsiyattāpi, arahaṃ dvipaduttamo.

    आरका मन्दबुद्धीनं, आसन्‍ना च विजानतं।

    Ārakā mandabuddhīnaṃ, āsannā ca vijānataṃ;

    रहानं सुप्पहीनत्ता, विदूनमरहेय्यतो।

    Rahānaṃ suppahīnattā, vidūnamaraheyyato;

    भवेसु च रहाभावा, पासंसा अरहं जिनो’’ति॥

    Bhavesu ca rahābhāvā, pāsaṃsā arahaṃ jino’’ti.

    सुन्दरन्ति भद्दकं। तञ्‍च पस्सन्तस्स हितसुखावहभावेन वेदितब्बन्ति आह ‘‘अत्थावहं सुखावह’’न्ति। तत्थ अत्थावहन्ति दिट्ठधम्मिकसम्परायिकपरमत्थसञ्हितहितावहं। सुखावहन्ति तप्परियापन्‍नतिविधसुखावहं। तथारूपानन्ति तादिसानं। यादिसेहि पन गुणेहि भगवा समन्‍नागतो, तेहि चतुप्पमाणिकस्स लोकस्स सब्बथापि अच्‍चन्ताय पसादनीयोति दस्सेतुं ‘‘अनेकेहिपी’’तिआदि वुत्तं। तत्थ यथाभूत…पे॰… अरहतन्ति इमिना धम्मप्पमाणानं लूखप्पमाणानं सत्तानं भगवतो पसादावहतमाह, इतरेन इतरेसं। दस्सनमत्तम्पि साधु होतीति एत्थ कोसियसकुणस्स वत्थु कथेतब्बं। एकं पदम्पि सोतुं लभिस्साम, साधुतरंयेव भविस्सतीति एत्थ मण्डूकदेवपुत्तवत्थु कथेतब्बं।

    Sundaranti bhaddakaṃ. Tañca passantassa hitasukhāvahabhāvena veditabbanti āha ‘‘atthāvahaṃ sukhāvaha’’nti. Tattha atthāvahanti diṭṭhadhammikasamparāyikaparamatthasañhitahitāvahaṃ. Sukhāvahanti tappariyāpannatividhasukhāvahaṃ. Tathārūpānanti tādisānaṃ. Yādisehi pana guṇehi bhagavā samannāgato, tehi catuppamāṇikassa lokassa sabbathāpi accantāya pasādanīyoti dassetuṃ ‘‘anekehipī’’tiādi vuttaṃ. Tattha yathābhūta…pe… arahatanti iminā dhammappamāṇānaṃ lūkhappamāṇānaṃ sattānaṃ bhagavato pasādāvahatamāha, itarena itaresaṃ. Dassanamattampisādhuhotīti ettha kosiyasakuṇassa vatthu kathetabbaṃ. Ekaṃ padampi sotuṃ labhissāma, sādhutaraṃyeva bhavissatīti ettha maṇḍūkadevaputtavatthu kathetabbaṃ.

    इमिना नयेन अगारिकपुच्छा आगताति इदं येभुय्यवसेन वुत्तं। येभुय्येन हि अगारिका एवं पुच्छन्ति। अनगारिकपुच्छायपि एसेव नयो। यथा न सक्‍कोन्ति…पे॰… विस्सज्‍जेन्तोति इमिना सत्थु तेसं ब्राह्मणगहपतिकानं निग्गण्हनविधिं दस्सेति। तेसञ्हि संखित्तरुचिताय सङ्खेपदेसना, ताय अत्थं अजानन्ता वित्थारदेसनं आयाचन्ति, सा च नेसं संखित्तरुचिता पण्डितमानिताय, सो च मानो यथादेसितस्स अत्थस्स अजानन्ते अप्पतिट्ठो होति , इति भगवा तेसं माननिग्गहविधिं चिन्तेत्वा सङ्खेपेनेव पञ्हं विस्सज्‍जेसि, न सब्बसो देसनाय असल्‍लक्खणत्थं। तेनाह ‘‘पण्डितमानिका ही’’तिआदि। यस्मा मं तुम्हे याचथ, संखित्तेन वुत्तमत्थं न जानित्थाति अधिप्पायो।

    Iminā nayena agārikapucchā āgatāti idaṃ yebhuyyavasena vuttaṃ. Yebhuyyena hi agārikā evaṃ pucchanti. Anagārikapucchāyapi eseva nayo. Yathā na sakkonti…pe… vissajjentoti iminā satthu tesaṃ brāhmaṇagahapatikānaṃ niggaṇhanavidhiṃ dasseti. Tesañhi saṃkhittarucitāya saṅkhepadesanā, tāya atthaṃ ajānantā vitthāradesanaṃ āyācanti, sā ca nesaṃ saṃkhittarucitā paṇḍitamānitāya, so ca māno yathādesitassa atthassa ajānante appatiṭṭho hoti , iti bhagavā tesaṃ mānaniggahavidhiṃ cintetvā saṅkhepeneva pañhaṃ vissajjesi, na sabbaso desanāya asallakkhaṇatthaṃ. Tenāha ‘‘paṇḍitamānikā hī’’tiādi. Yasmā maṃ tumhe yācatha, saṃkhittena vuttamatthaṃ na jānitthāti adhippāyo.

    ४४०. ‘‘एकविधेन ञाणवत्थु’’न्तिआदीसु (विभ॰ ७५१) विय कोट्ठासत्थो विध-सद्दो, सो च विभत्तिवचनविपल्‍लासं कत्वा पच्‍चत्ते करणवचनवसेन ‘‘तिविध’’न्ति वुत्तो। अत्थो पन करणपुथुवचनवसेन दट्ठब्बोति आह ‘‘तिविधन्ति तीहि कोट्ठासेही’’ति। पकारत्थो वा विध-सद्दो, पकारत्थत्तायेव लब्भमानं अधम्मचरियाविसमचरियाभावसामञ्‍ञं, कायद्वारिकभावसामञ्‍ञं वा उपादाय एकत्तं नेत्वा ‘‘तिविध’’न्ति वुत्तं। पकारभेदे पन अपेक्खिते ‘‘तिविधा’’इच्‍चेव वुत्तं होति। कायेनाति एत्थ कायोति चोपनकायो अधिप्पेतो, सो च अधम्मचरियाय द्वारभूतो तेन विना तस्सा अप्पवत्तनतो। कायेनाति च हेतुम्हि करणवचनं। किञ्‍चापि हि अधम्मचरियासङ्खातचेतनासमुट्ठाना सा विञ्‍ञत्ति, न च सा पट्ठाने आगतेसु चतुवीसतिया पच्‍चयेसु एकेनपि पच्‍चयेन चेतनाय पच्‍चयो होति, तस्सा पन तथापवत्तमानाय कायकम्मसञ्‍ञिताय चेतनाय पवत्ति होतीति तेन द्वारेन लक्खितब्बभावतो तस्सा कारणं विय च सब्बोहारमत्तं होति। कायद्वारेनाति वा कायेन द्वारभूतेन कायद्वारभूतेनाति तं इत्थम्भूतलक्खणे करणवचनं। अधम्मं चरति एतायाति अधम्मचरिया, तथापवत्ता चेतना। अधम्मोति पन तंसमुट्ठानो पयोगो दट्ठब्बो। धम्मतो अनपेताति धम्मा, न धम्माति अधम्मा, अधम्मा च सा चरिया चाति अधम्मचरिया। पच्‍चनीकसमनट्ठेन समं, समानं सदिसं युत्तन्ति वा समं, सुचरितं। समतो विगतं, विरुद्धं वा तस्साति विसमं, दुच्‍चरितं। सा एव विसमा चरियाति विसमचरिया। सब्बेसु कण्हसुक्‍कपदेसूति ‘‘चतुब्बिधं वाचाय अधम्मचरियाविसमचरिया होती’’तिआदिना उद्देसनिद्देसवसेन आगतेसु सब्बेसु कण्हपदेसु – ‘‘तिविधं खो गहपतयो कायेन धम्मचरियासमचरिया होती’’तिआदिना उद्देसनिद्देसवसेन आगतेसु सब्बेसु सुक्‍कपदेसु च।

    440. ‘‘Ekavidhena ñāṇavatthu’’ntiādīsu (vibha. 751) viya koṭṭhāsattho vidha-saddo, so ca vibhattivacanavipallāsaṃ katvā paccatte karaṇavacanavasena ‘‘tividha’’nti vutto. Attho pana karaṇaputhuvacanavasena daṭṭhabboti āha ‘‘tividhanti tīhi koṭṭhāsehī’’ti. Pakārattho vā vidha-saddo, pakāratthattāyeva labbhamānaṃ adhammacariyāvisamacariyābhāvasāmaññaṃ, kāyadvārikabhāvasāmaññaṃ vā upādāya ekattaṃ netvā ‘‘tividha’’nti vuttaṃ. Pakārabhede pana apekkhite ‘‘tividhā’’icceva vuttaṃ hoti. Kāyenāti ettha kāyoti copanakāyo adhippeto, so ca adhammacariyāya dvārabhūto tena vinā tassā appavattanato. Kāyenāti ca hetumhi karaṇavacanaṃ. Kiñcāpi hi adhammacariyāsaṅkhātacetanāsamuṭṭhānā sā viññatti, na ca sā paṭṭhāne āgatesu catuvīsatiyā paccayesu ekenapi paccayena cetanāya paccayo hoti, tassā pana tathāpavattamānāya kāyakammasaññitāya cetanāya pavatti hotīti tena dvārena lakkhitabbabhāvato tassā kāraṇaṃ viya ca sabbohāramattaṃ hoti. Kāyadvārenāti vā kāyena dvārabhūtena kāyadvārabhūtenāti taṃ itthambhūtalakkhaṇe karaṇavacanaṃ. Adhammaṃ carati etāyāti adhammacariyā, tathāpavattā cetanā. Adhammoti pana taṃsamuṭṭhāno payogo daṭṭhabbo. Dhammato anapetāti dhammā, na dhammāti adhammā, adhammā ca sā cariyā cāti adhammacariyā. Paccanīkasamanaṭṭhena samaṃ, samānaṃ sadisaṃ yuttanti vā samaṃ, sucaritaṃ. Samato vigataṃ, viruddhaṃ vā tassāti visamaṃ, duccaritaṃ. Sā eva visamā cariyāti visamacariyā. Sabbesu kaṇhasukkapadesūti ‘‘catubbidhaṃ vācāya adhammacariyāvisamacariyā hotī’’tiādinā uddesaniddesavasena āgatesu sabbesu kaṇhapadesu – ‘‘tividhaṃ kho gahapatayo kāyena dhammacariyāsamacariyā hotī’’tiādinā uddesaniddesavasena āgatesu sabbesu sukkapadesu ca.

    रोदेति कुरूरकम्मन्तताय परपटिबद्धे सत्ते अस्सूनि मोचेतीति रुद्दो, सो एव लुद्दो र-कारस्स ल-कारं कत्वा। कक्खळोति लुद्दो। दारुणोति फरुसो। साहसिकोति साहस्सकारी। सचेपि न लिप्पन्तितथाविधो परेसं घातनसीलो लोहितपाणीत्वेव वुच्‍चति यथा दानसीलो परेसं दानत्थं अधोतहत्थोपि ‘‘पयतपाणी’’त्वेव वुच्‍चति। पहरणं पहारदानमत्तं हतं, पवुद्धं पहरणं परस्स मारणं पहतन्ति दस्सेन्तो ‘‘हते’’तिआदिमाह। तत्थ निविट्ठोति अभिनिविट्ठो पसुतो।

    Rodeti kurūrakammantatāya parapaṭibaddhe satte assūni mocetīti ruddo, so eva luddo ra-kārassa la-kāraṃ katvā. Kakkhaḷoti luddo. Dāruṇoti pharuso. Sāhasikoti sāhassakārī. Sacepi na lippanti. Tathāvidho paresaṃ ghātanasīlo lohitapāṇītveva vuccati yathā dānasīlo paresaṃ dānatthaṃ adhotahatthopi ‘‘payatapāṇī’’tveva vuccati. Paharaṇaṃ pahāradānamattaṃ hataṃ, pavuddhaṃ paharaṇaṃ parassa māraṇaṃ pahatanti dassento ‘‘hate’’tiādimāha. Tattha niviṭṭhoti abhiniviṭṭho pasuto.

    यस्स वसेन ‘‘परस्सा’’ति सामिनिद्देसो, तं सापतेय्यं। यञ्हि सामञ्‍ञतो गहितं, तं तेनेव सामिनिद्देसेन पकासितन्ति आह ‘‘परस्स सन्तक’’न्ति। परस्सपरवित्तूपकरणन्ति वा एकमेवेतं समासपदं, यं किञ्‍चि परसन्तकं विसेसतो परस्स वित्तूपकरणं वाति अत्थो। तेहि परेहीति येसं सन्तकं, तेहि। यस्स वसेन पुरिसो ‘‘थेनो’’ति वुच्‍चति, तं थेय्यन्ति आह ‘‘अवहरणचित्तस्सेतं अधिवचन’’न्ति। थेय्यसङ्खातेन, न विस्सासतावकालिकादिवसेनाति अत्थो।

    Yassa vasena ‘‘parassā’’ti sāminiddeso, taṃ sāpateyyaṃ. Yañhi sāmaññato gahitaṃ, taṃ teneva sāminiddesena pakāsitanti āha ‘‘parassa santaka’’nti. Parassaparavittūpakaraṇanti vā ekamevetaṃ samāsapadaṃ, yaṃ kiñci parasantakaṃ visesato parassa vittūpakaraṇaṃ vāti attho. Tehi parehīti yesaṃ santakaṃ, tehi. Yassa vasena puriso ‘‘theno’’ti vuccati, taṃ theyyanti āha ‘‘avaharaṇacittassetaṃ adhivacana’’nti. Theyyasaṅkhātena, na vissāsatāvakālikādivasenāti attho.

    मते वाति वा-सद्दो अवुत्तविकप्पत्थो। तेन पब्बजितादिभावं सङ्गण्हाति। एतेनुपायेनाति यं मातरि मताय, नट्ठाय वा पिता रक्खति, सा पितुरक्खिता। यं उभोसु असन्तेसु भाता रक्खति, सा भातुरक्खिताति एवमादिं सन्धायाह। सभागकुलानीति आवाहकिरियाय सभागानि कुलानि। दस्सुकविधिं वा उद्दिस्स ठपितदण्डाराजादीहि। सम्मादिट्ठिसुत्ते (म॰ नि॰ अट्ठ॰ १.८९) ‘‘असद्धम्माधिप्पायेन कायद्वारप्पवत्ता अगमनीयट्ठानवीतिक्‍कमचेतना’’ति एवं वुत्तमिच्छाचारलक्खणवसेन

    Mate vāti -saddo avuttavikappattho. Tena pabbajitādibhāvaṃ saṅgaṇhāti. Etenupāyenāti yaṃ mātari matāya, naṭṭhāya vā pitā rakkhati, sā piturakkhitā. Yaṃ ubhosu asantesu bhātā rakkhati, sā bhāturakkhitāti evamādiṃ sandhāyāha. Sabhāgakulānīti āvāhakiriyāya sabhāgāni kulāni. Dassukavidhiṃ vā uddissa ṭhapitadaṇḍārājādīhi. Sammādiṭṭhisutte (ma. ni. aṭṭha. 1.89) ‘‘asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā’’ti evaṃ vuttamicchācāralakkhaṇavasena.

    हत्थपादादिहेतूति हत्थपादादिभेदनहेतु। धनहेतूति धनस्स लाभहेतु जानिहेतु च। लाभोति घासच्छादनानि लब्भतीति लाभो। किञ्‍चिक्खन्ति किञ्‍चिमत्तकं आमिसजातं। तेनाह ‘‘यं वा’’तिआदि। जानन्तोयेवाति मुसाभावं तस्स वत्थुनो अत्थि, तं जानन्तो एव।

    Hatthapādādihetūti hatthapādādibhedanahetu. Dhanahetūti dhanassa lābhahetu jānihetu ca. Lābhoti ghāsacchādanāni labbhatīti lābho. Kiñcikkhanti kiñcimattakaṃ āmisajātaṃ. Tenāha ‘‘yaṃ vā’’tiādi. Jānantoyevāti musābhāvaṃ tassa vatthuno atthi, taṃ jānanto eva.

    अण्डकाति वुच्‍चति रुक्खे अण्डसदिसा गण्ठियो। यथा थद्धा विसमा दुब्बिनीता च होन्ति, एवमेवं खुंसनवम्भनवसेन पवत्तवाचापि हि ‘‘अण्डका’’ति वुत्ता। तेनाह ‘‘यथा सदोसे रुक्खे’’तिआदि। कक्‍कसाति फरुसा एव, सो पनस्सा कक्‍कसभावो ब्यापादनिमित्तताय ततो पूतिकाति। तेनाह ‘‘यथा नामा’’तिआदि। कटुकाति अनिट्ठा। अमनापाति न मनवड्ढनी, ततो एव दोसजननी, चित्तसन्दोसुप्पत्तिकारिका। मम्मेसूति घट्टनेन दुक्खुप्पत्तितो मम्मसदिसेसु जातिआदीसु। लग्गनकारीति एवं वदन्तस्स एवं वदामीति अत्थाधिप्पायेन लग्गनकारी, न ब्यञ्‍जनवसेन। कोधस्स आसन्‍ना तस्स कारणभावतो। सदोसवाचायाति अत्तनो समुट्ठापकदोसस्स वसेन सदोसवाचाय वेवचनानि

    Aṇḍakāti vuccati rukkhe aṇḍasadisā gaṇṭhiyo. Yathā thaddhā visamā dubbinītā ca honti, evamevaṃ khuṃsanavambhanavasena pavattavācāpi hi ‘‘aṇḍakā’’ti vuttā. Tenāha ‘‘yathā sadose rukkhe’’tiādi. Kakkasāti pharusā eva, so panassā kakkasabhāvo byāpādanimittatāya tato pūtikāti. Tenāha ‘‘yathā nāmā’’tiādi. Kaṭukāti aniṭṭhā. Amanāpāti na manavaḍḍhanī, tato eva dosajananī, cittasandosuppattikārikā. Mammesūti ghaṭṭanena dukkhuppattito mammasadisesu jātiādīsu. Lagganakārīti evaṃ vadantassa evaṃ vadāmīti atthādhippāyena lagganakārī, na byañjanavasena. Kodhassa āsannā tassa kāraṇabhāvato. Sadosavācāyāti attano samuṭṭhāpakadosassa vasena sadosavācāya vevacanāni.

    अकालेनाति अयुत्तकालेन। अकारणनिस्सितन्ति निप्फलं। फलञ्हि कारणनिस्सितं नाम तदविनाभावतो। अकारणनिस्सितं निप्फलं, सम्फन्ति अत्थो। असभाववत्ताति अयाथाववादी। असंवरविनयपटिसंयुत्तस्साति संवरविनयरहितस्स, अत्तनो सुणन्तस्स च न संवरविनयावहस्स वत्ता। हदयमञ्‍जूसायं निधेतुन्ति अहितसंहितत्ता चित्तं अनुप्पविसेत्वा निधेतुं । अयुत्तकालेति धम्मं कथेन्तेन यो अत्थो यस्मिं काले वत्तब्बो, ततो पुब्बे पच्छा तस्स अकालो, तस्मिं अयुत्तकाले वत्ता होति। अनपदेसन्ति भगवता असुकसुत्ते एवं वुत्तन्ति सुत्तापदेसविरहितं। अपरिच्छेदन्ति परिच्छेदरहितं । यथा पन वाचा परिच्छेदरहिता होति, तं दस्सेतुं ‘‘सुत्तं वा’’तिआदि वुत्तं। उपलब्भन्ति अनुयोगं। बाहिरकथंयेवाति यं सुत्तं, जातकं वा निक्खित्तं, तस्स सरीरभूतं कथं अनामसित्वा ततो बहिभूतंयेव कथं। सम्पज्‍जित्वाति विरुळ्हं आपज्‍जित्वा। पवेणिजातकावाति अनुजातपारोहमूलानियेव तिट्ठन्ति। आहरित्वाति निक्खित्तसुत्ततो अञ्‍ञम्पि अनुयोगउपमावत्थुवसेन तदनुपयोगिनं आहरित्वा। जानापेतुन्ति एतदत्थमिदं वुत्तन्ति जानापेतुं यो सक्‍कोति। तस्स कथेतुन्ति तस्स तथारूपस्स धम्मकथिकस्स बहुम्पि कथेतुं वट्टति। न अत्थनिस्सितन्ति अत्तनो परेसञ्‍च न हितावहं।

    Akālenāti ayuttakālena. Akāraṇanissitanti nipphalaṃ. Phalañhi kāraṇanissitaṃ nāma tadavinābhāvato. Akāraṇanissitaṃ nipphalaṃ, samphanti attho. Asabhāvavattāti ayāthāvavādī. Asaṃvaravinayapaṭisaṃyuttassāti saṃvaravinayarahitassa, attano suṇantassa ca na saṃvaravinayāvahassa vattā. Hadayamañjūsāyaṃ nidhetunti ahitasaṃhitattā cittaṃ anuppavisetvā nidhetuṃ . Ayuttakāleti dhammaṃ kathentena yo attho yasmiṃ kāle vattabbo, tato pubbe pacchā tassa akālo, tasmiṃ ayuttakāle vattā hoti. Anapadesanti bhagavatā asukasutte evaṃ vuttanti suttāpadesavirahitaṃ. Aparicchedanti paricchedarahitaṃ . Yathā pana vācā paricchedarahitā hoti, taṃ dassetuṃ ‘‘suttaṃ vā’’tiādi vuttaṃ. Upalabbhanti anuyogaṃ. Bāhirakathaṃyevāti yaṃ suttaṃ, jātakaṃ vā nikkhittaṃ, tassa sarīrabhūtaṃ kathaṃ anāmasitvā tato bahibhūtaṃyeva kathaṃ. Sampajjitvāti viruḷhaṃ āpajjitvā. Paveṇijātakāvāti anujātapārohamūlāniyeva tiṭṭhanti. Āharitvāti nikkhittasuttato aññampi anuyogaupamāvatthuvasena tadanupayoginaṃ āharitvā. Jānāpetunti etadatthamidaṃ vuttanti jānāpetuṃ yo sakkoti. Tassa kathetunti tassa tathārūpassa dhammakathikassa bahumpi kathetuṃ vaṭṭati. Na atthanissitanti attano paresañca na hitāvahaṃ.

    अभिज्झायनं येभुय्येन परसन्तकस्स दस्सनवसेन होतीति ‘‘अभिज्झाय ओलोकेता होती’’ति वुत्तं। अभिज्झायन्तो वा अभिज्झायितं वत्थुं यत्थ कत्थचि ठितम्पि पच्‍चक्खतो पस्सन्तो विय अभिज्झायतीति वुत्तं ‘‘अभिज्झाय ओलोकेता होती’’ति। कम्मपथभेदो न होति, केवलं लोभमत्तोव होति परिणामनवसेन अप्पवत्तत्ता। यथा पन कम्मपथभेदो होति, तं दस्सेतुं ‘‘यदा पना’’तिआदि वुत्तं। परिणामेतीति अत्तनो सन्तकभावेन परिग्गय्ह नामेति।

    Abhijjhāyanaṃ yebhuyyena parasantakassa dassanavasena hotīti ‘‘abhijjhāya oloketā hotī’’ti vuttaṃ. Abhijjhāyanto vā abhijjhāyitaṃ vatthuṃ yattha katthaci ṭhitampi paccakkhato passanto viya abhijjhāyatīti vuttaṃ ‘‘abhijjhāya oloketā hotī’’ti. Kammapathabhedo na hoti, kevalaṃ lobhamattova hoti pariṇāmanavasena appavattattā. Yathā pana kammapathabhedo hoti, taṃ dassetuṃ ‘‘yadā panā’’tiādi vuttaṃ. Pariṇāmetīti attano santakabhāvena pariggayha nāmeti.

    विपन्‍नचित्तोति ब्यापादेन विपत्तिं आपादितचित्तो। तेनाह ‘‘पूतिभूतचित्तो’’ति। ब्यापादो हि विसं विय लोहितस्स चित्तं पूतिभावं जनेति। दोसेन दुट्ठचित्तसङ्कप्पोति विसेन विय सप्पिआदिकोपेन दूसितचित्तसङ्कप्पो। घातीयन्तूति हनीयन्तु। वधं पापुणन्तूति मरणं पापुणन्तु। मा वा अहेसुन्ति सब्बेन सब्बं न होन्तु। तेनाह ‘‘किञ्‍चिपि मा अहेसु’’न्ति, अनवसेसविनासं पापुणन्तूति अत्थो। हञ्‍ञन्तूति आदिचिन्तनेनेवाति एकन्ततो विनासचिन्ताय एव।

    Vipannacittoti byāpādena vipattiṃ āpāditacitto. Tenāha ‘‘pūtibhūtacitto’’ti. Byāpādo hi visaṃ viya lohitassa cittaṃ pūtibhāvaṃ janeti. Dosena duṭṭhacittasaṅkappoti visena viya sappiādikopena dūsitacittasaṅkappo. Ghātīyantūti hanīyantu. Vadhaṃ pāpuṇantūti maraṇaṃ pāpuṇantu. Mā vā ahesunti sabbena sabbaṃ na hontu. Tenāha ‘‘kiñcipi mā ahesu’’nti, anavasesavināsaṃ pāpuṇantūti attho. Haññantūti ādicintanenevāti ekantato vināsacintāya eva.

    मिच्छादिट्ठिकोति अयोनिसो उप्पन्‍नदिट्ठिको। सो च एकन्ततो कुसलपटिपक्खदिट्ठिकोति आह ‘‘अकुसलदस्सनो’’ति। विपल्‍लत्थदस्सनोति धम्मताय विपरियासग्गाही। नत्थि दिन्‍नन्ति देय्यधम्मसीसेन दानं वुत्तन्ति आह ‘‘दिन्‍नस्स फलाभावं सन्धाय वदती’’ति। दिन्‍नं पन अन्‍नादिवत्थुं कथं पटिक्खिपति। एस नयो ‘‘यिट्ठं हुत’’न्ति एत्थापि। महायागोति सब्बसाधारणं महादानं। पहेणकसक्‍कारोति पाहुनकानं कत्तब्बसक्‍कारो। फलन्ति आनिसंसफलञ्‍च निस्सन्दफलञ्‍च। विपाकोति सदिसं फलं। परलोके ठितस्स अयं लोको नत्थीति परलोके ठितस्स कम्मुना लद्धब्बो अयं लोको न होति। इधलोके ठितस्सपि परलोको नत्थीति इधलोके ठितस्स कम्मुना लद्धब्बो परलोको न होति। तत्थ कारणमाह ‘‘सब्बे तत्थ तत्थेव उच्छिज्‍जन्ती’’ति । इमे सत्ता यत्थ यत्थ भवयोनिगतिआदीसु ठिता तत्थ तत्थेव उच्छिज्‍जन्ति निरुदयविनासवसेन विनस्सन्ति। फलाभाववसेनाति मातापितूसु सम्मापटिपत्तिमिच्छापटिपत्तीनं फलस्स अभाववसेन ‘‘नत्थि माता, नत्थि पिता’’ति वदति, न मातापितूनं, नापि तेसु सम्मापटिपत्तिमिच्छापटिपत्तीनं अभाववसेन तेसं लोकपच्‍चक्खत्ता। बुब्बुळकस्स विय इमेसं सत्तानं उप्पादो नाम केवलोव, न चवित्वा आगमनपुब्बकोति दस्सनत्थं ‘‘नत्थि सत्ता ओपपातिका’’ति वुत्तन्ति आह ‘‘चवित्वा उपपज्‍जनकसत्ता नाम नत्थीति वदती’’ति। समणेन नाम याथावतो जानन्तेन कस्सचि किञ्‍चि अकथेत्वा सञ्‍ञतेन भवितब्बं, अञ्‍ञथा अहोपुरिसिका नाम सिया, किं परो परस्स करिस्सति, तथा अत्तनो सम्पादनस्स कस्सचि अवसरो एव नत्थि तत्थ तत्थेव उच्छिज्‍जनतोति आह ‘‘ये इमञ्‍च…पे॰… पवेदेन्ती’’ति। एत्तावताति ‘‘नत्थि दिन्‍न’’न्तिआदिना ब्यपदेसेन। दसवत्थुकाति पटिक्खिपितब्बानि दस वत्थूनि एतिस्साति दसवत्थुका।

    Micchādiṭṭhikoti ayoniso uppannadiṭṭhiko. So ca ekantato kusalapaṭipakkhadiṭṭhikoti āha ‘‘akusaladassano’’ti. Vipallatthadassanoti dhammatāya vipariyāsaggāhī. Natthi dinnanti deyyadhammasīsena dānaṃ vuttanti āha ‘‘dinnassa phalābhāvaṃ sandhāya vadatī’’ti. Dinnaṃ pana annādivatthuṃ kathaṃ paṭikkhipati. Esa nayo ‘‘yiṭṭhaṃ huta’’nti etthāpi. Mahāyāgoti sabbasādhāraṇaṃ mahādānaṃ. Paheṇakasakkāroti pāhunakānaṃ kattabbasakkāro. Phalanti ānisaṃsaphalañca nissandaphalañca. Vipākoti sadisaṃ phalaṃ. Paraloke ṭhitassa ayaṃ loko natthīti paraloke ṭhitassa kammunā laddhabbo ayaṃ loko na hoti. Idhaloke ṭhitassapi paraloko natthīti idhaloke ṭhitassa kammunā laddhabbo paraloko na hoti. Tattha kāraṇamāha ‘‘sabbe tattha tattheva ucchijjantī’’ti . Ime sattā yattha yattha bhavayonigatiādīsu ṭhitā tattha tattheva ucchijjanti nirudayavināsavasena vinassanti. Phalābhāvavasenāti mātāpitūsu sammāpaṭipattimicchāpaṭipattīnaṃ phalassa abhāvavasena ‘‘natthi mātā, natthi pitā’’ti vadati, na mātāpitūnaṃ, nāpi tesu sammāpaṭipattimicchāpaṭipattīnaṃ abhāvavasena tesaṃ lokapaccakkhattā. Bubbuḷakassa viya imesaṃ sattānaṃ uppādo nāma kevalova, na cavitvā āgamanapubbakoti dassanatthaṃ ‘‘natthi sattā opapātikā’’ti vuttanti āha ‘‘cavitvā upapajjanakasattā nāma natthīti vadatī’’ti. Samaṇena nāma yāthāvato jānantena kassaci kiñci akathetvā saññatena bhavitabbaṃ, aññathā ahopurisikā nāma siyā, kiṃ paro parassa karissati, tathā attano sampādanassa kassaci avasaro eva natthi tattha tattheva ucchijjanatoti āha ‘‘ye imañca…pe… pavedentī’’ti. Ettāvatāti ‘‘natthi dinna’’ntiādinā byapadesena. Dasavatthukāti paṭikkhipitabbāni dasa vatthūni etissāti dasavatthukā.

    ४४१. अनभिज्झादयो हेट्ठा अत्थतो पकासितत्ता उत्तानत्थायेव

    441.Anabhijjhādayo heṭṭhā atthato pakāsitattā uttānatthāyeva.

    ४४२. सह ब्ययति गच्छतीति सहब्यो, सहवत्तनको, तस्स भावो सहब्यता, सहपवत्तीति आह ‘‘सहभावं उपगच्छेय्य’’न्ति। ब्रह्मानं कायो समूहोति ब्रह्मकायो, तप्परियापन्‍नताय तत्थ गताति ब्रह्मकायिका। कामं चेताय सब्बस्सपि ब्रह्मनिकायस्स समञ्‍ञाय भवितब्बं, ‘‘आभान’’न्तिआदिना पन दुतियज्झानभूमिकादीनं उपरि गहितत्ता गोबलीबद्दञायेन तदवसेसानं अयं समञ्‍ञाति आह ‘‘ब्रह्मकायिकानं देवानन्ति पठमज्झानभूमिदेवान’’न्ति। आभा नाम विसुं देवा नत्थि, परित्ताभादीनंयेव पन आभावन्ततासामञ्‍ञेन एकज्झं गहेत्वा पवत्तं एतं अधिवचनं, यदिदं ‘‘आभा’’ति यथा ‘‘ब्रह्मपारिसज्‍जब्रह्मपुरोहितमहाब्रह्मानं ब्रह्मकायिका’’ति। परित्ताभानन्तिआदि पनाति आदि-सद्देन अप्पमाणाभानं देवानं आभस्सरानं देवानन्ति इमं पाळिं सङ्गण्हाति। एकतो अग्गहेत्वाति आभाति वा, एकत्तकायनानत्तसञ्‍ञाति वा एकतो अग्गहेत्वा। तेसंयेवाति आभाति वुत्तदेवानंयेव। भेदतो गहणन्ति कारणस्स हीनादिभेदभिन्‍नतादस्सनवसेन परित्ताभादिग्गहणं। इति भगवा आसवक्खयं दस्सेत्वाति एवं भगवा धम्मचरियं, समचरियं, वट्टनिस्सितं सुगतिगामिपटिपदं, विवट्टनिस्सितं आसवक्खयगामिपटिपदं कत्वा तिभवभञ्‍जनतो आसवक्खयं दस्सेत्वा अरहत्तनिकूटेन देसनं निट्ठपेसि

    442. Saha byayati gacchatīti sahabyo, sahavattanako, tassa bhāvo sahabyatā, sahapavattīti āha ‘‘sahabhāvaṃ upagaccheyya’’nti. Brahmānaṃ kāyo samūhoti brahmakāyo, tappariyāpannatāya tattha gatāti brahmakāyikā. Kāmaṃ cetāya sabbassapi brahmanikāyassa samaññāya bhavitabbaṃ, ‘‘ābhāna’’ntiādinā pana dutiyajjhānabhūmikādīnaṃ upari gahitattā gobalībaddañāyena tadavasesānaṃ ayaṃ samaññāti āha ‘‘brahmakāyikānaṃ devānanti paṭhamajjhānabhūmidevāna’’nti. Ābhā nāma visuṃ devā natthi, parittābhādīnaṃyeva pana ābhāvantatāsāmaññena ekajjhaṃ gahetvā pavattaṃ etaṃ adhivacanaṃ, yadidaṃ ‘‘ābhā’’ti yathā ‘‘brahmapārisajjabrahmapurohitamahābrahmānaṃ brahmakāyikā’’ti. Parittābhānantiādi panāti ādi-saddena appamāṇābhānaṃ devānaṃ ābhassarānaṃ devānanti imaṃ pāḷiṃ saṅgaṇhāti. Ekato aggahetvāti ābhāti vā, ekattakāyanānattasaññāti vā ekato aggahetvā. Tesaṃyevāti ābhāti vuttadevānaṃyeva. Bhedato gahaṇanti kāraṇassa hīnādibhedabhinnatādassanavasena parittābhādiggahaṇaṃ. Iti bhagavā āsavakkhayaṃ dassetvāti evaṃ bhagavā dhammacariyaṃ, samacariyaṃ, vaṭṭanissitaṃ sugatigāmipaṭipadaṃ, vivaṭṭanissitaṃ āsavakkhayagāmipaṭipadaṃ katvā tibhavabhañjanato āsavakkhayaṃ dassetvā arahattanikūṭena desanaṃ niṭṭhapesi.

    इध ठत्वाति इमस्मिं धम्मचरियासमचरियाय निद्देसे ठत्वा। देवलोका समानेतब्बाति छब्बीसतिपि देवलोका समोधानेतब्बा। वीसति ब्रह्मलोकाति तंतंभवपरियापन्‍ननिकायवसेन वीसति ब्रह्मलोका, वीसति ब्रह्मनिकायाति अत्थो। दसकुसलकम्मपथेहीति यथारहं दसकुसलकम्मपथेहि कम्मूपनिस्सयपच्‍चयभूतेहि केवलं उपनिस्सयभूतेहि च निब्बत्ति दस्सिता

    Idha ṭhatvāti imasmiṃ dhammacariyāsamacariyāya niddese ṭhatvā. Devalokā samānetabbāti chabbīsatipi devalokā samodhānetabbā. Vīsati brahmalokāti taṃtaṃbhavapariyāpannanikāyavasena vīsati brahmalokā, vīsati brahmanikāyāti attho. Dasakusalakammapathehīti yathārahaṃ dasakusalakammapathehi kammūpanissayapaccayabhūtehi kevalaṃ upanissayabhūtehi ca nibbatti dassitā.

    तिण्णं सुचरितानन्ति तिण्णं कामावचरसुचरितानं। कामावचरग्गहणञ्‍चेत्थ मनोसुचरितापेक्खाय। विपाकेनेवाति इमिना विपाकुप्पादेनेव निब्बत्ति होति, न उपनिस्सयतामत्तेनाति दस्सेति। ‘‘उपनिस्सयवसेना’’ति वुत्तमत्थं विवरितुं ‘‘दस कुसलकम्मपथा ही’’तिआदि वुत्तं। दुतियादीनि भावेत्वातिआदीसुपि ‘‘सीले पतिट्ठाया’’ति पदं आनेत्वा सम्बन्धितब्बं। कस्मा पनेत्थ ‘‘उपनिस्सयवसेना’’ति वुत्तं, ननु पटिसम्भिदामग्गे (पटि॰ म॰ १.४१) – ‘‘पठमेन झानेन नीवरणानं पहानं सीलं, वेरमणि सीलं, चेतना सीलं, संवरो सीलं, अवीतिक्‍कमो सील’’न्तिआदिना सब्बेसुपि झानेसु सीलं उद्धटन्ति तस्स वसेन उपरिदेवलोकानम्पि विपाकेन निब्बत्ति वत्तब्बाति? न, तस्स परिञ्‍ञाय देसनत्ता, परिञ्‍ञाय देसनता चस्स ‘‘यत्थ च पहान’’न्तिआदिना विसुद्धिमग्गसंवण्णनायञ्‍च (विसुद्धि॰ महाटी॰ २.८३७, ८३९) पकासिता एव। तथा हि इधापि ‘‘दस कुसलकम्मपथा हि सील’’न्तिआदिना सीलस्स रूपारूपभवानं उपनिस्सयता विभाविता, न निब्बत्तकताय। कस्मा पनेत्थ भावनालक्खणाय धम्मचरियाय भवविसेसे विभजियमाने असञ्‍ञभवो न गहितोति आह ‘‘असञ्‍ञभवो पन…पे॰… न निद्दिट्ठो’’ति। बाहिरका हि अयथाभूतदस्सिताय असञ्‍ञभवं भवविप्पमोक्खं मञ्‍ञमाना तदुपगज्झानं भावेत्वा असञ्‍ञेसु निब्बत्तन्ति। अयमेत्थ सङ्खेपो, यं पनेत्थ वत्तब्बं, तं ब्रह्मजालट्ठकथायं तंसंवण्णनायञ्‍च (दी॰ नि॰ अट्ठ॰ १.६८-७३; दी॰ नि॰ टी॰ १.६८-७३) वुत्तनयेनेव वेदितब्बं।

    Tiṇṇaṃ sucaritānanti tiṇṇaṃ kāmāvacarasucaritānaṃ. Kāmāvacaraggahaṇañcettha manosucaritāpekkhāya. Vipākenevāti iminā vipākuppādeneva nibbatti hoti, na upanissayatāmattenāti dasseti. ‘‘Upanissayavasenā’’ti vuttamatthaṃ vivarituṃ ‘‘dasa kusalakammapathā hī’’tiādi vuttaṃ. Dutiyādīni bhāvetvātiādīsupi ‘‘sīle patiṭṭhāyā’’ti padaṃ ānetvā sambandhitabbaṃ. Kasmā panettha ‘‘upanissayavasenā’’ti vuttaṃ, nanu paṭisambhidāmagge (paṭi. ma. 1.41) – ‘‘paṭhamena jhānena nīvaraṇānaṃ pahānaṃ sīlaṃ, veramaṇi sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīla’’ntiādinā sabbesupi jhānesu sīlaṃ uddhaṭanti tassa vasena uparidevalokānampi vipākena nibbatti vattabbāti? Na, tassa pariññāya desanattā, pariññāya desanatā cassa ‘‘yattha ca pahāna’’ntiādinā visuddhimaggasaṃvaṇṇanāyañca (visuddhi. mahāṭī. 2.837, 839) pakāsitā eva. Tathā hi idhāpi ‘‘dasa kusalakammapathā hi sīla’’ntiādinā sīlassa rūpārūpabhavānaṃ upanissayatā vibhāvitā, na nibbattakatāya. Kasmā panettha bhāvanālakkhaṇāya dhammacariyāya bhavavisese vibhajiyamāne asaññabhavo na gahitoti āha ‘‘asaññabhavopana…pe… na niddiṭṭho’’ti. Bāhirakā hi ayathābhūtadassitāya asaññabhavaṃ bhavavippamokkhaṃ maññamānā tadupagajjhānaṃ bhāvetvā asaññesu nibbattanti. Ayamettha saṅkhepo, yaṃ panettha vattabbaṃ, taṃ brahmajālaṭṭhakathāyaṃ taṃsaṃvaṇṇanāyañca (dī. ni. aṭṭha. 1.68-73; dī. ni. ṭī. 1.68-73) vuttanayeneva veditabbaṃ.

    सालेय्यकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Sāleyyakasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १. सालेय्यकसुत्तं • 1. Sāleyyakasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १. सालेय्यकसुत्तवण्णना • 1. Sāleyyakasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact