Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / བྷིཀྑུནཱིཝིབྷངྒ • Bhikkhunīvibhaṅga |
༧. སཏྟམསིཀྑཱཔདཾ
7. Sattamasikkhāpadaṃ
༨༢༠. ཏེན སམཡེན བུདྡྷོ བྷགཝཱ སཱཝཏྠིཡཾ ཝིཧརཏི ཛེཏཝནེ ཨནཱཐཔིཎྜིཀསྶ ཨཱརཱམེ། ཏེན ཁོ པན སམཡེན བྷིཀྑུནིཡོ སསྶཀཱལེ ཨཱམཀདྷཉྙཾ ཝིཉྙཱཔེཏྭཱ ནགརཾ ཨཏིཧརནྟི དྭཱརཊྛཱནེ – ‘‘དེཐཱཡྻེ, བྷཱག’’ནྟི། པལིབུནྡྷེཏྭཱ མུཉྩིཾསུ། ཨཐ ཁོ ཏཱ བྷིཀྑུནིཡོ ཨུཔསྶཡཾ གནྟྭཱ བྷིཀྑུནཱིནཾ ཨེཏམཏྠཾ ཨཱརོཙེསུཾ། ཡཱ ཏཱ བྷིཀྑུནིཡོ ཨཔྤིཙྪཱ…པེ॰… ཏཱ ཨུཛ྄ཛྷཱཡནྟི ཁིཡྻནྟི ཝིཔཱཙེནྟི – ‘‘ཀཐཉྷི ནཱམ བྷིཀྑུནིཡོ ཨཱམཀདྷཉྙཾ ཝིཉྙཱཔེསྶནྟཱི’’ཏི…པེ॰… སཙྩཾ ཀིར, བྷིཀྑཝེ, བྷིཀྑུནིཡོ ཨཱམཀདྷཉྙཾ ཝིཉྙཱཔེནྟཱིཏི? ‘‘སཙྩཾ, བྷགཝཱ’’ཏི། ཝིགརཧི བུདྡྷོ བྷགཝཱ…པེ॰… ཀཐཉྷི ནཱམ, བྷིཀྑཝེ, བྷིཀྑུནིཡོ ཨཱམཀདྷཉྙཾ ཝིཉྙཱཔེསྶནྟི! ནེཏཾ, བྷིཀྑཝེ, ཨཔྤསནྣཱནཾ ཝཱ པསཱདཱཡ…པེ॰… ཨེཝཉྩ པན, བྷིཀྑཝེ, བྷིཀྑུནིཡོ ཨིམཾ སིཀྑཱཔདཾ ཨུདྡིསནྟུ –
820. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo sassakāle āmakadhaññaṃ viññāpetvā nagaraṃ atiharanti dvāraṭṭhāne – ‘‘dethāyye, bhāga’’nti. Palibundhetvā muñciṃsu. Atha kho tā bhikkhuniyo upassayaṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo āmakadhaññaṃ viññāpessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo āmakadhaññaṃ viññāpentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo āmakadhaññaṃ viññāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –
༨༢༡. ‘‘ཡཱ པན བྷིཀྑུནཱི ཨཱམཀདྷཉྙཾ ཝིཉྙཏྭཱ ཝཱ ཝིཉྙཱཔེཏྭཱ ཝཱ བྷཛྫིཏྭཱ ཝཱ བྷཛྫཱཔེཏྭཱ ཝཱ ཀོཊྚེཏྭཱ ཝཱ ཀོཊྚཱཔེཏྭཱ ཝཱ པཙིཏྭཱ ཝཱ པཙཱཔེཏྭཱ ཝཱ བྷུཉྫེཡྻ, པཱཙིཏྟིཡ’’ནྟི།
821.‘‘Yā pana bhikkhunī āmakadhaññaṃ viññatvā vā viññāpetvā vā bhajjitvā vā bhajjāpetvā vā koṭṭetvā vā koṭṭāpetvā vā pacitvā vā pacāpetvā vā bhuñjeyya, pācittiya’’nti.
༨༢༢. ཡཱ པནཱཏི ཡཱ ཡཱདིསཱ…པེ॰… བྷིཀྑུནཱིཏི…པེ॰… ཨཡཾ ཨིམསྨིཾ ཨཏྠེ ཨདྷིཔྤེཏཱ བྷིཀྑུནཱིཏི།
822.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
ཨཱམཀདྷཉྙཾ ནཱམ སཱལི ཝཱིཧི ཡཝོ གོདྷུམོ ཀངྒུ ཝརཀོ ཀུདྲུསཀོ།
Āmakadhaññaṃ nāma sāli vīhi yavo godhumo kaṅgu varako kudrusako.
ཝིཉྙཏྭཱཏི སཡཾ ཝིཉྙཏྭཱ། ཝིཉྙཱཔེཏྭཱཏི ཨཉྙཾ ཝིཉྙཱཔེཏྭཱ།
Viññatvāti sayaṃ viññatvā. Viññāpetvāti aññaṃ viññāpetvā.
བྷཛྫིཏྭཱཏི སཡཾ བྷཛྫིཏྭཱ། བྷཛྫཱཔེཏྭཱཏི ཨཉྙཾ བྷཛྫཱཔེཏྭཱ།
Bhajjitvāti sayaṃ bhajjitvā. Bhajjāpetvāti aññaṃ bhajjāpetvā.
ཀོཊྚེཏྭཱཏི སཡཾ ཀོཊྚེཏྭཱ། ཀོཊྚཱཔེཏྭཱཏི ཨཉྙཾ ཀོཊྚཱཔེཏྭཱ།
Koṭṭetvāti sayaṃ koṭṭetvā. Koṭṭāpetvāti aññaṃ koṭṭāpetvā.
པཙིཏྭཱཏི སཡཾ པཙིཏྭཱ། པཙཱཔེཏྭཱཏི ཨཉྙཾ པཙཱཔེཏྭཱ།
Pacitvāti sayaṃ pacitvā. Pacāpetvāti aññaṃ pacāpetvā.
‘‘བྷུཉྫིསྶཱམཱི’’ཏི པཊིགྒཎྷཱཏི , ཨཱཔཏྟི དུཀྐཊསྶ། ཨཛ྄ཛྷོཧཱརེ ཨཛ྄ཛྷོཧཱརེ ཨཱཔཏྟི པཱཙིཏྟིཡསྶ།
‘‘Bhuñjissāmī’’ti paṭiggaṇhāti , āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.
༨༢༣. ཨནཱཔཏྟི ཨཱབཱདྷཔཙྩཡཱ, ཨཔརཎྞཾ ཝིཉྙཱཔེཏི, ཨུམྨཏྟིཀཱཡ, ཨཱདིཀམྨིཀཱཡཱཏི།
823. Anāpatti ābādhapaccayā, aparaṇṇaṃ viññāpeti, ummattikāya, ādikammikāyāti.
སཏྟམསིཀྑཱཔདཾ ནིཊྛིཏཾ།
Sattamasikkhāpadaṃ niṭṭhitaṃ.
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / ཝིནཡཔིཊཀ (ཨཊྛཀཐཱ) • Vinayapiṭaka (aṭṭhakathā) / བྷིཀྑུནཱིཝིབྷངྒ-ཨཊྛཀཐཱ • Bhikkhunīvibhaṅga-aṭṭhakathā / ༧. སཏྟམསིཀྑཱཔདཝཎྞནཱ • 7. Sattamasikkhāpadavaṇṇanā
ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / སཱརཏྠདཱིཔནཱི-ཊཱིཀཱ • Sāratthadīpanī-ṭīkā / ༡. ལསུཎཝགྒཝཎྞནཱ • 1. Lasuṇavaggavaṇṇanā
ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝཛིརབུདྡྷི-ཊཱིཀཱ • Vajirabuddhi-ṭīkā / ༧. སཏྟམསིཀྑཱཔདཝཎྞནཱ • 7. Sattamasikkhāpadavaṇṇanā
ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā / ༡. པཋམལསུཎཱདིསིཀྑཱཔདཝཎྞནཱ • 1. Paṭhamalasuṇādisikkhāpadavaṇṇanā
ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi / ༧. སཏྟམསིཀྑཱཔདཾ • 7. Sattamasikkhāpadaṃ