Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ပာစိတ္ယာဒိယောဇနာပာဠိ • Pācityādiyojanāpāḷi

    ၈. သတ္တာဓိကရဏသမထ-အတ္ထယောဇနာ

    8. Sattādhikaraṇasamatha-atthayojanā

    ၆၅၅. သင္ခ္ယံ ပရိစ္ဆိဇ္ဇတီတိ သင္ခ္ယာပရိစ္ဆေဒော။ တေသန္တိ စတုဗ္ဗိဓာနမဓိကရဏာနံ။ တသ္သာတိ တေသံ ခန္ဓကပရိဝာရာနံ။ တတ္ထေဝာတိ တေသု ဧဝ ခန္ဓကပရိဝာရေသု။ သဗ္ဗတ္ထာတိ သဗ္ဗေသု သိက္ခာပဒေသူတိ။

    655. Saṅkhyaṃ paricchijjatīti saṅkhyāparicchedo. Tesanti catubbidhānamadhikaraṇānaṃ. Tassāti tesaṃ khandhakaparivārānaṃ. Tatthevāti tesu eva khandhakaparivāresu. Sabbatthāti sabbesu sikkhāpadesūti.

    ဣတိ သမန္တပာသာဒိကာယ ဝိနယသံဝဏ္ဏနာယ

    Iti samantapāsādikāya vinayasaṃvaṇṇanāya

    ဘိက္ခုဝိဘင္ဂဝဏ္ဏနာယ ယောဇနာ သမတ္တာ။

    Bhikkhuvibhaṅgavaṇṇanāya yojanā samattā.

    ဇာဒိလဉ္ဆိတနာမေန နေကာနံ ဝာစိတော မယာ။

    Jādilañchitanāmena nekānaṃ vācito mayā.

    သာဓုံ မဟာဝိဘင္ဂသ္သ, သမတ္တော ယောဇနာနယောတိ။

    Sādhuṃ mahāvibhaṅgassa, samatto yojanānayoti.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / ဝိနယပိဋက • Vinayapiṭaka / မဟာဝိဘင္ဂ • Mahāvibhaṅga / ၈. အဓိကရဏသမထာ • 8. Adhikaraṇasamathā

    အဋ္ဌကထာ • Aṭṭhakathā / ဝိနယပိဋက (အဋ္ဌကထာ) • Vinayapiṭaka (aṭṭhakathā) / မဟာဝိဘင္ဂ-အဋ္ဌကထာ • Mahāvibhaṅga-aṭṭhakathā / ၈. သတ္တာဓိကရဏသမထာ • 8. Sattādhikaraṇasamathā

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / ဝိမတိဝိနောဒနီ-ဋီကာ • Vimativinodanī-ṭīkā / ၇. ပာဒုကဝဂ္ဂဝဏ္ဏနာ • 7. Pādukavaggavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact