Library / Tipiṭaka / तिपिटक • Tipiṭaka / जातकपाळि • Jātakapāḷi |
५३२. सोणनन्दजातकं (२)
532. Soṇanandajātakaṃ (2)
९२.
92.
मनुस्सभूतो इद्धिमा, कथं जानेमु तं मयं’’॥
Manussabhūto iddhimā, kathaṃ jānemu taṃ mayaṃ’’.
९३.
93.
‘‘नापि देवो न गन्धब्बो, नापि सक्को पुरिन्ददो।
‘‘Nāpi devo na gandhabbo, nāpi sakko purindado;
९४.
94.
देवम्हि वस्समानम्हि, अनोवस्सं भवं अका॥
Devamhi vassamānamhi, anovassaṃ bhavaṃ akā.
९५.
95.
‘‘ततो वातातपे घोरे, सीतच्छायं भवं अका।
‘‘Tato vātātape ghore, sītacchāyaṃ bhavaṃ akā;
९६.
96.
‘‘ततो फीतानि रट्ठानि, वसिनो ते भवं अका।
‘‘Tato phītāni raṭṭhāni, vasino te bhavaṃ akā;
९७.
97.
हत्थियानं अस्सरथं, नारियो च अलङ्कता।
Hatthiyānaṃ assarathaṃ, nāriyo ca alaṅkatā;
निवेसनानि रम्मानि, मयं भोतो ददामसे॥
Nivesanāni rammāni, mayaṃ bhoto dadāmase.
९८.
98.
९९.
99.
‘‘उपड्ढं वापि रज्जस्स, मयं भोतो ददामसे।
‘‘Upaḍḍhaṃ vāpi rajjassa, mayaṃ bhoto dadāmase;
सचे ते अत्थो रज्जेन, अनुसास यदिच्छसि’’॥
Sace te attho rajjena, anusāsa yadicchasi’’.
१००.
100.
‘‘न मे अत्थोपि रज्जेन, नगरेन धनेन वा।
‘‘Na me atthopi rajjena, nagarena dhanena vā;
अथोपि जनपदेन, अत्थो मय्हं न विज्जति॥
Athopi janapadena, attho mayhaṃ na vijjati.
१०१.
101.
‘‘भोतोव रट्ठे विजिते, अरञ्ञे अत्थि अस्समो।
‘‘Bhotova raṭṭhe vijite, araññe atthi assamo;
पिता मय्हं जनेत्ती च, उभो सम्मन्ति अस्समे॥
Pitā mayhaṃ janettī ca, ubho sammanti assame.
१०२.
102.
‘‘तेसाहं 19 पुब्बाचरियेसु, पुञ्ञं न लभामि कातवे।
‘‘Tesāhaṃ 20 pubbācariyesu, puññaṃ na labhāmi kātave;
भवन्तं अज्झावरं कत्वा, सोणं 21 याचेमु संवरं’’॥
Bhavantaṃ ajjhāvaraṃ katvā, soṇaṃ 22 yācemu saṃvaraṃ’’.
१०३.
103.
‘‘करोमि ते तं वचनं, यं मं भणसि ब्राह्मण।
‘‘Karomi te taṃ vacanaṃ, yaṃ maṃ bhaṇasi brāhmaṇa;
एतञ्च खो नो अक्खाहि, कीवन्तो होन्तु याचका’’॥
Etañca kho no akkhāhi, kīvanto hontu yācakā’’.
१०४.
104.
‘‘परोसतं जानपदा, महासाला च ब्राह्मणा।
‘‘Parosataṃ jānapadā, mahāsālā ca brāhmaṇā;
इमे च खत्तिया सब्बे, अभिजाता यसस्सिनो।
Ime ca khattiyā sabbe, abhijātā yasassino;
भवञ्च राजा मनोजो, अलं हेस्सन्ति याचका’’॥
Bhavañca rājā manojo, alaṃ hessanti yācakā’’.
१०५.
105.
‘‘हत्थी अस्से च योजेन्तु, रथं सन्नय्ह सारथि 23।
‘‘Hatthī asse ca yojentu, rathaṃ sannayha sārathi 24;
अस्समं तं गमिस्सामि, यत्थ सम्मति कोसियो’’॥
Assamaṃ taṃ gamissāmi, yattha sammati kosiyo’’.
१०६.
106.
‘‘ततो च राजा पायासि, सेनाय चतुरङ्गिनी।
‘‘Tato ca rājā pāyāsi, senāya caturaṅginī;
अगमा अस्समं रम्मं, यत्थ सम्मति कोसियो’’॥
Agamā assamaṃ rammaṃ, yattha sammati kosiyo’’.
१०७.
107.
१०८.
108.
भरामि मातापितरो, रत्तिन्दिवमतन्दितो॥
Bharāmi mātāpitaro, rattindivamatandito.
१०९.
109.
‘‘वने फलञ्च मूलञ्च, आहरित्वा दिसम्पति।
‘‘Vane phalañca mūlañca, āharitvā disampati;
पोसेमि मातापितरो, पुब्बे कतमनुस्सरं’’॥
Posemi mātāpitaro, pubbe katamanussaraṃ’’.
११०.
110.
‘‘इच्छाम अस्समं गन्तुं, यत्थ सम्मति कोसियो।
‘‘Icchāma assamaṃ gantuṃ, yattha sammati kosiyo;
१११.
111.
कोविळारेहि सञ्छन्नं, एत्थ सम्मति कोसियो’’॥
Koviḷārehi sañchannaṃ, ettha sammati kosiyo’’.
११२.
112.
‘‘इदं वत्वान पक्कामि, तरमानो महाइसि।
‘‘Idaṃ vatvāna pakkāmi, taramāno mahāisi;
वेहासे अन्तलिक्खस्मिं, अनुसासित्वान खत्तिये॥
Vehāse antalikkhasmiṃ, anusāsitvāna khattiye.
११३.
113.
पण्णसालं पविसित्वा, पितरं पटिबोधयि॥
Paṇṇasālaṃ pavisitvā, pitaraṃ paṭibodhayi.
११४.
114.
‘‘इमे आयन्ति राजानो, अभिजाता यसस्सिनो।
‘‘Ime āyanti rājāno, abhijātā yasassino;
११५.
115.
‘‘तस्स तं वचनं सुत्वा, तरमानो महाइसि।
‘‘Tassa taṃ vacanaṃ sutvā, taramāno mahāisi;
अस्समा निक्खमित्वान, सद्वारम्हि उपाविसि’’॥
Assamā nikkhamitvāna, sadvāramhi upāvisi’’.
११६.
116.
‘‘तञ्च दिस्वान आयन्तं, जलन्तंरिव तेजसा।
‘‘Tañca disvāna āyantaṃ, jalantaṃriva tejasā;
खत्यसङ्घपरिब्यूळ्हं, कोसियो एतदब्रवि॥
Khatyasaṅghaparibyūḷhaṃ, kosiyo etadabravi.
११७.
117.
पुरतो पटिपन्नानि, हासयन्ता रथेसभं॥
Purato paṭipannāni, hāsayantā rathesabhaṃ.
११८.
118.
‘‘कस्स कञ्चनपट्टेन, पुथुना विज्जुवण्णिना।
‘‘Kassa kañcanapaṭṭena, puthunā vijjuvaṇṇinā;
युवा कलापसन्नद्धो, को एति सिरिया जलं॥
Yuvā kalāpasannaddho, ko eti siriyā jalaṃ.
११९.
119.
‘‘उक्कामुखपहट्ठंव, खदिरङ्गारसन्निभं।
‘‘Ukkāmukhapahaṭṭhaṃva, khadiraṅgārasannibhaṃ;
मुखञ्च रुचिरा भाति, को एति सिरिया जलं॥
Mukhañca rucirā bhāti, ko eti siriyā jalaṃ.
१२०.
120.
‘‘कस्स पग्गहितं छत्तं, ससलाकं मनोरमं।
‘‘Kassa paggahitaṃ chattaṃ, sasalākaṃ manoramaṃ;
आदिच्चरंसावरणं, को एति सिरिया जलं॥
Ādiccaraṃsāvaraṇaṃ, ko eti siriyā jalaṃ.
१२१.
121.
‘‘कस्स अङ्गं परिग्गय्ह, वाळबीजनिमुत्तमं।
‘‘Kassa aṅgaṃ pariggayha, vāḷabījanimuttamaṃ;
१२२.
122.
‘‘कस्स सेतानि छत्तानि, आजानीया च वम्मिता।
‘‘Kassa setāni chattāni, ājānīyā ca vammitā;
१२३.
123.
समन्तानुपरियन्ति, को एति सिरिया जलं॥
Samantānupariyanti, ko eti siriyā jalaṃ.
१२४.
124.
१२५.
125.
‘‘कस्सेसा महती सेना, पिट्ठितो अनुवत्तति।
‘‘Kassesā mahatī senā, piṭṭhito anuvattati;
१२६.
126.
नन्दस्सज्झावरं एति, अस्समं ब्रह्मचारिनं॥
Nandassajjhāvaraṃ eti, assamaṃ brahmacārinaṃ.
१२७.
127.
‘‘तस्सेसा महती सेना, पिट्ठितो अनुवत्तति।
‘‘Tassesā mahatī senā, piṭṭhito anuvattati;
अक्खोभणी अपरियन्ता, सागरस्सेव ऊमियो’’॥
Akkhobhaṇī apariyantā, sāgarasseva ūmiyo’’.
१२८.
128.
सब्बे पञ्जलिका हुत्वा, इसीनं अज्झुपागमुं’’॥
Sabbe pañjalikā hutvā, isīnaṃ ajjhupāgamuṃ’’.
१२९.
129.
‘‘कच्चि नु भोतो कुसलं, कच्चि भोतो अनामयं।
‘‘Kacci nu bhoto kusalaṃ, kacci bhoto anāmayaṃ;
कच्चि उञ्छेन यापेथ, कच्चि मूलफला बहू॥
Kacci uñchena yāpetha, kacci mūlaphalā bahū.
१३०.
130.
वने वाळमिगाकिण्णे, कच्चि हिंसा न विज्जति’’॥
Vane vāḷamigākiṇṇe, kacci hiṃsā na vijjati’’.
१३१.
131.
‘‘कुसलञ्चेव नो राज, अथो राज अनामयं।
‘‘Kusalañceva no rāja, atho rāja anāmayaṃ;
अथो उञ्छेन यापेम, अथो मूलफला बहू॥
Atho uñchena yāpema, atho mūlaphalā bahū.
१३२.
132.
१३३.
133.
नाभिजानामि उप्पन्नं, आबाधं अमनोरमं॥
Nābhijānāmi uppannaṃ, ābādhaṃ amanoramaṃ.
१३४.
134.
‘‘स्वागतं ते महाराज, अथो ते अदुरागतं।
‘‘Svāgataṃ te mahārāja, atho te adurāgataṃ;
इस्सरोसि अनुप्पत्तो, यं इधत्थि पवेदय॥
Issarosi anuppatto, yaṃ idhatthi pavedaya.
१३५.
135.
फलानि खुद्दकप्पानि, भुञ्ज राज वरं वरं॥
Phalāni khuddakappāni, bhuñja rāja varaṃ varaṃ.
१३६.
136.
‘‘इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा।
‘‘Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;
ततो पिव महाराज, सचे त्वं अभिकङ्खसि’’॥
Tato piva mahārāja, sace tvaṃ abhikaṅkhasi’’.
१३७.
137.
‘‘पटिग्गहितं यं दिन्नं, सब्बस्स अग्घियं कतं।
‘‘Paṭiggahitaṃ yaṃ dinnaṃ, sabbassa agghiyaṃ kataṃ;
१३८.
138.
‘‘अज्झावरम्हा नन्दस्स, भोतो सन्तिकमागता।
‘‘Ajjhāvaramhā nandassa, bhoto santikamāgatā;
१३९.
139.
इमे च खत्तिया सब्बे, अभिजाता यसस्सिनो।
Ime ca khattiyā sabbe, abhijātā yasassino;
भवञ्च राजा मनोजो, अनुमञ्ञन्तु मे वचो॥
Bhavañca rājā manojo, anumaññantu me vaco.
१४०.
140.
अरञ्ञे भूतभब्यानि, सुणन्तु वचनं मम॥
Araññe bhūtabhabyāni, suṇantu vacanaṃ mama.
१४१.
141.
‘‘नमो कत्वान भूतानं, इसिं वक्खामि सुब्बतं।
‘‘Namo katvāna bhūtānaṃ, isiṃ vakkhāmi subbataṃ;
सो त्याहं दक्खिणा बाहु, तव कोसिय सम्मतो॥
So tyāhaṃ dakkhiṇā bāhu, tava kosiya sammato.
१४२.
142.
‘‘पितरं मे जनेत्तिञ्च, भत्तुकामस्स मे सतो।
‘‘Pitaraṃ me janettiñca, bhattukāmassa me sato;
वीर पुञ्ञमिदं ठानं, मा मं कोसिय वारय॥
Vīra puññamidaṃ ṭhānaṃ, mā maṃ kosiya vāraya.
१४३.
143.
‘‘सब्भि हेतं उपञ्ञातं, ममेतं उपनिस्सज।
‘‘Sabbhi hetaṃ upaññātaṃ, mametaṃ upanissaja;
उट्ठानपारिचरियाय, दीघरत्तं तया कतं।
Uṭṭhānapāricariyāya, dīgharattaṃ tayā kataṃ;
मातापितूसु पुञ्ञानि, मम लोकददो भव॥
Mātāpitūsu puññāni, mama lokadado bhava.
१४४.
144.
‘‘तथेव सन्ति मनुजा, धम्मे धम्मपदं विदू।
‘‘Tatheva santi manujā, dhamme dhammapadaṃ vidū;
मग्गो सग्गस्स लोकस्स, यथा जानासि त्वं इसे॥
Maggo saggassa lokassa, yathā jānāsi tvaṃ ise.
१४५.
145.
‘‘उट्ठानपारिचरियाय, मातापितुसुखावहं।
‘‘Uṭṭhānapāricariyāya, mātāpitusukhāvahaṃ;
तं मं पुञ्ञा निवारेति, अरियमग्गावरो नरो’’॥
Taṃ maṃ puññā nivāreti, ariyamaggāvaro naro’’.
१४६.
146.
‘‘सुणन्तु भोन्तो वचनं, भातुरज्झावरा मम।
‘‘Suṇantu bhonto vacanaṃ, bhāturajjhāvarā mama;
कुलवंसं महाराज, पोराणं परिहापयं।
Kulavaṃsaṃ mahārāja, porāṇaṃ parihāpayaṃ;
१४७.
147.
‘‘ये च धम्मस्स कुसला, पोराणस्स दिसम्पति।
‘‘Ye ca dhammassa kusalā, porāṇassa disampati;
चारित्तेन च सम्पन्ना, न ते गच्छन्ति दुग्गतिं॥
Cārittena ca sampannā, na te gacchanti duggatiṃ.
१४८.
148.
‘‘मातापिता च भाता च, भगिनी ञातिबन्धवा।
‘‘Mātāpitā ca bhātā ca, bhaginī ñātibandhavā;
१४९.
149.
‘‘आदियित्वा गरुं भारं, नाविको विय उस्सहे।
‘‘Ādiyitvā garuṃ bhāraṃ, nāviko viya ussahe;
धम्मञ्च नप्पमज्जामि, जेट्ठो चस्मि रथेसभ’’॥
Dhammañca nappamajjāmi, jeṭṭho casmi rathesabha’’.
१५०.
150.
एवमेव नो भवं धम्मं, कोसियो पविदंसयि॥
Evameva no bhavaṃ dhammaṃ, kosiyo pavidaṃsayi.
१५१.
151.
‘‘यथा उदयमादिच्चो, वासुदेवो पभङ्करो।
‘‘Yathā udayamādicco, vāsudevo pabhaṅkaro;
पाणीनं पविदंसेति, रूपं कल्याणपापकं।
Pāṇīnaṃ pavidaṃseti, rūpaṃ kalyāṇapāpakaṃ;
एवमेव नो भवं धम्मं, कोसियो पविदंसयि’’॥
Evameva no bhavaṃ dhammaṃ, kosiyo pavidaṃsayi’’.
१५२.
152.
‘‘एवं मे याचमानस्स, अञ्जलिं नावबुज्झथ।
‘‘Evaṃ me yācamānassa, añjaliṃ nāvabujjhatha;
१५३.
153.
‘‘अद्धा नन्द विजानासि 91, सद्धम्मं सब्भि देसितं।
‘‘Addhā nanda vijānāsi 92, saddhammaṃ sabbhi desitaṃ;
अरियो अरियसमाचारो, बाळ्हं त्वं मम रुच्चसि॥
Ariyo ariyasamācāro, bāḷhaṃ tvaṃ mama ruccasi.
१५४.
154.
‘‘भवन्तं वदामि भोतिञ्च, सुणाथ वचनं मम।
‘‘Bhavantaṃ vadāmi bhotiñca, suṇātha vacanaṃ mama;
१५५.
155.
‘‘तं मं उपट्ठितं सन्तं, मातापितुसुखावहं।
‘‘Taṃ maṃ upaṭṭhitaṃ santaṃ, mātāpitusukhāvahaṃ;
नन्दो अज्झावरं कत्वा, उपट्ठानाय याचति॥
Nando ajjhāvaraṃ katvā, upaṭṭhānāya yācati.
१५६.
156.
‘‘यो वे इच्छति कामेन, सन्तानं ब्रह्मचारिनं।
‘‘Yo ve icchati kāmena, santānaṃ brahmacārinaṃ;
१५७.
157.
‘‘तया तात अनुञ्ञाता, सोण तं निस्सिता मयं।
‘‘Tayā tāta anuññātā, soṇa taṃ nissitā mayaṃ;
१५८.
158.
‘‘अस्सत्थस्सेव तरुणं, पवाळं मालुतेरितं।
‘‘Assatthasseva taruṇaṃ, pavāḷaṃ māluteritaṃ;
चिरस्सं नन्दं दिस्वान, हदयं मे पवेधति॥
Cirassaṃ nandaṃ disvāna, hadayaṃ me pavedhati.
१५९.
159.
उदग्गा सुमना होमि, नन्दो नो आगतो अयं॥
Udaggā sumanā homi, nando no āgato ayaṃ.
१६०.
160.
‘‘यदा च पटिबुज्झित्वा, नन्दं पस्सामि नागतं।
‘‘Yadā ca paṭibujjhitvā, nandaṃ passāmi nāgataṃ;
भिय्यो आविसती सोको, दोमनस्सञ्चनप्पकं॥
Bhiyyo āvisatī soko, domanassañcanappakaṃ.
१६१.
161.
‘‘साहं अज्ज चिरस्सम्पि, नन्दं पस्सामि आगतं।
‘‘Sāhaṃ ajja cirassampi, nandaṃ passāmi āgataṃ;
भत्तुच्च 101 मय्हञ्च पियो, नन्दो नो पाविसी घरं॥
Bhattucca 102 mayhañca piyo, nando no pāvisī gharaṃ.
१६२.
162.
लभतू तात नन्दो तं, मं नन्दो उपतिट्ठतु’’॥
Labhatū tāta nando taṃ, maṃ nando upatiṭṭhatu’’.
१६३.
163.
‘‘अनुकम्पिका पतिट्ठा च, पुब्बे रसददी च नो।
‘‘Anukampikā patiṭṭhā ca, pubbe rasadadī ca no;
मग्गो सग्गस्स लोकस्स, माता तं वरते इसे॥
Maggo saggassa lokassa, mātā taṃ varate ise.
१६४.
164.
‘‘पुब्बे रसददी गोत्ती, माता पुञ्ञूपसंहिता।
‘‘Pubbe rasadadī gottī, mātā puññūpasaṃhitā;
मग्गो सग्गस्स लोकस्स, माता तं वरते इसे’’॥
Maggo saggassa lokassa, mātā taṃ varate ise’’.
१६५.
165.
‘‘आकङ्खमाना पुत्तफलं, देवताय नमस्सति।
‘‘Ākaṅkhamānā puttaphalaṃ, devatāya namassati;
नक्खत्तानि च पुच्छति, उतुसंवच्छरानि च॥
Nakkhattāni ca pucchati, utusaṃvaccharāni ca.
१६६.
166.
तेन दोहळिनी होति, सुहदा तेन वुच्चति॥
Tena dohaḷinī hoti, suhadā tena vuccati.
१६७.
167.
‘‘संवच्छरं वा ऊनं वा, परिहरित्वा विजायति।
‘‘Saṃvaccharaṃ vā ūnaṃ vā, pariharitvā vijāyati;
१६८.
168.
१६९.
169.
‘‘ततो वातातपे घोरे, ममं कत्वा उदिक्खति।
‘‘Tato vātātape ghore, mamaṃ katvā udikkhati;
दारकं अप्पजानन्तं, पोसेन्ती तेन वुच्चति॥
Dārakaṃ appajānantaṃ, posentī tena vuccati.
१७०.
170.
‘‘यञ्च मातुधनं होति, यञ्च होति पितुद्धनं।
‘‘Yañca mātudhanaṃ hoti, yañca hoti pituddhanaṃ;
उभयम्पेतस्स गोपेति, अपि पुत्तस्स नो सिया॥
Ubhayampetassa gopeti, api puttassa no siyā.
१७१.
171.
‘‘एवं पुत्त अदुं पुत्त, इति माता विहञ्ञति।
‘‘Evaṃ putta aduṃ putta, iti mātā vihaññati;
पमत्तं परदारेसु, निसीथे पत्तयोब्बने।
Pamattaṃ paradāresu, nisīthe pattayobbane;
सायं पुत्तं अनायन्तं, इति माता विहञ्ञति॥
Sāyaṃ puttaṃ anāyantaṃ, iti mātā vihaññati.
१७२.
172.
‘‘एवं किच्छा भतो पोसो, मातु अपरिचारको।
‘‘Evaṃ kicchā bhato poso, mātu aparicārako;
मातरि मिच्छा चरित्वान, निरयं सोपपज्जति॥
Mātari micchā caritvāna, nirayaṃ sopapajjati.
१७३.
173.
‘‘एवं किच्छा भतो पोसो, पितु अपरिचारको।
‘‘Evaṃ kicchā bhato poso, pitu aparicārako;
पितरि मिच्छा चरित्वान, निरयं सोपपज्जति॥
Pitari micchā caritvāna, nirayaṃ sopapajjati.
१७४.
174.
‘‘धनापि धनकामानं, नस्सति इति मे सुतं।
‘‘Dhanāpi dhanakāmānaṃ, nassati iti me sutaṃ;
मातरं अपरिचरित्वान, किच्छं वा सो निगच्छति॥
Mātaraṃ aparicaritvāna, kicchaṃ vā so nigacchati.
१७५.
175.
‘‘धनापि धनकामानं, नस्सति इति मे सुतं।
‘‘Dhanāpi dhanakāmānaṃ, nassati iti me sutaṃ;
पितरं अपरिचरित्वान, किच्छं वा सो निगच्छति॥
Pitaraṃ aparicaritvāna, kicchaṃ vā so nigacchati.
१७६.
176.
‘‘आनन्दो च पमोदो च, सदा हसितकीळितं।
‘‘Ānando ca pamodo ca, sadā hasitakīḷitaṃ;
मातरं परिचरित्वान, लब्भमेतं विजानतो॥
Mātaraṃ paricaritvāna, labbhametaṃ vijānato.
१७७.
177.
‘‘आनन्दो च पमोदो च, सदा हसितकीळितं।
‘‘Ānando ca pamodo ca, sadā hasitakīḷitaṃ;
पितरं परिचरित्वान, लब्भमेतं विजानतो॥
Pitaraṃ paricaritvāna, labbhametaṃ vijānato.
१७८.
178.
‘‘दानञ्च पेय्यवज्जञ्च 119, अत्थचरिया च या इध।
‘‘Dānañca peyyavajjañca 120, atthacariyā ca yā idha;
एते खो सङ्गहा लोके, रथस्साणीव यायतो॥
Ete kho saṅgahā loke, rathassāṇīva yāyato.
१७९.
179.
एते च सङ्गहा नास्सु, न माता पुत्तकारणा।
Ete ca saṅgahā nāssu, na mātā puttakāraṇā;
१८०.
180.
तस्मा महत्तं पप्पोन्ति, पासंसा च भवन्ति ते॥
Tasmā mahattaṃ papponti, pāsaṃsā ca bhavanti te.
१८१.
181.
‘‘ब्रह्माति 129 मातापितरो, पुब्बाचरियाति वुच्चरे।
‘‘Brahmāti 130 mātāpitaro, pubbācariyāti vuccare;
आहुनेय्या च पुत्तानं, पजाय अनुकम्पका॥
Āhuneyyā ca puttānaṃ, pajāya anukampakā.
१८२.
182.
‘‘तस्मा हि ने नमस्सेय्य, सक्करेय्य च पण्डितो।
‘‘Tasmā hi ne namasseyya, sakkareyya ca paṇḍito;
१८३.
183.
इधेव नं पसंसन्ति, पेच्च सग्गे पमोदती’’ति॥
Idheva naṃ pasaṃsanti, pecca sagge pamodatī’’ti.
सोणनन्दजातकं दुतियं।
Soṇanandajātakaṃ dutiyaṃ.
सत्ततिनिपातं निट्ठितं।
Sattatinipātaṃ niṭṭhitaṃ.
तस्सुद्दानं –
Tassuddānaṃ –
अथ सत्ततिमम्हि निपातवरे, सभावन्तु कुसावतिराजवरो।
Atha sattatimamhi nipātavare, sabhāvantu kusāvatirājavaro;
अथ सोणसुनन्दवरो च पुन, अभिवासितसत्ततिमम्हि सुतेति॥
Atha soṇasunandavaro ca puna, abhivāsitasattatimamhi suteti.
Footnotes:
Related texts:
अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / खुद्दकनिकाय (अट्ठकथा) • Khuddakanikāya (aṭṭhakathā) / जातक-अट्ठकथा • Jātaka-aṭṭhakathā / [५३२] २. सोणनन्दजातकवण्णना • [532] 2. Soṇanandajātakavaṇṇanā