Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / མཛྫྷིམནིཀཱཡ (ཊཱིཀཱ) • Majjhimanikāya (ṭīkā)

    ༥. ཙཱུལ༹ཡམཀཝགྒོ

    5. Cūḷayamakavaggo

    ༡. སཱལེཡྻཀསུཏྟཝཎྞནཱ

    1. Sāleyyakasuttavaṇṇanā

    ༤༣༩. མཧཱཛནཀཱཡེ སནྣིཔཏིཏེཏི ཀེཙི ‘‘པཧཾསནཝིདྷིཾ དསྶེཏྭཱ རཱཛཀུམཱརཾ ཧཱསེསྶཱམཱ’’ཏི, ཀེཙི ‘‘ཏཾ ཀཱིལ༹ནཾ པསྶིསྶཱམཱ’’ཏི ཨེཝཾ མཧཱཛནསམཱུཧེ སནྣིཔཏིཏེ། དེཝནཊནྟི དིབྦགནྡྷབྦཾ། ཀུསལཾ ཀུསལནྟི ཝཙནཾ ཨུཔཱདཱཡཱཏི ‘‘ཀཙྩི ཀུསལཾ? ཨཱམ ཀུསལ’’ནྟི ཝཙནཔཊིཝཙནཝསེན པཝཏྟཀུསལཝཱདིཏཱཡ ཏེ མནུསྶཱ ཨཱདིཏོ ཀུསལཱཏི སམཉྙཾ ལབྷིཾསུ། ཏེསཾ ཀུསལཱནཾ ཨིསྶརཱཏི རཱཛཀུམཱརཱ ཀོསལཱ། ཀོསལེ ཛཱཏཱ། ཏེསཾ ནིཝཱསོཏི སབྦཾ པུབྦེ ཝུཏྟནཡམེཝ། ཏེནཱཧ ‘‘སོ པདེསོ ཀོསལཱཏི ཝུཙྩཏཱི’’ཏི།

    439.Mahājanakāyesannipatiteti keci ‘‘pahaṃsanavidhiṃ dassetvā rājakumāraṃ hāsessāmā’’ti, keci ‘‘taṃ kīḷanaṃ passissāmā’’ti evaṃ mahājanasamūhe sannipatite. Devanaṭanti dibbagandhabbaṃ. Kusalaṃ kusalanti vacanaṃ upādāyāti ‘‘kacci kusalaṃ? Āma kusala’’nti vacanapaṭivacanavasena pavattakusalavāditāya te manussā ādito kusalāti samaññaṃ labhiṃsu. Tesaṃ kusalānaṃ issarāti rājakumārā kosalā. Kosale jātā. Tesaṃ nivāsoti sabbaṃ pubbe vuttanayameva. Tenāha ‘‘so padeso kosalāti vuccatī’’ti.

    ཙཱརིཀཾ ཙརམཱནོཏི སཱམཉྙཝཙནམྤི ‘‘མཧཏཱ…པེ॰… ཏདཝསརཱི’’ཏི ཝཙནཏོ ཝིསེསཾ ནིཝིཊྛམེཝཱཏི ཨཱཧ ‘‘ཨཏུརིཏཙཱརིཀཾ ཙརམཱནོ’’ཏི། མཧཏཱཏི གུཎམཧཏྟེནཔི སངྑྱཱམཧཏྟེནཔི མཧཏཱ། ཏསྨིཉྷི བྷིཀྑུསམཱུཧེ ཀེཙི ཨདྷིསཱིལསིཀྑཱཝསེན སཱིལསམྤནྣཱ, ཏཐཱ ཀེཙི སཱིལསམཱདྷིསམྤནྣཱ, ཀེཙི སཱིལསམཱདྷིཔཉྙཱསམྤནྣཱཏི གུཎམཧཏྟེནཔི སོ བྷིཀྑུསམཱུཧོ མཧཱཏི། ཏཾ ཨནཱམསིཏྭཱ སངྑྱཱམཧཏྟམེཝ དསྶེནྟོ ‘‘སཏཾ ཝཱ’’ཏིཨཱདིམཱཧ། ཨཉྙགཱམཔཊིབདྡྷཛཱིཝིཀཱཝསེན སམོསརནྟི ཨེཏྠཱཏི སམོསརཎཾ, གཱམོ ནིཝཱསགཱམོ། ནྟི སཱལཾ བྲཱཧྨཎགཱམཾ། ཝིཧཱརོཏི བྷགཝཏོ ཝིཧརཎཊྛཱནཾ། ཨེཏྠཱཏི ཨེཏསྨིཾ སཱལེཡྻཀསུཏྟེ། ཨནིཡམིཏོཏི ཨསུཀསྨིཾ ཨཱརཱམེ པབྦཏེ རུཀྑམཱུལེ ཝཱཏི ན ནིཡམིཏོ, སརཱུཔགྒཧཎཝསེན ན ནིཡམིཏྭཱ ཝུཏྟོ། ཏསྨཱཏི ཨནིཡམིཏཏྟཱ། ཨཏྠཱཔཏྟིསིདྡྷམཏྠཾ པརིཀཔྤནཝསེན དསྶེནྟོ ‘‘ཝནསཎྜོ བྷཝིསྶཏཱི’’ཏི ཨཱཧ, ཨདྡྷཱ བྷཝེཡྻཱཏི ཨཏྠོ།

    Cārikaṃ caramānoti sāmaññavacanampi ‘‘mahatā…pe… tadavasarī’’ti vacanato visesaṃ niviṭṭhamevāti āha ‘‘aturitacārikaṃ caramāno’’ti. Mahatāti guṇamahattenapi saṅkhyāmahattenapi mahatā. Tasmiñhi bhikkhusamūhe keci adhisīlasikkhāvasena sīlasampannā, tathā keci sīlasamādhisampannā, keci sīlasamādhipaññāsampannāti guṇamahattenapi so bhikkhusamūho mahāti. Taṃ anāmasitvā saṅkhyāmahattameva dassento ‘‘sataṃ vā’’tiādimāha. Aññagāmapaṭibaddhajīvikāvasena samosaranti etthāti samosaraṇaṃ, gāmo nivāsagāmo. Nti sālaṃ brāhmaṇagāmaṃ. Vihāroti bhagavato viharaṇaṭṭhānaṃ. Etthāti etasmiṃ sāleyyakasutte. Aniyamitoti asukasmiṃ ārāme pabbate rukkhamūle vāti na niyamito, sarūpaggahaṇavasena na niyamitvā vutto. Tasmāti aniyamitattā. Atthāpattisiddhamatthaṃ parikappanavasena dassento ‘‘vanasaṇḍo bhavissatī’’ti āha, addhā bhaveyyāti attho.

    ཨུཔལབྷིཾསཱུཏི (སཱརཏྠ॰ ཊཱི॰ ༡.༡.ཝེརཉྫཀཎྜཝཎྞནཱ; དཱི॰ ནི॰ ཊཱི॰ ༡.༢༥༥; ཨ॰ ནི॰ ཊཱི॰ ༢.༣.༦༤) སཝནཝསེན ཨུཔལབྷིཾསཱུཏི ཨིམམཏྠཾ དསྶེནྟོ ‘‘སོཏདྭཱར…པེ॰… ཛཱནིཾསཱུ’’ཏི ཨཱཧ། ཨཝདྷཱརཎཕལཏྟཱ སབྦམྤི ཝཱཀྱཾ ཨནྟོགདྷཱཝདྷཱརཎནྟི ཨཱཧ ‘‘པདཔཱུརཎམཏྟེ ཝཱ ནིཔཱཏོ’’ཏི། ཨཝདྷཱརཎཏྠེཏི པན ཨིམིནཱ ཨིཊྛཏྠཱཝདྷཱརཎཏྠཾ ཁོ-སདྡགྒཧཎནྟི དསྶེཏི། ‘‘ཨསྶོསུ’’ནྟི པདཾ ཁོ-སདྡེ གཧིཏེ ཏེན ཕུལླིཏམཎྜིཏཝིབྷཱུསིཏཾ ཝིཡ ཧོནྟཾ པཱུརིཏཾ ནཱམ ཧོཏི, ཏེན ཙ པུརིམཔཙྪིམཔདཱནི སཾསིལིཊྛཱནི ཧོནྟི, ན ཏསྨིཾ ཨགྒཧིཏེཏི ཨཱཧ ‘‘པདཔཱུརཎེན བྱཉྫནསིལིཊྛཏཱམཏྟམེཝཱ’’ཏི། མཏྟ-སདྡོ ཝིསེསནིཝཏྟིཨཏྠོ། ཏེནསྶ ཨནཏྠནྟརདཱིཔནཏཾ དསྶེཏི, ཨེཝ-སདྡེན པན བྱཉྫནསིལིཊྛཏཱཡ ཨེཀནྟིཀཏཾ། སཱལཱཡཾ ཛཱཏཱ སཾཝཌྜྷཀཱ སཱལེཡྻཀཱ ཡཐཱ ‘‘ཀཏྟེཡྻཀཱ ཨུབྦྷེཡྻཀཱ’’ཏི།

    Upalabhiṃsūti (sārattha. ṭī. 1.1.verañjakaṇḍavaṇṇanā; dī. ni. ṭī. 1.255; a. ni. ṭī. 2.3.64) savanavasena upalabhiṃsūti imamatthaṃ dassento ‘‘sotadvāra…pe… jāniṃsū’’ti āha. Avadhāraṇaphalattā sabbampi vākyaṃ antogadhāvadhāraṇanti āha ‘‘padapūraṇamatte vānipāto’’ti. Avadhāraṇattheti pana iminā iṭṭhatthāvadhāraṇatthaṃ kho-saddaggahaṇanti dasseti. ‘‘Assosu’’nti padaṃ kho-sadde gahite tena phullitamaṇḍitavibhūsitaṃ viya hontaṃ pūritaṃ nāma hoti, tena ca purimapacchimapadāni saṃsiliṭṭhāni honti, na tasmiṃ aggahiteti āha ‘‘padapūraṇena byañjanasiliṭṭhatāmattamevā’’ti. Matta-saddo visesanivattiattho. Tenassa anatthantaradīpanataṃ dasseti, eva-saddena pana byañjanasiliṭṭhatāya ekantikataṃ. Sālāyaṃ jātā saṃvaḍḍhakā sāleyyakā yathā ‘‘katteyyakā ubbheyyakā’’ti.

    སམིཏཔཱཔཏྟཱཏི ཨཙྩནྟཾ ཨནཝསེསཏོ སཝཱསནཾ སམིཏཔཱཔཏྟཱ། ཨེཝཉྷི བཱཧིརཀཝཱིཏརཱགསེཀྑཱསེཀྑཔཱཔསམནཏོ བྷགཝཏོ པཱཔསམནཾ ཝིསེསིཏཾ ཧོཏི། ཨནེཀཏྠཏྟཱ ནིཔཱཏཱནཾ ཨིདྷ ཨནུསྶཝཏྠོ ཨདྷིཔྤེཏོཏི ཨཱཧ ‘‘ཁལཱུཏི ཨནུསྶཝནཏྠེ ནིཔཱཏོ’’ཏི། ཨཱལཔནམཏྟནྟི པིཡཱལཱཔཝཙནཾ། པིཡསམུདཱཧཱརཱ ཧེཏེ ‘‘བྷོ’’ཏི ཝཱ ‘‘ཨཱཝུསོ’’ཏི ཝཱ ‘‘དེཝཱནཾཔིཡཱ’’ཏི ཝཱ། གོཏྟཝསེནཱཏི ཨེཏྠ ཏཾ ཏཱཡཏཱིཏི གོཏྟཾ། གོཏམོཏི ཧི པཝཏྟམཱནཾ ཨབྷིདྷཱནཾ བུདྡྷིཉྩ ཨེཀཾསིཀཝིསཡཏཱཡ ཏཱཡཏི རཀྑཏཱིཏི གོཏམགོཏྟཾ། ཡཐཱ ཧི བུདྡྷི ཨཱརམྨཎབྷཱུཏེན ཨཏྠེན ཝིནཱ ན ཝཏྟཏི, ཨེཝཾ ཨབྷིདྷཱནཾ ཨབྷིདྷེཡྻབྷཱུཏེན, ཏསྨཱ སོ ཏཱནི ཏཱཡཏི རཀྑཏཱིཏི ཝུཙྩཏི། སོ པན ཨཏྠཏོ ཨཉྙཀུལཔརམྤརཱསཱདྷཱརཎཾ ཏསྶ ཀུལསྶ ཨཱདིཔུརིསསམུདཱགཏཾ ཏཾཀུལཔརིཡཱཔནྣསཱདྷཱརཎཾ སཱམཉྙརཱུཔནྟི དཊྛབྦཾ། ཨུཙྩཱཀུལཔརིདཱིཔནཾ ཨུདིཏོདིཏཝིཔུལཁཏྟིཡཀུལཝིབྷཱཝནཏོ། སབྦཁཏྟིཡཱནཉྷི ཨཱདིབྷཱུཏམཧཱསམྨཏམཧཱརཱཛཏོ པཊྛཱཡ ཨསམྦྷིནྣཾ ཨུལཱ༹རཏམཾ སཀྱརཱཛཀུལཾ། ཀེནཙི པཱརིཛུཉྙེནཱཏི ཉཱཏིཔཱརིཛུཉྙབྷོགཔཱརིཛུཉྙཱདིནཱ ཀེནཙིཔི པཱརིཛུཉྙེན པརིཧཱནིཡཱ ཨནབྷིབྷཱུཏོ ཨནཛ྄ཛྷོཏྠཊོ། ཏཐཱ ཧི ཀདཱཙིཔི ཏསྶ ཀུལསྶ ཏཱདིསཔཱརིཛུཉྙཱབྷཱཝོ, ཨབྷིནིཀྑམནཀཱལེ ཙ ཏཏོ སམིདྡྷཏམབྷཱཝོ ལོཀེ པཱཀཊོ པཉྙཱཏོཏི། སཀྱཀུལཱ པབྦཛིཏོཏི ཨིདཾ ཝཙནཾ བྷགཝཏོ སདྡྷཱཔབྦཛིཏབྷཱཝདཱིཔནཾ ཝུཏྟཾ མཧནྟཾ ཉཱཏིཔརིཝཊྚཾ མཧནྟཉྩ བྷོགཀྑནྡྷཾ པཧཱཡ པབྦཛིཏབྷཱཝདཱིཔནཏོ། ཨེཏྠ ཙ སམཎོཏི ཨིམིནཱ པརིཀྑཀཛནེཧི བྷགཝཏོ བཧུམཏབྷཱཝོ དསྶིཏོ སམིཏཔཱཔཏཱདཱིཔནཏོ, གོཏམོཏི ཨིམིནཱ ལོཀིཡཛནེཧི ཨུལཱ༹རཏམཀུལཱིནཏཱདཱིཔནཏོ།

    Samitapāpattāti accantaṃ anavasesato savāsanaṃ samitapāpattā. Evañhi bāhirakavītarāgasekkhāsekkhapāpasamanato bhagavato pāpasamanaṃ visesitaṃ hoti. Anekatthattā nipātānaṃ idha anussavattho adhippetoti āha ‘‘khalūti anussavanatthe nipāto’’ti. Ālapanamattanti piyālāpavacanaṃ. Piyasamudāhārā hete ‘‘bho’’ti vā ‘‘āvuso’’ti vā ‘‘devānaṃpiyā’’ti vā. Gottavasenāti ettha taṃ tāyatīti gottaṃ. Gotamoti hi pavattamānaṃ abhidhānaṃ buddhiñca ekaṃsikavisayatāya tāyati rakkhatīti gotamagottaṃ. Yathā hi buddhi ārammaṇabhūtena atthena vinā na vattati, evaṃ abhidhānaṃ abhidheyyabhūtena, tasmā so tāni tāyati rakkhatīti vuccati. So pana atthato aññakulaparamparāsādhāraṇaṃ tassa kulassa ādipurisasamudāgataṃ taṃkulapariyāpannasādhāraṇaṃ sāmaññarūpanti daṭṭhabbaṃ. Uccākulaparidīpanaṃ uditoditavipulakhattiyakulavibhāvanato. Sabbakhattiyānañhi ādibhūtamahāsammatamahārājato paṭṭhāya asambhinnaṃ uḷāratamaṃ sakyarājakulaṃ. Kenaci pārijuññenāti ñātipārijuññabhogapārijuññādinā kenacipi pārijuññena parihāniyā anabhibhūto anajjhotthaṭo. Tathā hi kadācipi tassa kulassa tādisapārijuññābhāvo, abhinikkhamanakāle ca tato samiddhatamabhāvo loke pākaṭo paññātoti. Sakyakulā pabbajitoti idaṃ vacanaṃ bhagavato saddhāpabbajitabhāvadīpanaṃ vuttaṃ mahantaṃ ñātiparivaṭṭaṃ mahantañca bhogakkhandhaṃ pahāya pabbajitabhāvadīpanato. Ettha ca samaṇoti iminā parikkhakajanehi bhagavato bahumatabhāvo dassito samitapāpatādīpanato, gotamoti iminā lokiyajanehi uḷāratamakulīnatādīpanato.

    ཨབྦྷུགྒཏོཏི ཨེཏྠ ཨབྷི-སདྡོ ཨིཏྠམྦྷཱུཏཱཁྱཱནེ, ཏཾཡོགཏོ པན ‘‘བྷཝནྟཾ གོཏམ’’ནྟི ཨུཔཡོགཝཙནཾ སཱམིཨཏྠེཔི སམཱནཾ ཨིཏྠམྦྷཱུཏཡོགདཱིཔནཏོ ‘‘ཨིཏྠམྦྷཱུཏཱཁྱཱནཏྠེ’’ཏི ཝུཏྟཾ། ཏེནཱཧ ‘‘ཏསྶ ཁོ པན བྷོཏོ གོཏམསྶཱཏི ཨཏྠོ’’ཏི། ཀལྱཱཎོཏི བྷདྡཀོ། སཱ ཙསྶ ཀལྱཱཎཏཱ ཨུལཱ༹རཝིསཡཏཱཡཱཏི ཨཱཧ ‘‘ཀལྱཱཎགུཎསམནྣཱགཏོ’’ཏི། ཏཾཝིསཡཏཱ ཧེཏྠ སམནྣཱགམོ། སེཊྛོཏི ཨེཏྠཱཔི ཨེསེཝ ནཡོ ཡཐཱ ‘‘བྷགཝཱཏི ཝཙནཾ སེཊྛ’’ནྟི (པཱརཱ॰ ཨཊྛ॰ ༡.ཝེརཉྫཀཎྜཝཎྞནཱ; ཝིསུདྡྷི॰ ༡.༡༤༢; ཨུདཱ॰ ཨཊྛ॰ ༡; ཨིཏིཝུ॰ ཨཊྛ॰ ནིདཱནཝཎྞནཱ; མཧཱནི॰ ཨཊྛ॰ ༥༠)། ‘‘བྷགཝཱ ཨརཧ’’ནྟིཨཱདིནཱ གུཎཱནཾ སཾཀིཏྟནཏོ སཾསདྡནཏོ ཙ ཀིཏྟིསདྡོ ཝཎྞོཏི ཨཱཧ ‘‘ཀིཏྟིཡེཝཱ’’ཏི། ཀིཏྟིཔརིཡཱཡོཔི ཧི སདྡ-སདྡོ ཡཐཱ ཏཾ ‘‘ཨུལཱ༹རསདྡཱ ཨིསཡོ གུཎཝནྟོ ཏཔསྶིནོ’’ཏི། ཐུཏིགྷོསོཏི ཨབྷིཏྠཝུདཱཧཱརོ། ཨཛ྄ཛྷོཏྠརིཏྭཱཏི པཊིཔཀྑཱབྷཱཝེན ཨནཉྙསཱདྷཱརཎཏཱཡ ཙ ཨབྷིབྷཝིཏྭཱ།

    Abbhuggatoti ettha abhi-saddo itthambhūtākhyāne, taṃyogato pana ‘‘bhavantaṃ gotama’’nti upayogavacanaṃ sāmiatthepi samānaṃ itthambhūtayogadīpanato ‘‘itthambhūtākhyānatthe’’ti vuttaṃ. Tenāha ‘‘tassa kho pana bhoto gotamassāti attho’’ti. Kalyāṇoti bhaddako. Sā cassa kalyāṇatā uḷāravisayatāyāti āha ‘‘kalyāṇaguṇasamannāgato’’ti. Taṃvisayatā hettha samannāgamo. Seṭṭhoti etthāpi eseva nayo yathā ‘‘bhagavāti vacanaṃ seṭṭha’’nti (pārā. aṭṭha. 1.verañjakaṇḍavaṇṇanā; visuddhi. 1.142; udā. aṭṭha. 1; itivu. aṭṭha. nidānavaṇṇanā; mahāni. aṭṭha. 50). ‘‘Bhagavā araha’’ntiādinā guṇānaṃ saṃkittanato saṃsaddanato ca kittisaddo vaṇṇoti āha ‘‘kittiyevā’’ti. Kittipariyāyopi hi sadda-saddo yathā taṃ ‘‘uḷārasaddā isayo guṇavanto tapassino’’ti. Thutighosoti abhitthavudāhāro. Ajjhottharitvāti paṭipakkhābhāvena anaññasādhāraṇatāya ca abhibhavitvā.

    སོ བྷགཝཱཏི ཡོ སོ སམཏིཾས པཱརམིཡོ པཱུརེཏྭཱ སབྦཀིལེསེ བྷཉྫིཏྭཱ ཨནུཏྟརཾ སམྨཱསམྦོདྷིཾ ཨབྷིསམྦུདྡྷོ དེཝཱནཾ ཨཏིདེཝོ སཀྐཱནཾ ཨཏིསཀྐོ བྲཧྨཱནཾ ཨཏིབྲཧྨཱ ལོཀནཱཐོ བྷཱགྱཝནྟཏཱདཱིཧི ཀཱརཎེཧི བྷགཝཱཏི ལདྡྷནཱམོ, སོ བྷགཝཱ། ‘‘བྷགཝཱ’’ཏི ཧི ཨིདཾ སཏྠུ ནཱམཀིཏྟནཾ། ཏཐཱ ཧི ཝུཏྟཾ ‘‘བྷགཝཱཏི ནེཏཾ ནཱམཾ མཱཏརཱ ཀཏ’’ནྟིཨཱདི (མཧཱནི॰ ༡༤༩, ༡༩༨, ༢༡༠; ཙཱུལ༹ནི॰ ཨཛིཏམཱཎཝཔུཙྪཱནིདྡེས ༢)། པརཏོ པན ‘‘བྷགཝཱ’’ཏི གུཎཀིཏྟནམེཝ། ཨེཝཾ ‘‘ཨརཧ’’ནྟིཨཱདཱིཧི པདེཧི ཡེ སདེཝཀེ ལོཀེ ཨཏིཝིཡ པཉྙཱཏཱ བུདྡྷགུཎཱ, ཏེ ནཱནཔྤཀཱརཏོ ཝིབྷཱཝིཏཱཏི དསྶེཏུཾ པཙྩེཀཾ ཨིཏིཔི-སདྡོ ཡོཛེཏབྦོཏི ཨཱཧ ‘‘ཨིཏིཔི ཨརཧཾ, ཨིཏིཔི སམཱསམྦུདྡྷོ…པེ॰… ཨིཏིཔི བྷགཝཱ’’ཏི། ‘‘ཨིཏིཔེཏཾ བྷཱུཏཾ, ཨིཏིཔེཏཾ ཏཙྪ’’ནྟིཨཱདཱིསུ (དཱི॰ ནི॰ ༡.༦) ཝིཡ ཧི ཨིདྷ ཨིཏི-སདྡོ ཨཱསནྣཔཙྩཀྑཀཱརཎཏྠོ, པི-སདྡོ སམྤིཎྜནཏྠོ ཏེན ཏེསཾ གུཎཱནཾ བཧུབྷཱཝདཱིཔནཏོ། ཏཱནི གུཎསལླཀྑཎཀཱརཎཱནི སདྡྷཱསམྤནྣཱནཾ ཝིཉྙུཛཱཏིཀཱནཾ པཙྩཀྑཱནི ཨེཝཱཏི དསྶེནྟོ ‘‘ཨིམིནཱ ཙ ཨིམིནཱ ཙ ཀཱརཎེནཱཏི ཝུཏྟཾ ཧོཏཱི’’ཏིཨཱདི། ཏཏོ ཝིསུདྡྷིམགྒཏོ། ཏེསནྟི ‘‘ཨརཧ’’ནྟིཨཱདཱིནཾ། ཝིཏྠཱརོ ཨཏྠནིདྡེསོ གཧེཏབྦོ། ཏཏོ ཨེཝ ཏཾསཾཝཎྞནཱཡཾ (ཝིསུདྡྷི॰ མཧཱཊཱི॰ ༡.༡༣༠) ཝུཏྟོ ‘‘ཨཱརཀཱཏི ཨརཧཾ སུཝིདཱུརབྷཱཝཏོ, ཨཱརཀཱཏི ཨརཧཾ ཨཱསནྣབྷཱཝཏོ, རཧིཏབྦསྶ ཨབྷཱཝཏོ, སཡཉྩ ཨརཧིཏབྦཏོ, ནཏྠི ཨེཏསྶ རཧོགམནཾ གཏཱིསུ པཙྩཱཛཱཏི, པཱསཾསབྷཱཝཏོ ཝཱ ཨརཧ’’ནྟིཨཱདིནཱ ‘‘ཨརཧ’’ནྟིཨཱདཱིནཾ པདཱནཾ ཨཏྠོ ཝིཏྠཱརཏོ ཝེདིཏབྦོ།

    So bhagavāti yo so samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho devānaṃ atidevo sakkānaṃ atisakko brahmānaṃ atibrahmā lokanātho bhāgyavantatādīhi kāraṇehi bhagavāti laddhanāmo, so bhagavā. ‘‘Bhagavā’’ti hi idaṃ satthu nāmakittanaṃ. Tathā hi vuttaṃ ‘‘bhagavāti netaṃ nāmaṃ mātarā kata’’ntiādi (mahāni. 149, 198, 210; cūḷani. ajitamāṇavapucchāniddesa 2). Parato pana ‘‘bhagavā’’ti guṇakittanameva. Evaṃ ‘‘araha’’ntiādīhi padehi ye sadevake loke ativiya paññātā buddhaguṇā, te nānappakārato vibhāvitāti dassetuṃ paccekaṃ itipi-saddo yojetabboti āha ‘‘itipi arahaṃ, itipi samāsambuddho…pe… itipi bhagavā’’ti. ‘‘Itipetaṃ bhūtaṃ, itipetaṃ taccha’’ntiādīsu (dī. ni. 1.6) viya hi idha iti-saddo āsannapaccakkhakāraṇattho, pi-saddo sampiṇḍanattho tena tesaṃ guṇānaṃ bahubhāvadīpanato. Tāni guṇasallakkhaṇakāraṇāni saddhāsampannānaṃ viññujātikānaṃ paccakkhāni evāti dassento ‘‘iminā ca iminā ca kāraṇenāti vuttaṃ hotī’’tiādi. Tato visuddhimaggato. Tesanti ‘‘araha’’ntiādīnaṃ. Vitthāro atthaniddeso gahetabbo. Tato eva taṃsaṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 1.130) vutto ‘‘ārakāti arahaṃ suvidūrabhāvato, ārakāti arahaṃ āsannabhāvato, rahitabbassa abhāvato, sayañca arahitabbato, natthi etassa rahogamanaṃ gatīsu paccājāti, pāsaṃsabhāvato vā araha’’ntiādinā ‘‘araha’’ntiādīnaṃ padānaṃ attho vitthārato veditabbo.

    བྷཝནྟི ཙེཏྠ (ཝིསུདྡྷི॰ མཧཱཊཱི॰ ༡.༡༣༠; སཱརཏྠ॰ ཊཱི॰ ༡.ཝེརཉྫཀཎྜཝཎྞནཱ) –

    Bhavanti cettha (visuddhi. mahāṭī. 1.130; sārattha. ṭī. 1.verañjakaṇḍavaṇṇanā) –

    ‘‘སམྨཱ ནཔྤཊིཔཛྫནྟི, ཡེ ནིཧཱིནཱསཡཱ ནརཱ།

    ‘‘Sammā nappaṭipajjanti, ye nihīnāsayā narā;

    ཨཱརཀཱ ཏེཧི བྷགཝཱ, དཱུརེ ཏེནཱརཧཾ མཏོ༎

    Ārakā tehi bhagavā, dūre tenārahaṃ mato.

    ཡེ སམྨཱ པཊིཔཛྫནྟི, སུཔྤཎཱིཏཱདྷིམུཏྟིཀཱ།

    Ye sammā paṭipajjanti, suppaṇītādhimuttikā;

    བྷགཝཱ ཏེཧི ཨཱསནྣོ, ཏེནཱཔི ཨརཧཾ ཛིནོ༎

    Bhagavā tehi āsanno, tenāpi arahaṃ jino.

    པཱཔདྷམྨཱ རཧཱ ནཱམ, སཱདྷཱུཧི རཧིཏབྦཏོ།

    Pāpadhammā rahā nāma, sādhūhi rahitabbato;

    ཏེསཾ སུཊྛུ པཧཱིནཏྟཱ, བྷགཝཱ ཨརཧཾ མཏོ༎

    Tesaṃ suṭṭhu pahīnattā, bhagavā arahaṃ mato.

    ཡེ སཙྪིཀཏསདྡྷམྨཱ, ཨརིཡཱ སུདྡྷགོཙརཱ།

    Ye sacchikatasaddhammā, ariyā suddhagocarā;

    ན ཏེཧི རཧིཏོ ཧོཏི, ནཱཐོ ཏེནཱརཧཾ མཏོ༎

    Na tehi rahito hoti, nātho tenārahaṃ mato.

    རཧོ ཝཱ གམནཾ ཡསྶ, སཾསཱརེ ནཏྠི སབྦསོ།

    Raho vā gamanaṃ yassa, saṃsāre natthi sabbaso;

    པཧཱིནཛཱཏིམརཎོ, ཨརཧཾ སུགཏོ མཏོ༎

    Pahīnajātimaraṇo, arahaṃ sugato mato.

    གུཎེཧི སདིསོ ནཏྠི, ཡསྨཱ ལོཀེ སདེཝཀེ།

    Guṇehi sadiso natthi, yasmā loke sadevake;

    ཏསྨཱ པཱསཾསིཡཏྟཱཔི, ཨརཧཾ དྭིཔདུཏྟམོ༎

    Tasmā pāsaṃsiyattāpi, arahaṃ dvipaduttamo.

    ཨཱརཀཱ མནྡབུདྡྷཱིནཾ, ཨཱསནྣཱ ཙ ཝིཛཱནཏཾ།

    Ārakā mandabuddhīnaṃ, āsannā ca vijānataṃ;

    རཧཱནཾ སུཔྤཧཱིནཏྟཱ, ཝིདཱུནམརཧེཡྻཏོ།

    Rahānaṃ suppahīnattā, vidūnamaraheyyato;

    བྷཝེསུ ཙ རཧཱབྷཱཝཱ, པཱསཾསཱ ཨརཧཾ ཛིནོ’’ཏི༎

    Bhavesu ca rahābhāvā, pāsaṃsā arahaṃ jino’’ti.

    སུནྡརནྟི བྷདྡཀཾ། ཏཉྩ པསྶནྟསྶ ཧིཏསུཁཱཝཧབྷཱཝེན ཝེདིཏབྦནྟི ཨཱཧ ‘‘ཨཏྠཱཝཧཾ སུཁཱཝཧ’’ནྟི། ཏཏྠ ཨཏྠཱཝཧནྟི དིཊྛདྷམྨིཀསམྤརཱཡིཀཔརམཏྠསཉྷིཏཧིཏཱཝཧཾ། སུཁཱཝཧནྟི ཏཔྤརིཡཱཔནྣཏིཝིདྷསུཁཱཝཧཾ། ཏཐཱརཱུཔཱནནྟི ཏཱདིསཱནཾ། ཡཱདིསེཧི པན གུཎེཧི བྷགཝཱ སམནྣཱགཏོ, ཏེཧི ཙཏུཔྤམཱཎིཀསྶ ལོཀསྶ སབྦཐཱཔི ཨཙྩནྟཱཡ པསཱདནཱིཡོཏི དསྶེཏུཾ ‘‘ཨནེཀེཧིཔཱི’’ཏིཨཱདི ཝུཏྟཾ། ཏཏྠ ཡཐཱབྷཱུཏ…པེ॰… ཨརཧཏནྟི ཨིམིནཱ དྷམྨཔྤམཱཎཱནཾ ལཱུཁཔྤམཱཎཱནཾ སཏྟཱནཾ བྷགཝཏོ པསཱདཱཝཧཏམཱཧ, ཨིཏརེན ཨིཏརེསཾ། དསྶནམཏྟམྤི སཱདྷུ ཧོཏཱིཏི ཨེཏྠ ཀོསིཡསཀུཎསྶ ཝཏྠུ ཀཐེཏབྦཾ། ཨེཀཾ པདམྤི སོཏུཾ ལབྷིསྶཱམ, སཱདྷུཏརཾཡེཝ བྷཝིསྶཏཱིཏི ཨེཏྠ མཎྜཱུཀདེཝཔུཏྟཝཏྠུ ཀཐེཏབྦཾ།

    Sundaranti bhaddakaṃ. Tañca passantassa hitasukhāvahabhāvena veditabbanti āha ‘‘atthāvahaṃ sukhāvaha’’nti. Tattha atthāvahanti diṭṭhadhammikasamparāyikaparamatthasañhitahitāvahaṃ. Sukhāvahanti tappariyāpannatividhasukhāvahaṃ. Tathārūpānanti tādisānaṃ. Yādisehi pana guṇehi bhagavā samannāgato, tehi catuppamāṇikassa lokassa sabbathāpi accantāya pasādanīyoti dassetuṃ ‘‘anekehipī’’tiādi vuttaṃ. Tattha yathābhūta…pe… arahatanti iminā dhammappamāṇānaṃ lūkhappamāṇānaṃ sattānaṃ bhagavato pasādāvahatamāha, itarena itaresaṃ. Dassanamattampisādhuhotīti ettha kosiyasakuṇassa vatthu kathetabbaṃ. Ekaṃ padampi sotuṃ labhissāma, sādhutaraṃyeva bhavissatīti ettha maṇḍūkadevaputtavatthu kathetabbaṃ.

    ཨིམིནཱ ནཡེན ཨགཱརིཀཔུཙྪཱ ཨཱགཏཱཏི ཨིདཾ ཡེབྷུཡྻཝསེན ཝུཏྟཾ། ཡེབྷུཡྻེན ཧི ཨགཱརིཀཱ ཨེཝཾ པུཙྪནྟི། ཨནགཱརིཀཔུཙྪཱཡཔི ཨེསེཝ ནཡོ། ཡཐཱ ན སཀྐོནྟི…པེ॰… ཝིསྶཛྫེནྟོཏི ཨིམིནཱ སཏྠུ ཏེསཾ བྲཱཧྨཎགཧཔཏིཀཱནཾ ནིགྒཎྷནཝིདྷིཾ དསྶེཏི། ཏེསཉྷི སཾཁིཏྟརུཙིཏཱཡ སངྑེཔདེསནཱ, ཏཱཡ ཨཏྠཾ ཨཛཱནནྟཱ ཝིཏྠཱརདེསནཾ ཨཱཡཱཙནྟི, སཱ ཙ ནེསཾ སཾཁིཏྟརུཙིཏཱ པཎྜིཏམཱནིཏཱཡ, སོ ཙ མཱནོ ཡཐཱདེསིཏསྶ ཨཏྠསྶ ཨཛཱནནྟེ ཨཔྤཏིཊྛོ ཧོཏི , ཨིཏི བྷགཝཱ ཏེསཾ མཱནནིགྒཧཝིདྷིཾ ཙིནྟེཏྭཱ སངྑེཔེནེཝ པཉྷཾ ཝིསྶཛྫེསི, ན སབྦསོ དེསནཱཡ ཨསལླཀྑཎཏྠཾ། ཏེནཱཧ ‘‘པཎྜིཏམཱནིཀཱ ཧཱི’’ཏིཨཱདི། ཡསྨཱ མཾ ཏུམྷེ ཡཱཙཐ, སཾཁིཏྟེན ཝུཏྟམཏྠཾ ན ཛཱནིཏྠཱཏི ཨདྷིཔྤཱཡོ།

    Iminā nayena agārikapucchā āgatāti idaṃ yebhuyyavasena vuttaṃ. Yebhuyyena hi agārikā evaṃ pucchanti. Anagārikapucchāyapi eseva nayo. Yathā na sakkonti…pe… vissajjentoti iminā satthu tesaṃ brāhmaṇagahapatikānaṃ niggaṇhanavidhiṃ dasseti. Tesañhi saṃkhittarucitāya saṅkhepadesanā, tāya atthaṃ ajānantā vitthāradesanaṃ āyācanti, sā ca nesaṃ saṃkhittarucitā paṇḍitamānitāya, so ca māno yathādesitassa atthassa ajānante appatiṭṭho hoti , iti bhagavā tesaṃ mānaniggahavidhiṃ cintetvā saṅkhepeneva pañhaṃ vissajjesi, na sabbaso desanāya asallakkhaṇatthaṃ. Tenāha ‘‘paṇḍitamānikā hī’’tiādi. Yasmā maṃ tumhe yācatha, saṃkhittena vuttamatthaṃ na jānitthāti adhippāyo.

    ༤༤༠. ‘‘ཨེཀཝིདྷེན ཉཱཎཝཏྠུ’’ནྟིཨཱདཱིསུ (ཝིབྷ॰ ༧༥༡) ཝིཡ ཀོཊྛཱསཏྠོ ཝིདྷ-སདྡོ, སོ ཙ ཝིབྷཏྟིཝཙནཝིཔལླཱསཾ ཀཏྭཱ པཙྩཏྟེ ཀརཎཝཙནཝསེན ‘‘ཏིཝིདྷ’’ནྟི ཝུཏྟོ། ཨཏྠོ པན ཀརཎཔུཐུཝཙནཝསེན དཊྛབྦོཏི ཨཱཧ ‘‘ཏིཝིདྷནྟི ཏཱིཧི ཀོཊྛཱསེཧཱི’’ཏི། པཀཱརཏྠོ ཝཱ ཝིདྷ-སདྡོ, པཀཱརཏྠཏྟཱཡེཝ ལབྦྷམཱནཾ ཨདྷམྨཙརིཡཱཝིསམཙརིཡཱབྷཱཝསཱམཉྙཾ, ཀཱཡདྭཱརིཀབྷཱཝསཱམཉྙཾ ཝཱ ཨུཔཱདཱཡ ཨེཀཏྟཾ ནེཏྭཱ ‘‘ཏིཝིདྷ’’ནྟི ཝུཏྟཾ། པཀཱརབྷེདེ པན ཨཔེཀྑིཏེ ‘‘ཏིཝིདྷཱ’’ཨིཙྩེཝ ཝུཏྟཾ ཧོཏི། ཀཱཡེནཱཏི ཨེཏྠ ཀཱཡོཏི ཙོཔནཀཱཡོ ཨདྷིཔྤེཏོ, སོ ཙ ཨདྷམྨཙརིཡཱཡ དྭཱརབྷཱུཏོ ཏེན ཝིནཱ ཏསྶཱ ཨཔྤཝཏྟནཏོ། ཀཱཡེནཱཏི ཙ ཧེཏུམྷི ཀརཎཝཙནཾ། ཀིཉྩཱཔི ཧི ཨདྷམྨཙརིཡཱསངྑཱཏཙེཏནཱསམུཊྛཱནཱ སཱ ཝིཉྙཏྟི, ན ཙ སཱ པཊྛཱནེ ཨཱགཏེསུ ཙཏུཝཱིསཏིཡཱ པཙྩཡེསུ ཨེཀེནཔི པཙྩཡེན ཙེཏནཱཡ པཙྩཡོ ཧོཏི, ཏསྶཱ པན ཏཐཱཔཝཏྟམཱནཱཡ ཀཱཡཀམྨསཉྙིཏཱཡ ཙེཏནཱཡ པཝཏྟི ཧོཏཱིཏི ཏེན དྭཱརེན ལཀྑིཏབྦབྷཱཝཏོ ཏསྶཱ ཀཱརཎཾ ཝིཡ ཙ སབྦོཧཱརམཏྟཾ ཧོཏི། ཀཱཡདྭཱརེནཱཏི ཝཱ ཀཱཡེན དྭཱརབྷཱུཏེན ཀཱཡདྭཱརབྷཱུཏེནཱཏི ཏཾ ཨིཏྠམྦྷཱུཏལཀྑཎེ ཀརཎཝཙནཾ། ཨདྷམྨཾ ཙརཏི ཨེཏཱཡཱཏི ཨདྷམྨཙརིཡཱ, ཏཐཱཔཝཏྟཱ ཙེཏནཱ། ཨདྷམྨོཏི པན ཏཾསམུཊྛཱནོ པཡོགོ དཊྛབྦོ། དྷམྨཏོ ཨནཔེཏཱཏི དྷམྨཱ, ན དྷམྨཱཏི ཨདྷམྨཱ, ཨདྷམྨཱ ཙ སཱ ཙརིཡཱ ཙཱཏི ཨདྷམྨཙརིཡཱ། པཙྩནཱིཀསམནཊྛེན སམཾ, སམཱནཾ སདིསཾ ཡུཏྟནྟི ཝཱ སམཾ, སུཙརིཏཾ། སམཏོ ཝིགཏཾ, ཝིརུདྡྷཾ ཝཱ ཏསྶཱཏི ཝིསམཾ, དུཙྩརིཏཾ། སཱ ཨེཝ ཝིསམཱ ཙརིཡཱཏི ཝིསམཙརིཡཱ། སབྦེསུ ཀཎྷསུཀྐཔདེསཱུཏི ‘‘ཙཏུབྦིདྷཾ ཝཱཙཱཡ ཨདྷམྨཙརིཡཱཝིསམཙརིཡཱ ཧོཏཱི’’ཏིཨཱདིནཱ ཨུདྡེསནིདྡེསཝསེན ཨཱགཏེསུ སབྦེསུ ཀཎྷཔདེསུ – ‘‘ཏིཝིདྷཾ ཁོ གཧཔཏཡོ ཀཱཡེན དྷམྨཙརིཡཱསམཙརིཡཱ ཧོཏཱི’’ཏིཨཱདིནཱ ཨུདྡེསནིདྡེསཝསེན ཨཱགཏེསུ སབྦེསུ སུཀྐཔདེསུ ཙ།

    440. ‘‘Ekavidhena ñāṇavatthu’’ntiādīsu (vibha. 751) viya koṭṭhāsattho vidha-saddo, so ca vibhattivacanavipallāsaṃ katvā paccatte karaṇavacanavasena ‘‘tividha’’nti vutto. Attho pana karaṇaputhuvacanavasena daṭṭhabboti āha ‘‘tividhanti tīhi koṭṭhāsehī’’ti. Pakārattho vā vidha-saddo, pakāratthattāyeva labbhamānaṃ adhammacariyāvisamacariyābhāvasāmaññaṃ, kāyadvārikabhāvasāmaññaṃ vā upādāya ekattaṃ netvā ‘‘tividha’’nti vuttaṃ. Pakārabhede pana apekkhite ‘‘tividhā’’icceva vuttaṃ hoti. Kāyenāti ettha kāyoti copanakāyo adhippeto, so ca adhammacariyāya dvārabhūto tena vinā tassā appavattanato. Kāyenāti ca hetumhi karaṇavacanaṃ. Kiñcāpi hi adhammacariyāsaṅkhātacetanāsamuṭṭhānā sā viññatti, na ca sā paṭṭhāne āgatesu catuvīsatiyā paccayesu ekenapi paccayena cetanāya paccayo hoti, tassā pana tathāpavattamānāya kāyakammasaññitāya cetanāya pavatti hotīti tena dvārena lakkhitabbabhāvato tassā kāraṇaṃ viya ca sabbohāramattaṃ hoti. Kāyadvārenāti vā kāyena dvārabhūtena kāyadvārabhūtenāti taṃ itthambhūtalakkhaṇe karaṇavacanaṃ. Adhammaṃ carati etāyāti adhammacariyā, tathāpavattā cetanā. Adhammoti pana taṃsamuṭṭhāno payogo daṭṭhabbo. Dhammato anapetāti dhammā, na dhammāti adhammā, adhammā ca sā cariyā cāti adhammacariyā. Paccanīkasamanaṭṭhena samaṃ, samānaṃ sadisaṃ yuttanti vā samaṃ, sucaritaṃ. Samato vigataṃ, viruddhaṃ vā tassāti visamaṃ, duccaritaṃ. Sā eva visamā cariyāti visamacariyā. Sabbesu kaṇhasukkapadesūti ‘‘catubbidhaṃ vācāya adhammacariyāvisamacariyā hotī’’tiādinā uddesaniddesavasena āgatesu sabbesu kaṇhapadesu – ‘‘tividhaṃ kho gahapatayo kāyena dhammacariyāsamacariyā hotī’’tiādinā uddesaniddesavasena āgatesu sabbesu sukkapadesu ca.

    རོདེཏི ཀུརཱུརཀམྨནྟཏཱཡ པརཔཊིབདྡྷེ སཏྟེ ཨསྶཱུནི མོཙེཏཱིཏི རུདྡོ, སོ ཨེཝ ལུདྡོ ར-ཀཱརསྶ ལ-ཀཱརཾ ཀཏྭཱ། ཀཀྑལོ༹ཏི ལུདྡོ། དཱརུཎོཏི ཕརུསོ། སཱཧསིཀོཏི སཱཧསྶཀཱརཱི། སཙེཔི ན ལིཔྤནྟིཏཐཱཝིདྷོ པརེསཾ གྷཱཏནསཱིལོ ལོཧིཏཔཱཎཱིཏྭེཝ ཝུཙྩཏི ཡཐཱ དཱནསཱིལོ པརེསཾ དཱནཏྠཾ ཨདྷོཏཧཏྠོཔི ‘‘པཡཏཔཱཎཱི’’ཏྭེཝ ཝུཙྩཏི། པཧརཎཾ པཧཱརདཱནམཏྟཾ ཧཏཾ, པཝུདྡྷཾ པཧརཎཾ པརསྶ མཱརཎཾ པཧཏནྟི དསྶེནྟོ ‘‘ཧཏེ’’ཏིཨཱདིམཱཧ། ཏཏྠ ནིཝིཊྛོཏི ཨབྷིནིཝིཊྛོ པསུཏོ།

    Rodeti kurūrakammantatāya parapaṭibaddhe satte assūni mocetīti ruddo, so eva luddo ra-kārassa la-kāraṃ katvā. Kakkhaḷoti luddo. Dāruṇoti pharuso. Sāhasikoti sāhassakārī. Sacepi na lippanti. Tathāvidho paresaṃ ghātanasīlo lohitapāṇītveva vuccati yathā dānasīlo paresaṃ dānatthaṃ adhotahatthopi ‘‘payatapāṇī’’tveva vuccati. Paharaṇaṃ pahāradānamattaṃ hataṃ, pavuddhaṃ paharaṇaṃ parassa māraṇaṃ pahatanti dassento ‘‘hate’’tiādimāha. Tattha niviṭṭhoti abhiniviṭṭho pasuto.

    ཡསྶ ཝསེན ‘‘པརསྶཱ’’ཏི སཱམིནིདྡེསོ, ཏཾ སཱཔཏེཡྻཾ། ཡཉྷི སཱམཉྙཏོ གཧིཏཾ, ཏཾ ཏེནེཝ སཱམིནིདྡེསེན པཀཱསིཏནྟི ཨཱཧ ‘‘པརསྶ སནྟཀ’’ནྟི། པརསྶཔརཝིཏྟཱུཔཀརཎནྟི ཝཱ ཨེཀམེཝེཏཾ སམཱསཔདཾ, ཡཾ ཀིཉྩི པརསནྟཀཾ ཝིསེསཏོ པརསྶ ཝིཏྟཱུཔཀརཎཾ ཝཱཏི ཨཏྠོ། ཏེཧི པརེཧཱིཏི ཡེསཾ སནྟཀཾ, ཏེཧི། ཡསྶ ཝསེན པུརིསོ ‘‘ཐེནོ’’ཏི ཝུཙྩཏི, ཏཾ ཐེཡྻནྟི ཨཱཧ ‘‘ཨཝཧརཎཙིཏྟསྶེཏཾ ཨདྷིཝཙན’’ནྟི། ཐེཡྻསངྑཱཏེན, ན ཝིསྶཱསཏཱཝཀཱལིཀཱདིཝསེནཱཏི ཨཏྠོ།

    Yassa vasena ‘‘parassā’’ti sāminiddeso, taṃ sāpateyyaṃ. Yañhi sāmaññato gahitaṃ, taṃ teneva sāminiddesena pakāsitanti āha ‘‘parassa santaka’’nti. Parassaparavittūpakaraṇanti vā ekamevetaṃ samāsapadaṃ, yaṃ kiñci parasantakaṃ visesato parassa vittūpakaraṇaṃ vāti attho. Tehi parehīti yesaṃ santakaṃ, tehi. Yassa vasena puriso ‘‘theno’’ti vuccati, taṃ theyyanti āha ‘‘avaharaṇacittassetaṃ adhivacana’’nti. Theyyasaṅkhātena, na vissāsatāvakālikādivasenāti attho.

    མཏེ ཝཱཏི ཝཱ-སདྡོ ཨཝུཏྟཝིཀཔྤཏྠོ། ཏེན པབྦཛིཏཱདིབྷཱཝཾ སངྒཎྷཱཏི། ཨེཏེནུཔཱཡེནཱཏི ཡཾ མཱཏརི མཏཱཡ, ནཊྛཱཡ ཝཱ པིཏཱ རཀྑཏི, སཱ པིཏུརཀྑིཏཱ། ཡཾ ཨུབྷོསུ ཨསནྟེསུ བྷཱཏཱ རཀྑཏི, སཱ བྷཱཏུརཀྑིཏཱཏི ཨེཝམཱདིཾ སནྡྷཱཡཱཧ། སབྷཱགཀུལཱནཱིཏི ཨཱཝཱཧཀིརིཡཱཡ སབྷཱགཱནི ཀུལཱནི། དསྶུཀཝིདྷིཾ ཝཱ ཨུདྡིསྶ ཋཔིཏདཎྜཱརཱཛཱདཱིཧི། སམྨཱདིཊྛིསུཏྟེ (མ॰ ནི॰ ཨཊྛ॰ ༡.༨༩) ‘‘ཨསདྡྷམྨཱདྷིཔྤཱཡེན ཀཱཡདྭཱརཔྤཝཏྟཱ ཨགམནཱིཡཊྛཱནཝཱིཏིཀྐམཙེཏནཱ’’ཏི ཨེཝཾ ཝུཏྟམིཙྪཱཙཱརལཀྑཎཝསེན

    Mate vāti -saddo avuttavikappattho. Tena pabbajitādibhāvaṃ saṅgaṇhāti. Etenupāyenāti yaṃ mātari matāya, naṭṭhāya vā pitā rakkhati, sā piturakkhitā. Yaṃ ubhosu asantesu bhātā rakkhati, sā bhāturakkhitāti evamādiṃ sandhāyāha. Sabhāgakulānīti āvāhakiriyāya sabhāgāni kulāni. Dassukavidhiṃ vā uddissa ṭhapitadaṇḍārājādīhi. Sammādiṭṭhisutte (ma. ni. aṭṭha. 1.89) ‘‘asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā’’ti evaṃ vuttamicchācāralakkhaṇavasena.

    ཧཏྠཔཱདཱདིཧེཏཱུཏི ཧཏྠཔཱདཱདིབྷེདནཧེཏུ། དྷནཧེཏཱུཏི དྷནསྶ ལཱབྷཧེཏུ ཛཱནིཧེཏུ ཙ། ལཱབྷོཏི གྷཱསཙྪཱདནཱནི ལབྦྷཏཱིཏི ལཱབྷོ། ཀིཉྩིཀྑནྟི ཀིཉྩིམཏྟཀཾ ཨཱམིསཛཱཏཾ། ཏེནཱཧ ‘‘ཡཾ ཝཱ’’ཏིཨཱདི། ཛཱནནྟོཡེཝཱཏི མུསཱབྷཱཝཾ ཏསྶ ཝཏྠུནོ ཨཏྠི, ཏཾ ཛཱནནྟོ ཨེཝ།

    Hatthapādādihetūti hatthapādādibhedanahetu. Dhanahetūti dhanassa lābhahetu jānihetu ca. Lābhoti ghāsacchādanāni labbhatīti lābho. Kiñcikkhanti kiñcimattakaṃ āmisajātaṃ. Tenāha ‘‘yaṃ vā’’tiādi. Jānantoyevāti musābhāvaṃ tassa vatthuno atthi, taṃ jānanto eva.

    ཨཎྜཀཱཏི ཝུཙྩཏི རུཀྑེ ཨཎྜསདིསཱ གཎྛིཡོ། ཡཐཱ ཐདྡྷཱ ཝིསམཱ དུབྦིནཱིཏཱ ཙ ཧོནྟི, ཨེཝམེཝཾ ཁུཾསནཝམྦྷནཝསེན པཝཏྟཝཱཙཱཔི ཧི ‘‘ཨཎྜཀཱ’’ཏི ཝུཏྟཱ། ཏེནཱཧ ‘‘ཡཐཱ སདོསེ རུཀྑེ’’ཏིཨཱདི། ཀཀྐསཱཏི ཕརུསཱ ཨེཝ, སོ པནསྶཱ ཀཀྐསབྷཱཝོ བྱཱཔཱདནིམིཏྟཏཱཡ ཏཏོ པཱུཏིཀཱཏི། ཏེནཱཧ ‘‘ཡཐཱ ནཱམཱ’’ཏིཨཱདི། ཀཊུཀཱཏི ཨནིཊྛཱ། ཨམནཱཔཱཏི ན མནཝཌྜྷནཱི, ཏཏོ ཨེཝ དོསཛནནཱི, ཙིཏྟསནྡོསུཔྤཏྟིཀཱརིཀཱ། མམྨེསཱུཏི གྷཊྚནེན དུཀྑུཔྤཏྟིཏོ མམྨསདིསེསུ ཛཱཏིཨཱདཱིསུ། ལགྒནཀཱརཱིཏི ཨེཝཾ ཝདནྟསྶ ཨེཝཾ ཝདཱམཱིཏི ཨཏྠཱདྷིཔྤཱཡེན ལགྒནཀཱརཱི, ན བྱཉྫནཝསེན། ཀོདྷསྶ ཨཱསནྣཱ ཏསྶ ཀཱརཎབྷཱཝཏོ། སདོསཝཱཙཱཡཱཏི ཨཏྟནོ སམུཊྛཱཔཀདོསསྶ ཝསེན སདོསཝཱཙཱཡ ཝེཝཙནཱནི

    Aṇḍakāti vuccati rukkhe aṇḍasadisā gaṇṭhiyo. Yathā thaddhā visamā dubbinītā ca honti, evamevaṃ khuṃsanavambhanavasena pavattavācāpi hi ‘‘aṇḍakā’’ti vuttā. Tenāha ‘‘yathā sadose rukkhe’’tiādi. Kakkasāti pharusā eva, so panassā kakkasabhāvo byāpādanimittatāya tato pūtikāti. Tenāha ‘‘yathā nāmā’’tiādi. Kaṭukāti aniṭṭhā. Amanāpāti na manavaḍḍhanī, tato eva dosajananī, cittasandosuppattikārikā. Mammesūti ghaṭṭanena dukkhuppattito mammasadisesu jātiādīsu. Lagganakārīti evaṃ vadantassa evaṃ vadāmīti atthādhippāyena lagganakārī, na byañjanavasena. Kodhassa āsannā tassa kāraṇabhāvato. Sadosavācāyāti attano samuṭṭhāpakadosassa vasena sadosavācāya vevacanāni.

    ཨཀཱལེནཱཏི ཨཡུཏྟཀཱལེན། ཨཀཱརཎནིསྶིཏནྟི ནིཔྥལཾ། ཕལཉྷི ཀཱརཎནིསྶིཏཾ ནཱམ ཏདཝིནཱབྷཱཝཏོ། ཨཀཱརཎནིསྶིཏཾ ནིཔྥལཾ, སམྥནྟི ཨཏྠོ། ཨསབྷཱཝཝཏྟཱཏི ཨཡཱཐཱཝཝཱདཱི། ཨསཾཝརཝིནཡཔཊིསཾཡུཏྟསྶཱཏི སཾཝརཝིནཡརཧིཏསྶ, ཨཏྟནོ སུཎནྟསྶ ཙ ན སཾཝརཝིནཡཱཝཧསྶ ཝཏྟཱ། ཧདཡམཉྫཱུསཱཡཾ ནིདྷེཏུནྟི ཨཧིཏསཾཧིཏཏྟཱ ཙིཏྟཾ ཨནུཔྤཝིསེཏྭཱ ནིདྷེཏུཾ ། ཨཡུཏྟཀཱལེཏི དྷམྨཾ ཀཐེནྟེན ཡོ ཨཏྠོ ཡསྨིཾ ཀཱལེ ཝཏྟབྦོ, ཏཏོ པུབྦེ པཙྪཱ ཏསྶ ཨཀཱལོ, ཏསྨིཾ ཨཡུཏྟཀཱལེ ཝཏྟཱ ཧོཏི། ཨནཔདེསནྟི བྷགཝཏཱ ཨསུཀསུཏྟེ ཨེཝཾ ཝུཏྟནྟི སུཏྟཱཔདེསཝིརཧིཏཾ། ཨཔརིཙྪེདནྟི པརིཙྪེདརཧིཏཾ ། ཡཐཱ པན ཝཱཙཱ པརིཙྪེདརཧིཏཱ ཧོཏི, ཏཾ དསྶེཏུཾ ‘‘སུཏྟཾ ཝཱ’’ཏིཨཱདི ཝུཏྟཾ། ཨུཔལབྦྷནྟི ཨནུཡོགཾ། བཱཧིརཀཐཾཡེཝཱཏི ཡཾ སུཏྟཾ, ཛཱཏཀཾ ཝཱ ནིཀྑིཏྟཾ, ཏསྶ སརཱིརབྷཱུཏཾ ཀཐཾ ཨནཱམསིཏྭཱ ཏཏོ བཧིབྷཱུཏཾཡེཝ ཀཐཾ། སམྤཛྫིཏྭཱཏི ཝིརུལ༹ྷཾ ཨཱཔཛྫིཏྭཱ། པཝེཎིཛཱཏཀཱཝཱཏི ཨནུཛཱཏཔཱརོཧམཱུལཱནིཡེཝ ཏིཊྛནྟི། ཨཱཧརིཏྭཱཏི ནིཀྑིཏྟསུཏྟཏོ ཨཉྙམྤི ཨནུཡོགཨུཔམཱཝཏྠུཝསེན ཏདནུཔཡོགིནཾ ཨཱཧརིཏྭཱ། ཛཱནཱཔེཏུནྟི ཨེཏདཏྠམིདཾ ཝུཏྟནྟི ཛཱནཱཔེཏུཾ ཡོ སཀྐོཏི། ཏསྶ ཀཐེཏུནྟི ཏསྶ ཏཐཱརཱུཔསྶ དྷམྨཀཐིཀསྶ བཧུམྤི ཀཐེཏུཾ ཝཊྚཏི། ན ཨཏྠནིསྶིཏནྟི ཨཏྟནོ པརེསཉྩ ན ཧིཏཱཝཧཾ།

    Akālenāti ayuttakālena. Akāraṇanissitanti nipphalaṃ. Phalañhi kāraṇanissitaṃ nāma tadavinābhāvato. Akāraṇanissitaṃ nipphalaṃ, samphanti attho. Asabhāvavattāti ayāthāvavādī. Asaṃvaravinayapaṭisaṃyuttassāti saṃvaravinayarahitassa, attano suṇantassa ca na saṃvaravinayāvahassa vattā. Hadayamañjūsāyaṃ nidhetunti ahitasaṃhitattā cittaṃ anuppavisetvā nidhetuṃ . Ayuttakāleti dhammaṃ kathentena yo attho yasmiṃ kāle vattabbo, tato pubbe pacchā tassa akālo, tasmiṃ ayuttakāle vattā hoti. Anapadesanti bhagavatā asukasutte evaṃ vuttanti suttāpadesavirahitaṃ. Aparicchedanti paricchedarahitaṃ . Yathā pana vācā paricchedarahitā hoti, taṃ dassetuṃ ‘‘suttaṃ vā’’tiādi vuttaṃ. Upalabbhanti anuyogaṃ. Bāhirakathaṃyevāti yaṃ suttaṃ, jātakaṃ vā nikkhittaṃ, tassa sarīrabhūtaṃ kathaṃ anāmasitvā tato bahibhūtaṃyeva kathaṃ. Sampajjitvāti viruḷhaṃ āpajjitvā. Paveṇijātakāvāti anujātapārohamūlāniyeva tiṭṭhanti. Āharitvāti nikkhittasuttato aññampi anuyogaupamāvatthuvasena tadanupayoginaṃ āharitvā. Jānāpetunti etadatthamidaṃ vuttanti jānāpetuṃ yo sakkoti. Tassa kathetunti tassa tathārūpassa dhammakathikassa bahumpi kathetuṃ vaṭṭati. Na atthanissitanti attano paresañca na hitāvahaṃ.

    ཨབྷིཛ྄ཛྷཱཡནཾ ཡེབྷུཡྻེན པརསནྟཀསྶ དསྶནཝསེན ཧོཏཱིཏི ‘‘ཨབྷིཛ྄ཛྷཱཡ ཨོལོཀེཏཱ ཧོཏཱི’’ཏི ཝུཏྟཾ། ཨབྷིཛ྄ཛྷཱཡནྟོ ཝཱ ཨབྷིཛ྄ཛྷཱཡིཏཾ ཝཏྠུཾ ཡཏྠ ཀཏྠཙི ཋིཏམྤི པཙྩཀྑཏོ པསྶནྟོ ཝིཡ ཨབྷིཛ྄ཛྷཱཡཏཱིཏི ཝུཏྟཾ ‘‘ཨབྷིཛ྄ཛྷཱཡ ཨོལོཀེཏཱ ཧོཏཱི’’ཏི། ཀམྨཔཐབྷེདོ ན ཧོཏི, ཀེཝལཾ ལོབྷམཏྟོཝ ཧོཏི པརིཎཱམནཝསེན ཨཔྤཝཏྟཏྟཱ། ཡཐཱ པན ཀམྨཔཐབྷེདོ ཧོཏི, ཏཾ དསྶེཏུཾ ‘‘ཡདཱ པནཱ’’ཏིཨཱདི ཝུཏྟཾ། པརིཎཱམེཏཱིཏི ཨཏྟནོ སནྟཀབྷཱཝེན པརིགྒཡ྄ཧ ནཱམེཏི།

    Abhijjhāyanaṃ yebhuyyena parasantakassa dassanavasena hotīti ‘‘abhijjhāya oloketā hotī’’ti vuttaṃ. Abhijjhāyanto vā abhijjhāyitaṃ vatthuṃ yattha katthaci ṭhitampi paccakkhato passanto viya abhijjhāyatīti vuttaṃ ‘‘abhijjhāya oloketā hotī’’ti. Kammapathabhedo na hoti, kevalaṃ lobhamattova hoti pariṇāmanavasena appavattattā. Yathā pana kammapathabhedo hoti, taṃ dassetuṃ ‘‘yadā panā’’tiādi vuttaṃ. Pariṇāmetīti attano santakabhāvena pariggayha nāmeti.

    ཝིཔནྣཙིཏྟོཏི བྱཱཔཱདེན ཝིཔཏྟིཾ ཨཱཔཱདིཏཙིཏྟོ། ཏེནཱཧ ‘‘པཱུཏིབྷཱུཏཙིཏྟོ’’ཏི། བྱཱཔཱདོ ཧི ཝིསཾ ཝིཡ ལོཧིཏསྶ ཙིཏྟཾ པཱུཏིབྷཱཝཾ ཛནེཏི། དོསེན དུཊྛཙིཏྟསངྐཔྤོཏི ཝིསེན ཝིཡ སཔྤིཨཱདིཀོཔེན དཱུསིཏཙིཏྟསངྐཔྤོ། གྷཱཏཱིཡནྟཱུཏི ཧནཱིཡནྟུ། ཝདྷཾ པཱཔུཎནྟཱུཏི མརཎཾ པཱཔུཎནྟུ། མཱ ཝཱ ཨཧེསུནྟི སབྦེན སབྦཾ ན ཧོནྟུ། ཏེནཱཧ ‘‘ཀིཉྩིཔི མཱ ཨཧེསུ’’ནྟི, ཨནཝསེསཝིནཱསཾ པཱཔུཎནྟཱུཏི ཨཏྠོ། ཧཉྙནྟཱུཏི ཨཱདིཙིནྟནེནེཝཱཏི ཨེཀནྟཏོ ཝིནཱསཙིནྟཱཡ ཨེཝ།

    Vipannacittoti byāpādena vipattiṃ āpāditacitto. Tenāha ‘‘pūtibhūtacitto’’ti. Byāpādo hi visaṃ viya lohitassa cittaṃ pūtibhāvaṃ janeti. Dosena duṭṭhacittasaṅkappoti visena viya sappiādikopena dūsitacittasaṅkappo. Ghātīyantūti hanīyantu. Vadhaṃ pāpuṇantūti maraṇaṃ pāpuṇantu. Mā vā ahesunti sabbena sabbaṃ na hontu. Tenāha ‘‘kiñcipi mā ahesu’’nti, anavasesavināsaṃ pāpuṇantūti attho. Haññantūti ādicintanenevāti ekantato vināsacintāya eva.

    མིཙྪཱདིཊྛིཀོཏི ཨཡོནིསོ ཨུཔྤནྣདིཊྛིཀོ། སོ ཙ ཨེཀནྟཏོ ཀུསལཔཊིཔཀྑདིཊྛིཀོཏི ཨཱཧ ‘‘ཨཀུསལདསྶནོ’’ཏི། ཝིཔལླཏྠདསྶནོཏི དྷམྨཏཱཡ ཝིཔརིཡཱསགྒཱཧཱི། ནཏྠི དིནྣནྟི དེཡྻདྷམྨསཱིསེན དཱནཾ ཝུཏྟནྟི ཨཱཧ ‘‘དིནྣསྶ ཕལཱབྷཱཝཾ སནྡྷཱཡ ཝདཏཱི’’ཏི། དིནྣཾ པན ཨནྣཱདིཝཏྠུཾ ཀཐཾ པཊིཀྑིཔཏི། ཨེས ནཡོ ‘‘ཡིཊྛཾ ཧུཏ’’ནྟི ཨེཏྠཱཔི། མཧཱཡཱགོཏི སབྦསཱདྷཱརཎཾ མཧཱདཱནཾ། པཧེཎཀསཀྐཱརོཏི པཱཧུནཀཱནཾ ཀཏྟབྦསཀྐཱརོ། ཕལནྟི ཨཱནིསཾསཕལཉྩ ནིསྶནྡཕལཉྩ། ཝིཔཱཀོཏི སདིསཾ ཕལཾ། པརལོཀེ ཋིཏསྶ ཨཡཾ ལོཀོ ནཏྠཱིཏི པརལོཀེ ཋིཏསྶ ཀམྨུནཱ ལདྡྷབྦོ ཨཡཾ ལོཀོ ན ཧོཏི། ཨིདྷལོཀེ ཋིཏསྶཔི པརལོཀོ ནཏྠཱིཏི ཨིདྷལོཀེ ཋིཏསྶ ཀམྨུནཱ ལདྡྷབྦོ པརལོཀོ ན ཧོཏི། ཏཏྠ ཀཱརཎམཱཧ ‘‘སབྦེ ཏཏྠ ཏཏྠེཝ ཨུཙྪིཛྫནྟཱི’’ཏི ། ཨིམེ སཏྟཱ ཡཏྠ ཡཏྠ བྷཝཡོནིགཏིཨཱདཱིསུ ཋིཏཱ ཏཏྠ ཏཏྠེཝ ཨུཙྪིཛྫནྟི ནིརུདཡཝིནཱསཝསེན ཝིནསྶནྟི། ཕལཱབྷཱཝཝསེནཱཏི མཱཏཱཔིཏཱུསུ སམྨཱཔཊིཔཏྟིམིཙྪཱཔཊིཔཏྟཱིནཾ ཕལསྶ ཨབྷཱཝཝསེན ‘‘ནཏྠི མཱཏཱ, ནཏྠི པིཏཱ’’ཏི ཝདཏི, ན མཱཏཱཔིཏཱུནཾ, ནཱཔི ཏེསུ སམྨཱཔཊིཔཏྟིམིཙྪཱཔཊིཔཏྟཱིནཾ ཨབྷཱཝཝསེན ཏེསཾ ལོཀཔཙྩཀྑཏྟཱ། བུབྦུལ༹ཀསྶ ཝིཡ ཨིམེསཾ སཏྟཱནཾ ཨུཔྤཱདོ ནཱམ ཀེཝལོཝ, ན ཙཝིཏྭཱ ཨཱགམནཔུབྦཀོཏི དསྶནཏྠཾ ‘‘ནཏྠི སཏྟཱ ཨོཔཔཱཏིཀཱ’’ཏི ཝུཏྟནྟི ཨཱཧ ‘‘ཙཝིཏྭཱ ཨུཔཔཛྫནཀསཏྟཱ ནཱམ ནཏྠཱིཏི ཝདཏཱི’’ཏི། སམཎེན ནཱམ ཡཱཐཱཝཏོ ཛཱནནྟེན ཀསྶཙི ཀིཉྩི ཨཀཐེཏྭཱ སཉྙཏེན བྷཝིཏབྦཾ, ཨཉྙཐཱ ཨཧོཔུརིསིཀཱ ནཱམ སིཡཱ, ཀིཾ པརོ པརསྶ ཀརིསྶཏི, ཏཐཱ ཨཏྟནོ སམྤཱདནསྶ ཀསྶཙི ཨཝསརོ ཨེཝ ནཏྠི ཏཏྠ ཏཏྠེཝ ཨུཙྪིཛྫནཏོཏི ཨཱཧ ‘‘ཡེ ཨིམཉྩ…པེ॰… པཝེདེནྟཱི’’ཏི། ཨེཏྟཱཝཏཱཏི ‘‘ནཏྠི དིནྣ’’ནྟིཨཱདིནཱ བྱཔདེསེན། དསཝཏྠུཀཱཏི པཊིཀྑིཔིཏབྦཱནི དས ཝཏྠཱུནི ཨེཏིསྶཱཏི དསཝཏྠུཀཱ།

    Micchādiṭṭhikoti ayoniso uppannadiṭṭhiko. So ca ekantato kusalapaṭipakkhadiṭṭhikoti āha ‘‘akusaladassano’’ti. Vipallatthadassanoti dhammatāya vipariyāsaggāhī. Natthi dinnanti deyyadhammasīsena dānaṃ vuttanti āha ‘‘dinnassa phalābhāvaṃ sandhāya vadatī’’ti. Dinnaṃ pana annādivatthuṃ kathaṃ paṭikkhipati. Esa nayo ‘‘yiṭṭhaṃ huta’’nti etthāpi. Mahāyāgoti sabbasādhāraṇaṃ mahādānaṃ. Paheṇakasakkāroti pāhunakānaṃ kattabbasakkāro. Phalanti ānisaṃsaphalañca nissandaphalañca. Vipākoti sadisaṃ phalaṃ. Paraloke ṭhitassa ayaṃ loko natthīti paraloke ṭhitassa kammunā laddhabbo ayaṃ loko na hoti. Idhaloke ṭhitassapi paraloko natthīti idhaloke ṭhitassa kammunā laddhabbo paraloko na hoti. Tattha kāraṇamāha ‘‘sabbe tattha tattheva ucchijjantī’’ti . Ime sattā yattha yattha bhavayonigatiādīsu ṭhitā tattha tattheva ucchijjanti nirudayavināsavasena vinassanti. Phalābhāvavasenāti mātāpitūsu sammāpaṭipattimicchāpaṭipattīnaṃ phalassa abhāvavasena ‘‘natthi mātā, natthi pitā’’ti vadati, na mātāpitūnaṃ, nāpi tesu sammāpaṭipattimicchāpaṭipattīnaṃ abhāvavasena tesaṃ lokapaccakkhattā. Bubbuḷakassa viya imesaṃ sattānaṃ uppādo nāma kevalova, na cavitvā āgamanapubbakoti dassanatthaṃ ‘‘natthi sattā opapātikā’’ti vuttanti āha ‘‘cavitvā upapajjanakasattā nāma natthīti vadatī’’ti. Samaṇena nāma yāthāvato jānantena kassaci kiñci akathetvā saññatena bhavitabbaṃ, aññathā ahopurisikā nāma siyā, kiṃ paro parassa karissati, tathā attano sampādanassa kassaci avasaro eva natthi tattha tattheva ucchijjanatoti āha ‘‘ye imañca…pe… pavedentī’’ti. Ettāvatāti ‘‘natthi dinna’’ntiādinā byapadesena. Dasavatthukāti paṭikkhipitabbāni dasa vatthūni etissāti dasavatthukā.

    ༤༤༡. ཨནབྷིཛ྄ཛྷཱདཡོ ཧེཊྛཱ ཨཏྠཏོ པཀཱསིཏཏྟཱ ཨུཏྟཱནཏྠཱཡེཝ

    441.Anabhijjhādayo heṭṭhā atthato pakāsitattā uttānatthāyeva.

    ༤༤༢. སཧ བྱཡཏི གཙྪཏཱིཏི སཧབྱོ, སཧཝཏྟནཀོ, ཏསྶ བྷཱཝོ སཧབྱཏཱ, སཧཔཝཏྟཱིཏི ཨཱཧ ‘‘སཧབྷཱཝཾ ཨུཔགཙྪེཡྻ’’ནྟི། བྲཧྨཱནཾ ཀཱཡོ སམཱུཧོཏི བྲཧྨཀཱཡོ, ཏཔྤརིཡཱཔནྣཏཱཡ ཏཏྠ གཏཱཏི བྲཧྨཀཱཡིཀཱ། ཀཱམཾ ཙེཏཱཡ སབྦསྶཔི བྲཧྨནིཀཱཡསྶ སམཉྙཱཡ བྷཝིཏབྦཾ, ‘‘ཨཱབྷཱན’’ནྟིཨཱདིནཱ པན དུཏིཡཛ྄ཛྷཱནབྷཱུམིཀཱདཱིནཾ ཨུཔརི གཧིཏཏྟཱ གོབལཱིབདྡཉཱཡེན ཏདཝསེསཱནཾ ཨཡཾ སམཉྙཱཏི ཨཱཧ ‘‘བྲཧྨཀཱཡིཀཱནཾ དེཝཱནནྟི པཋམཛ྄ཛྷཱནབྷཱུམིདེཝཱན’’ནྟི། ཨཱབྷཱ ནཱམ ཝིསུཾ དེཝཱ ནཏྠི, པརིཏྟཱབྷཱདཱིནཾཡེཝ པན ཨཱབྷཱཝནྟཏཱསཱམཉྙེན ཨེཀཛ྄ཛྷཾ གཧེཏྭཱ པཝཏྟཾ ཨེཏཾ ཨདྷིཝཙནཾ, ཡདིདཾ ‘‘ཨཱབྷཱ’’ཏི ཡཐཱ ‘‘བྲཧྨཔཱརིསཛྫབྲཧྨཔུརོཧིཏམཧཱབྲཧྨཱནཾ བྲཧྨཀཱཡིཀཱ’’ཏི། པརིཏྟཱབྷཱནནྟིཨཱདི པནཱཏི ཨཱདི-སདྡེན ཨཔྤམཱཎཱབྷཱནཾ དེཝཱནཾ ཨཱབྷསྶརཱནཾ དེཝཱནནྟི ཨིམཾ པཱལི༹ཾ སངྒཎྷཱཏི། ཨེཀཏོ ཨགྒཧེཏྭཱཏི ཨཱབྷཱཏི ཝཱ, ཨེཀཏྟཀཱཡནཱནཏྟསཉྙཱཏི ཝཱ ཨེཀཏོ ཨགྒཧེཏྭཱ། ཏེསཾཡེཝཱཏི ཨཱབྷཱཏི ཝུཏྟདེཝཱནཾཡེཝ། བྷེདཏོ གཧཎནྟི ཀཱརཎསྶ ཧཱིནཱདིབྷེདབྷིནྣཏཱདསྶནཝསེན པརིཏྟཱབྷཱདིགྒཧཎཾ། ཨིཏི བྷགཝཱ ཨཱསཝཀྑཡཾ དསྶེཏྭཱཏི ཨེཝཾ བྷགཝཱ དྷམྨཙརིཡཾ, སམཙརིཡཾ, ཝཊྚནིསྶིཏཾ སུགཏིགཱམིཔཊིཔདཾ, ཝིཝཊྚནིསྶིཏཾ ཨཱསཝཀྑཡགཱམིཔཊིཔདཾ ཀཏྭཱ ཏིབྷཝབྷཉྫནཏོ ཨཱསཝཀྑཡཾ དསྶེཏྭཱ ཨརཧཏྟནིཀཱུཊེན དེསནཾ ནིཊྛཔེསི

    442. Saha byayati gacchatīti sahabyo, sahavattanako, tassa bhāvo sahabyatā, sahapavattīti āha ‘‘sahabhāvaṃ upagaccheyya’’nti. Brahmānaṃ kāyo samūhoti brahmakāyo, tappariyāpannatāya tattha gatāti brahmakāyikā. Kāmaṃ cetāya sabbassapi brahmanikāyassa samaññāya bhavitabbaṃ, ‘‘ābhāna’’ntiādinā pana dutiyajjhānabhūmikādīnaṃ upari gahitattā gobalībaddañāyena tadavasesānaṃ ayaṃ samaññāti āha ‘‘brahmakāyikānaṃ devānanti paṭhamajjhānabhūmidevāna’’nti. Ābhā nāma visuṃ devā natthi, parittābhādīnaṃyeva pana ābhāvantatāsāmaññena ekajjhaṃ gahetvā pavattaṃ etaṃ adhivacanaṃ, yadidaṃ ‘‘ābhā’’ti yathā ‘‘brahmapārisajjabrahmapurohitamahābrahmānaṃ brahmakāyikā’’ti. Parittābhānantiādi panāti ādi-saddena appamāṇābhānaṃ devānaṃ ābhassarānaṃ devānanti imaṃ pāḷiṃ saṅgaṇhāti. Ekato aggahetvāti ābhāti vā, ekattakāyanānattasaññāti vā ekato aggahetvā. Tesaṃyevāti ābhāti vuttadevānaṃyeva. Bhedato gahaṇanti kāraṇassa hīnādibhedabhinnatādassanavasena parittābhādiggahaṇaṃ. Iti bhagavā āsavakkhayaṃ dassetvāti evaṃ bhagavā dhammacariyaṃ, samacariyaṃ, vaṭṭanissitaṃ sugatigāmipaṭipadaṃ, vivaṭṭanissitaṃ āsavakkhayagāmipaṭipadaṃ katvā tibhavabhañjanato āsavakkhayaṃ dassetvā arahattanikūṭena desanaṃ niṭṭhapesi.

    ཨིདྷ ཋཏྭཱཏི ཨིམསྨིཾ དྷམྨཙརིཡཱསམཙརིཡཱཡ ནིདྡེསེ ཋཏྭཱ། དེཝལོཀཱ སམཱནེཏབྦཱཏི ཚབྦཱིསཏིཔི དེཝལོཀཱ སམོདྷཱནེཏབྦཱ། ཝཱིསཏི བྲཧྨལོཀཱཏི ཏཾཏཾབྷཝཔརིཡཱཔནྣནིཀཱཡཝསེན ཝཱིསཏི བྲཧྨལོཀཱ, ཝཱིསཏི བྲཧྨནིཀཱཡཱཏི ཨཏྠོ། དསཀུསལཀམྨཔཐེཧཱིཏི ཡཐཱརཧཾ དསཀུསལཀམྨཔཐེཧི ཀམྨཱུཔནིསྶཡཔཙྩཡབྷཱུཏེཧི ཀེཝལཾ ཨུཔནིསྶཡབྷཱུཏེཧི ཙ ནིབྦཏྟི དསྶིཏཱ

    Idha ṭhatvāti imasmiṃ dhammacariyāsamacariyāya niddese ṭhatvā. Devalokā samānetabbāti chabbīsatipi devalokā samodhānetabbā. Vīsati brahmalokāti taṃtaṃbhavapariyāpannanikāyavasena vīsati brahmalokā, vīsati brahmanikāyāti attho. Dasakusalakammapathehīti yathārahaṃ dasakusalakammapathehi kammūpanissayapaccayabhūtehi kevalaṃ upanissayabhūtehi ca nibbatti dassitā.

    ཏིཎྞཾ སུཙརིཏཱནནྟི ཏིཎྞཾ ཀཱམཱཝཙརསུཙརིཏཱནཾ། ཀཱམཱཝཙརགྒཧཎཉྩེཏྠ མནོསུཙརིཏཱཔེཀྑཱཡ། ཝིཔཱཀེནེཝཱཏི ཨིམིནཱ ཝིཔཱཀུཔྤཱདེནེཝ ནིབྦཏྟི ཧོཏི, ན ཨུཔནིསྶཡཏཱམཏྟེནཱཏི དསྶེཏི། ‘‘ཨུཔནིསྶཡཝསེནཱ’’ཏི ཝུཏྟམཏྠཾ ཝིཝརིཏུཾ ‘‘དས ཀུསལཀམྨཔཐཱ ཧཱི’’ཏིཨཱདི ཝུཏྟཾ། དུཏིཡཱདཱིནི བྷཱཝེཏྭཱཏིཨཱདཱིསུཔི ‘‘སཱིལེ པཏིཊྛཱཡཱ’’ཏི པདཾ ཨཱནེཏྭཱ སམྦནྡྷིཏབྦཾ། ཀསྨཱ པནེཏྠ ‘‘ཨུཔནིསྶཡཝསེནཱ’’ཏི ཝུཏྟཾ, ནནུ པཊིསམྦྷིདཱམགྒེ (པཊི॰ མ॰ ༡.༤༡) – ‘‘པཋམེན ཛྷཱནེན ནཱིཝརཎཱནཾ པཧཱནཾ སཱིལཾ, ཝེརམཎི སཱིལཾ, ཙེཏནཱ སཱིལཾ, སཾཝརོ སཱིལཾ, ཨཝཱིཏིཀྐམོ སཱིལ’’ནྟིཨཱདིནཱ སབྦེསུཔི ཛྷཱནེསུ སཱིལཾ ཨུདྡྷཊནྟི ཏསྶ ཝསེན ཨུཔརིདེཝལོཀཱནམྤི ཝིཔཱཀེན ནིབྦཏྟི ཝཏྟབྦཱཏི? ན, ཏསྶ པརིཉྙཱཡ དེསནཏྟཱ, པརིཉྙཱཡ དེསནཏཱ ཙསྶ ‘‘ཡཏྠ ཙ པཧཱན’’ནྟིཨཱདིནཱ ཝིསུདྡྷིམགྒསཾཝཎྞནཱཡཉྩ (ཝིསུདྡྷི॰ མཧཱཊཱི॰ ༢.༨༣༧, ༨༣༩) པཀཱསིཏཱ ཨེཝ། ཏཐཱ ཧི ཨིདྷཱཔི ‘‘དས ཀུསལཀམྨཔཐཱ ཧི སཱིལ’’ནྟིཨཱདིནཱ སཱིལསྶ རཱུཔཱརཱུཔབྷཝཱནཾ ཨུཔནིསྶཡཏཱ ཝིབྷཱཝིཏཱ, ན ནིབྦཏྟཀཏཱཡ། ཀསྨཱ པནེཏྠ བྷཱཝནཱལཀྑཎཱཡ དྷམྨཙརིཡཱཡ བྷཝཝིསེསེ ཝིབྷཛིཡམཱནེ ཨསཉྙབྷཝོ ན གཧིཏོཏི ཨཱཧ ‘‘ཨསཉྙབྷཝོ པན…པེ॰… ན ནིདྡིཊྛོ’’ཏི། བཱཧིརཀཱ ཧི ཨཡཐཱབྷཱུཏདསྶིཏཱཡ ཨསཉྙབྷཝཾ བྷཝཝིཔྤམོཀྑཾ མཉྙམཱནཱ ཏདུཔགཛ྄ཛྷཱནཾ བྷཱཝེཏྭཱ ཨསཉྙེསུ ནིབྦཏྟནྟི། ཨཡམེཏྠ སངྑེཔོ, ཡཾ པནེཏྠ ཝཏྟབྦཾ, ཏཾ བྲཧྨཛཱལཊྛཀཐཱཡཾ ཏཾསཾཝཎྞནཱཡཉྩ (དཱི॰ ནི॰ ཨཊྛ॰ ༡.༦༨-༧༣; དཱི॰ ནི॰ ཊཱི॰ ༡.༦༨-༧༣) ཝུཏྟནཡེནེཝ ཝེདིཏབྦཾ།

    Tiṇṇaṃ sucaritānanti tiṇṇaṃ kāmāvacarasucaritānaṃ. Kāmāvacaraggahaṇañcettha manosucaritāpekkhāya. Vipākenevāti iminā vipākuppādeneva nibbatti hoti, na upanissayatāmattenāti dasseti. ‘‘Upanissayavasenā’’ti vuttamatthaṃ vivarituṃ ‘‘dasa kusalakammapathā hī’’tiādi vuttaṃ. Dutiyādīni bhāvetvātiādīsupi ‘‘sīle patiṭṭhāyā’’ti padaṃ ānetvā sambandhitabbaṃ. Kasmā panettha ‘‘upanissayavasenā’’ti vuttaṃ, nanu paṭisambhidāmagge (paṭi. ma. 1.41) – ‘‘paṭhamena jhānena nīvaraṇānaṃ pahānaṃ sīlaṃ, veramaṇi sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīla’’ntiādinā sabbesupi jhānesu sīlaṃ uddhaṭanti tassa vasena uparidevalokānampi vipākena nibbatti vattabbāti? Na, tassa pariññāya desanattā, pariññāya desanatā cassa ‘‘yattha ca pahāna’’ntiādinā visuddhimaggasaṃvaṇṇanāyañca (visuddhi. mahāṭī. 2.837, 839) pakāsitā eva. Tathā hi idhāpi ‘‘dasa kusalakammapathā hi sīla’’ntiādinā sīlassa rūpārūpabhavānaṃ upanissayatā vibhāvitā, na nibbattakatāya. Kasmā panettha bhāvanālakkhaṇāya dhammacariyāya bhavavisese vibhajiyamāne asaññabhavo na gahitoti āha ‘‘asaññabhavopana…pe… na niddiṭṭho’’ti. Bāhirakā hi ayathābhūtadassitāya asaññabhavaṃ bhavavippamokkhaṃ maññamānā tadupagajjhānaṃ bhāvetvā asaññesu nibbattanti. Ayamettha saṅkhepo, yaṃ panettha vattabbaṃ, taṃ brahmajālaṭṭhakathāyaṃ taṃsaṃvaṇṇanāyañca (dī. ni. aṭṭha. 1.68-73; dī. ni. ṭī. 1.68-73) vuttanayeneva veditabbaṃ.

    སཱལེཡྻཀསུཏྟཝཎྞནཱཡ ལཱིནཏྠཔྤཀཱསནཱ སམཏྟཱ།

    Sāleyyakasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / མཛྫྷིམནིཀཱཡ • Majjhimanikāya / ༡. སཱལེཡྻཀསུཏྟཾ • 1. Sāleyyakasuttaṃ

    ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / མཛྫྷིམནིཀཱཡ (ཨཊྛཀཐཱ) • Majjhimanikāya (aṭṭhakathā) / ༡. སཱལེཡྻཀསུཏྟཝཎྞནཱ • 1. Sāleyyakasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact