Library / Tipiṭaka / तिपिटक • Tipiṭaka / कङ्खावितरणी-पुराण-टीका • Kaṅkhāvitaraṇī-purāṇa-ṭīkā |
सेखियकण्डं
Sekhiyakaṇḍaṃ
सेखियेसु सतिपि वीतिक्कमे अनादरियापेक्खस्सेव आपत्तीति दस्सनत्थं कारको न वुत्तो। अयञ्हि विनयधम्मता, यदिदं सापेक्खे कारकनिद्देसो, सो वुत्तनियमे विधि, भुम्मकरणञ्च। अट्ठङ्गुलाधिकम्पि ओतारेत्वा निवासेतुं वट्टति। ततो परं ओतारेन्तस्स दुक्कटन्ति महाअट्ठकथायं वुत्तं। आरामे वाति बुद्धुपट्ठानादिकाले। पारुपितब्बन्ति उत्तरासङ्गकिच्चवसेन वुत्तं।
Sekhiyesu satipi vītikkame anādariyāpekkhasseva āpattīti dassanatthaṃ kārako na vutto. Ayañhi vinayadhammatā, yadidaṃ sāpekkhe kārakaniddeso, so vuttaniyame vidhi, bhummakaraṇañca. Aṭṭhaṅgulādhikampi otāretvā nivāsetuṃ vaṭṭati. Tato paraṃ otārentassa dukkaṭanti mahāaṭṭhakathāyaṃ vuttaṃ. Ārāme vāti buddhupaṭṭhānādikāle. Pārupitabbanti uttarāsaṅgakiccavasena vuttaṃ.
ठत्वाति एत्थ गच्छन्तोपि परिस्सयाभावं ओलोकेतुं लभतियेवाति (वजिर॰ टी॰ पाचित्तिय ५८२) लिखितं। यथा वासूपगतस्स अन्तरघरे कायं विवरित्वा निसीदितुं वट्टति, तथा तस्स सन्तिके गन्तुकामस्सपि कायबन्धनं अबन्धित्वा सङ्घाटिं अपारुपित्वा गामप्पवेसनमनारोचेत्वा यथाकामं गन्तुं वट्टति। तस्मा अद्धानमग्गगमनकाले एको भिक्खु गामप्पवेसनवत्तं पूरेत्वा गामं पविसित्वा एकं आवसथं पुरतोव ठितं पत्वा परिक्खारं ठपेत्वा वासूपगतो चे होति, इतरेहि तस्स सन्तिकं यथासुखं गन्तुं वट्टति। को पन वादो चतूहपञ्चाहं वासमधिट्ठाय वसितभिक्खूनं सन्तिकं गन्तुञ्च वासूपगतानं सन्तिकं गन्तुञ्च वट्टतीति। बुद्धपूजम्पि यथासुखं गन्तुं वट्टति। वुत्तम्पि चेतं अट्ठकथायं ‘‘अनापत्ति कारणं पटिच्च तहं तहं ओलोकेती’’ति। तत्थ कारणं नाम आमिसपूजाति वेदितब्बाति लिखितं।
Ṭhatvāti ettha gacchantopi parissayābhāvaṃ oloketuṃ labhatiyevāti (vajira. ṭī. pācittiya 582) likhitaṃ. Yathā vāsūpagatassa antaraghare kāyaṃ vivaritvā nisīdituṃ vaṭṭati, tathā tassa santike gantukāmassapi kāyabandhanaṃ abandhitvā saṅghāṭiṃ apārupitvā gāmappavesanamanārocetvā yathākāmaṃ gantuṃ vaṭṭati. Tasmā addhānamaggagamanakāle eko bhikkhu gāmappavesanavattaṃ pūretvā gāmaṃ pavisitvā ekaṃ āvasathaṃ puratova ṭhitaṃ patvā parikkhāraṃ ṭhapetvā vāsūpagato ce hoti, itarehi tassa santikaṃ yathāsukhaṃ gantuṃ vaṭṭati. Ko pana vādo catūhapañcāhaṃ vāsamadhiṭṭhāya vasitabhikkhūnaṃ santikaṃ gantuñca vāsūpagatānaṃ santikaṃ gantuñca vaṭṭatīti. Buddhapūjampi yathāsukhaṃ gantuṃ vaṭṭati. Vuttampi cetaṃ aṭṭhakathāyaṃ ‘‘anāpatti kāraṇaṃ paṭicca tahaṃ tahaṃ oloketī’’ti. Tattha kāraṇaṃ nāma āmisapūjāti veditabbāti likhitaṃ.
छब्बीसतिसारुप्पवण्णना निट्ठिता।
Chabbīsatisāruppavaṇṇanā niṭṭhitā.
यस्मा ‘‘समतित्तिको पिण्डपातो पटिग्गहेतब्बो’’ति (पाचि॰ ६०२-६०३) वचनं पिण्डपातो समपुण्णो पटिग्गहेतब्बोति दीपेति, तस्मा अत्तनो हत्थगते पत्ते पिण्डपातो दिय्यमानो थूपीकतोपि चे होति, वट्टतीति दीपितो होति। सूपोदनविञ्ञत्तियं मुखे पक्खिपित्वा विप्पटिसारे उप्पन्ने पुन उग्गिरितुकामस्सापि सहसा चे पविसति, एत्थ असञ्चिच्च भुञ्जति नाम। विञ्ञत्तिकतञ्च अकतञ्च एकस्मिं ठाने ठितं सहसा अनुपधारेत्वा गहेत्वा भुञ्जति, अस्सतिया भुञ्जति नाम।
Yasmā ‘‘samatittiko piṇḍapāto paṭiggahetabbo’’ti (pāci. 602-603) vacanaṃ piṇḍapāto samapuṇṇo paṭiggahetabboti dīpeti, tasmā attano hatthagate patte piṇḍapāto diyyamāno thūpīkatopi ce hoti, vaṭṭatīti dīpito hoti. Sūpodanaviññattiyaṃ mukhe pakkhipitvā vippaṭisāre uppanne puna uggiritukāmassāpi sahasā ce pavisati, ettha asañciccabhuñjati nāma. Viññattikatañca akatañca ekasmiṃ ṭhāne ṭhitaṃ sahasā anupadhāretvā gahetvā bhuñjati, assatiyā bhuñjati nāma.
सयं यानगतो हुत्वा, यथा यानगतस्स चे।
Sayaṃ yānagato hutvā, yathā yānagatassa ce;
अलं वत्थुं तथा नालं, सछत्तो छत्तपाणिनो॥
Alaṃ vatthuṃ tathā nālaṃ, sachatto chattapāṇino.
‘‘सूपोदनविञ्ञत्तिसिक्खापदं थेय्यसत्थसमुट्ठानं, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदन’’न्ति पाठो।
‘‘Sūpodanaviññattisikkhāpadaṃ theyyasatthasamuṭṭhānaṃ, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedana’’nti pāṭho.
सेखियवण्णना निट्ठिता।
Sekhiyavaṇṇanā niṭṭhitā.
भिक्खुपातिमोक्खवण्णना निट्ठिता।
Bhikkhupātimokkhavaṇṇanā niṭṭhitā.