Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथापाळि • Theragāthāpāḷi

    २. सुनीतत्थेरगाथा

    2. Sunītattheragāthā

    ६२०.

    620.

    ‘‘नीचे कुलम्हि जातोहं, दलिद्दो अप्पभोजनो।

    ‘‘Nīce kulamhi jātohaṃ, daliddo appabhojano;

    हीनकम्मं 1 ममं आसि, अहोसिं पुप्फछड्डको॥

    Hīnakammaṃ 2 mamaṃ āsi, ahosiṃ pupphachaḍḍako.

    ६२१.

    621.

    ‘‘जिगुच्छितो मनुस्सानं, परिभूतो च वम्भितो।

    ‘‘Jigucchito manussānaṃ, paribhūto ca vambhito;

    नीचं मनं करित्वान, वन्दिस्सं बहुकं जनं॥

    Nīcaṃ manaṃ karitvāna, vandissaṃ bahukaṃ janaṃ.

    ६२२.

    622.

    ‘‘अथद्दसासिं सम्बुद्धं, भिक्खुसङ्घपुरक्खतं।

    ‘‘Athaddasāsiṃ sambuddhaṃ, bhikkhusaṅghapurakkhataṃ;

    पविसन्तं महावीरं, मगधानं पुरुत्तमं॥

    Pavisantaṃ mahāvīraṃ, magadhānaṃ puruttamaṃ.

    ६२३.

    623.

    ‘‘निक्खिपित्वान ब्याभङ्गिं, वन्दितुं उपसङ्कमिं।

    ‘‘Nikkhipitvāna byābhaṅgiṃ, vandituṃ upasaṅkamiṃ;

    ममेव अनुकम्पाय, अट्ठासि पुरिसुत्तमो॥

    Mameva anukampāya, aṭṭhāsi purisuttamo.

    ६२४.

    624.

    ‘‘वन्दित्वा सत्थुनो पादे, एकमन्तं ठितो तदा।

    ‘‘Vanditvā satthuno pāde, ekamantaṃ ṭhito tadā;

    पब्बज्‍जं अहमायाचिं, सब्बसत्तानमुत्तमं॥

    Pabbajjaṃ ahamāyāciṃ, sabbasattānamuttamaṃ.

    ६२५.

    625.

    ‘‘ततो कारुणिको सत्था, सब्बलोकानुकम्पको।

    ‘‘Tato kāruṇiko satthā, sabbalokānukampako;

    ‘एहि भिक्खू’ति मं आह, सा मे आसूपसम्पदा॥

    ‘Ehi bhikkhū’ti maṃ āha, sā me āsūpasampadā.

    ६२६.

    626.

    ‘‘सोहं एको अरञ्‍ञस्मिं, विहरन्तो अतन्दितो।

    ‘‘Sohaṃ eko araññasmiṃ, viharanto atandito;

    अकासिं सत्थुवचनं, यथा मं ओवदी जिनो॥

    Akāsiṃ satthuvacanaṃ, yathā maṃ ovadī jino.

    ६२७.

    627.

    ‘‘रत्तिया पठमं यामं, पुब्बजातिमनुस्सरिं।

    ‘‘Rattiyā paṭhamaṃ yāmaṃ, pubbajātimanussariṃ;

    रत्तिया मज्झिमं यामं, दिब्बचक्खुं विसोधयिं 3

    Rattiyā majjhimaṃ yāmaṃ, dibbacakkhuṃ visodhayiṃ 4;

    रत्तिया पच्छिमे यामे, तमोखन्धं पदालयिं॥

    Rattiyā pacchime yāme, tamokhandhaṃ padālayiṃ.

    ६२८.

    628.

    ‘‘ततो रत्या विवसाने, सूरियस्सुग्गमनं पति।

    ‘‘Tato ratyā vivasāne, sūriyassuggamanaṃ pati;

    इन्दो ब्रह्मा च आगन्त्वा, मं नमस्सिंसु पञ्‍जली॥

    Indo brahmā ca āgantvā, maṃ namassiṃsu pañjalī.

    ६२९.

    629.

    ‘‘‘नमो ते पुरिसाजञ्‍ञ, नमो ते पुरिसुत्तम।

    ‘‘‘Namo te purisājañña, namo te purisuttama;

    यस्स ते आसवा खीणा, दक्खिणेय्योसि मारिस’॥

    Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisa’.

    ६३०.

    630.

    ‘‘ततो दिस्वान मं सत्था, देवसङ्घपुरक्खतं।

    ‘‘Tato disvāna maṃ satthā, devasaṅghapurakkhataṃ;

    सितं पातुकरित्वान, इममत्थं अभासथ॥

    Sitaṃ pātukaritvāna, imamatthaṃ abhāsatha.

    ६३१.

    631.

    5 ‘‘‘तपेन ब्रह्मचरियेन, संयमेन दमेन च।

    6 ‘‘‘Tapena brahmacariyena, saṃyamena damena ca;

    एतेन ब्राह्मणो होति, एतं ब्राह्मणमुत्तम’’’न्ति॥

    Etena brāhmaṇo hoti, etaṃ brāhmaṇamuttama’’’nti.

    … सुनीतो थेरो…।

    … Sunīto thero….

    द्वादसकनिपातो निट्ठितो।

    Dvādasakanipāto niṭṭhito.

    तत्रुद्दानं –

    Tatruddānaṃ –

    सीलवा च सुनीतो च, थेरा द्वे ते महिद्धिका।

    Sīlavā ca sunīto ca, therā dve te mahiddhikā;

    द्वादसम्हि निपातम्हि, गाथायो चतुवीसतीति॥

    Dvādasamhi nipātamhi, gāthāyo catuvīsatīti.







    Footnotes:
    1. हीनं कम्मं (स्या॰)
    2. hīnaṃ kammaṃ (syā.)
    3. दिब्बचक्खु विसोधितं (क॰)
    4. dibbacakkhu visodhitaṃ (ka.)
    5. सु॰ नि॰ ६६० सुत्तनिपातेपि
    6. su. ni. 660 suttanipātepi



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / खुद्दकनिकाय (अट्ठकथा) • Khuddakanikāya (aṭṭhakathā) / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā / २. सुनीतत्थेरगाथावण्णना • 2. Sunītattheragāthāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact