Library / Tipiṭaka / तिपिटक • Tipiṭaka / जातकपाळि • Jātakapāḷi

    २९०. सीलवीमंसकजातकं (३-४-१०)

    290. Sīlavīmaṃsakajātakaṃ (3-4-10)

    ११८.

    118.

    सीलं किरेव कल्याणं, सीलं लोके अनुत्तरं।

    Sīlaṃ kireva kalyāṇaṃ, sīlaṃ loke anuttaraṃ;

    पस्स घोरविसो नागो, सीलवाति न हञ्‍ञति॥

    Passa ghoraviso nāgo, sīlavāti na haññati.

    ११९.

    119.

    सोहं सीलं समादिस्सं, लोके अनुमतं सिवं।

    Sohaṃ sīlaṃ samādissaṃ, loke anumataṃ sivaṃ;

    अरियवुत्तिसमाचारो , येन वुच्‍चति सीलवा॥

    Ariyavuttisamācāro , yena vuccati sīlavā.

    १२०.

    120.

    ञातीनञ्‍च पियो होति, मित्तेसु च विरोचति।

    Ñātīnañca piyo hoti, mittesu ca virocati;

    कायस्स भेदा सुगतिं, उपपज्‍जति सीलवाति॥

    Kāyassa bhedā sugatiṃ, upapajjati sīlavāti.

    सीलवीमंसकजातकं दसमं।

    Sīlavīmaṃsakajātakaṃ dasamaṃ.

    अब्भन्तरवग्गो चतुत्थो।

    Abbhantaravaggo catuttho.

    तस्सुद्दानं –

    Tassuddānaṃ –

    दुम कंसवरुत्तमब्यग्घमिगा, मणयो मणि सालुकमव्हयनो।

    Duma kaṃsavaruttamabyagghamigā, maṇayo maṇi sālukamavhayano;

    अनुसासनियोपि च मच्छवरो, मणिकुण्डलकेन किरेन दसाति॥

    Anusāsaniyopi ca macchavaro, maṇikuṇḍalakena kirena dasāti.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / खुद्दकनिकाय (अट्ठकथा) • Khuddakanikāya (aṭṭhakathā) / जातक-अट्ठकथा • Jātaka-aṭṭhakathā / [२९०] १०. सीलवीमंसकजातकवण्णना • [290] 10. Sīlavīmaṃsakajātakavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact