Library / Tipiṭaka / तिपिटक • Tipiṭaka / जातकपाळि • Jātakapāḷi |
२९०. सीलवीमंसकजातकं (३-४-१०)
290. Sīlavīmaṃsakajātakaṃ (3-4-10)
११८.
118.
सीलं किरेव कल्याणं, सीलं लोके अनुत्तरं।
Sīlaṃ kireva kalyāṇaṃ, sīlaṃ loke anuttaraṃ;
पस्स घोरविसो नागो, सीलवाति न हञ्ञति॥
Passa ghoraviso nāgo, sīlavāti na haññati.
११९.
119.
सोहं सीलं समादिस्सं, लोके अनुमतं सिवं।
Sohaṃ sīlaṃ samādissaṃ, loke anumataṃ sivaṃ;
अरियवुत्तिसमाचारो , येन वुच्चति सीलवा॥
Ariyavuttisamācāro , yena vuccati sīlavā.
१२०.
120.
ञातीनञ्च पियो होति, मित्तेसु च विरोचति।
Ñātīnañca piyo hoti, mittesu ca virocati;
कायस्स भेदा सुगतिं, उपपज्जति सीलवाति॥
Kāyassa bhedā sugatiṃ, upapajjati sīlavāti.
सीलवीमंसकजातकं दसमं।
Sīlavīmaṃsakajātakaṃ dasamaṃ.
अब्भन्तरवग्गो चतुत्थो।
Abbhantaravaggo catuttho.
तस्सुद्दानं –
Tassuddānaṃ –
दुम कंसवरुत्तमब्यग्घमिगा, मणयो मणि सालुकमव्हयनो।
Duma kaṃsavaruttamabyagghamigā, maṇayo maṇi sālukamavhayano;
अनुसासनियोपि च मच्छवरो, मणिकुण्डलकेन किरेन दसाति॥
Anusāsaniyopi ca macchavaro, maṇikuṇḍalakena kirena dasāti.
Related texts:
अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / खुद्दकनिकाय (अट्ठकथा) • Khuddakanikāya (aṭṭhakathā) / जातक-अट्ठकथा • Jātaka-aṭṭhakathā / [२९०] १०. सीलवीमंसकजातकवण्णना • [290] 10. Sīlavīmaṃsakajātakavaṇṇanā