Library / Tipiṭaka / तिपिटक • Tipiṭaka / विमानवत्थु-अट्ठकथा • Vimānavatthu-aṭṭhakathā |
१०. उच्छुविमानवण्णना
10. Ucchuvimānavaṇṇanā
ओभासयित्वा पथविं सदेवकन्ति उच्छुविमानं। तं हेट्ठा उच्छुविमानेन पाळितो च अट्ठुप्पत्तितो च सदिसमेव। केवलं तत्थ सस्सु सुणिसं पीठकेन पहरित्वा मारेसि, इध पन लेड्डुनाति अयमेव विसेसो। वत्थुनो पन भिन्नत्ता उभयम्पि विसुंयेव सङ्गहं आरुळ्हन्ति वेदितब्बं।
Obhāsayitvā pathaviṃ sadevakanti ucchuvimānaṃ. Taṃ heṭṭhā ucchuvimānena pāḷito ca aṭṭhuppattito ca sadisameva. Kevalaṃ tattha sassu suṇisaṃ pīṭhakena paharitvā māresi, idha pana leḍḍunāti ayameva viseso. Vatthuno pana bhinnattā ubhayampi visuṃyeva saṅgahaṃ āruḷhanti veditabbaṃ.
८०८.
808.
‘‘ओभासयित्वा पथविं सदेवकं, अतिरोचसि चन्दिमसूरिया विय।
‘‘Obhāsayitvā pathaviṃ sadevakaṃ, atirocasi candimasūriyā viya;
सिरिया च वण्णेन यसेन तेजसा, ब्रह्माव देवे तिदसे सहिन्दके॥
Siriyā ca vaṇṇena yasena tejasā, brahmāva deve tidase sahindake.
८०९.
809.
‘‘पुच्छामि तं उप्पलमालधारिनी, आवेळिनी कञ्चनसन्निभत्तचे।
‘‘Pucchāmi taṃ uppalamāladhārinī, āveḷinī kañcanasannibhattace;
अलङ्कते उत्तमवत्थधारिनी, का त्वं सुभे देवते वन्दसे ममं॥
Alaṅkate uttamavatthadhārinī, kā tvaṃ subhe devate vandase mamaṃ.
८१०.
810.
‘‘किं त्वं पुरे कम्ममकासि अत्तना, मनुस्सभूता पुरिमाय जातिया।
‘‘Kiṃ tvaṃ pure kammamakāsi attanā, manussabhūtā purimāya jātiyā;
दानं सुचिण्णं अथ सीलसञ्ञमं, केनुपपन्ना सुगतिं यसस्सिनी।
Dānaṃ suciṇṇaṃ atha sīlasaññamaṃ, kenupapannā sugatiṃ yasassinī;
देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति॥ –
Devate pucchitācikkha, kissa kammassidaṃ phala’’nti. –
आयस्मा महामोग्गल्लानत्थेरो पुच्छि। ततो देवता इमाहि गाथाहि ब्याकासि –
Āyasmā mahāmoggallānatthero pucchi. Tato devatā imāhi gāthāhi byākāsi –
८११.
811.
‘‘इदानि भन्ते इममेव गामं, पिण्डाय अम्हाकं घरं उपागमि।
‘‘Idāni bhante imameva gāmaṃ, piṇḍāya amhākaṃ gharaṃ upāgami;
ततो ते उच्छुस्स अदासिं खण्डिकं, पसन्नचित्ता अतुलाय पीतिया॥
Tato te ucchussa adāsiṃ khaṇḍikaṃ, pasannacittā atulāya pītiyā.
८१२.
812.
‘‘सस्सु च पच्छा अनुयुञ्जते ममं, कहं नु उच्छुं वधुके अवाकिरि।
‘‘Sassu ca pacchā anuyuñjate mamaṃ, kahaṃ nu ucchuṃ vadhuke avākiri;
न छड्डितं नो पन खादितं मया, सन्तस्स भिक्खुस्स सयं अदासहं॥
Na chaḍḍitaṃ no pana khāditaṃ mayā, santassa bhikkhussa sayaṃ adāsahaṃ.
८१३.
813.
‘‘‘तुय्हं न्विदं इस्सरियं अथो मम’, इतिस्सा सस्सु परिभासते ममं।
‘‘‘Tuyhaṃ nvidaṃ issariyaṃ atho mama’, itissā sassu paribhāsate mamaṃ;
लेड्डुं गहेत्वा पहारं अदासि मे, ततो चुता कालकताम्हि देवता॥
Leḍḍuṃ gahetvā pahāraṃ adāsi me, tato cutā kālakatāmhi devatā.
८१४.
814.
‘‘तदेव कम्मं कुसलं कतं मया, सुखञ्च कम्मं अनुभोमि अत्तना।
‘‘Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;
देवेहि सद्धिं परिचारयामहं, मोदामहं कामगुणेहि पञ्चहि॥
Devehi saddhiṃ paricārayāmahaṃ, modāmahaṃ kāmaguṇehi pañcahi.
८१५.
815.
‘‘तदेव कम्मं कुसलं कतं मया, सुखञ्च कम्मं अनुभोमि अत्तना।
‘‘Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;
देविन्दगुत्ता तिदसेहि रक्खिता, समप्पिता कामगुणेहि पञ्चहि॥
Devindaguttā tidasehi rakkhitā, samappitā kāmaguṇehi pañcahi.
८१६.
816.
‘‘एतादिसं पुञ्ञफलं अनप्पकं, महाविपाका मम उच्छुदक्खिणा।
‘‘Etādisaṃ puññaphalaṃ anappakaṃ, mahāvipākā mama ucchudakkhiṇā;
देवेहि सद्धिं परिचारयामहं, मोदामहं कामगुणेहि पञ्चहि॥
Devehi saddhiṃ paricārayāmahaṃ, modāmahaṃ kāmaguṇehi pañcahi.
८१७.
817.
‘‘एतादिसं पुञ्ञफलं अनप्पकं, महाजुतिका मम उच्छुदक्खिणा।
‘‘Etādisaṃ puññaphalaṃ anappakaṃ, mahājutikā mama ucchudakkhiṇā;
देविन्दगुत्ता तिदसेहि रक्खिता, सहस्सनेत्तोरिव नन्दने वने॥
Devindaguttā tidasehi rakkhitā, sahassanettoriva nandane vane.
८१८.
818.
‘‘तुवञ्च भन्ते अनुकम्पकं विदुं, उपेच्च वन्दिं कुसलञ्च पुच्छिसं।
‘‘Tuvañca bhante anukampakaṃ viduṃ, upecca vandiṃ kusalañca pucchisaṃ;
ततो ते उच्छुस्स अदासिं खण्डिकं, पसन्नचित्ता अतुलाय पीतिया’’ति॥
Tato te ucchussa adāsiṃ khaṇḍikaṃ, pasannacittā atulāya pītiyā’’ti.
सेसं वुत्तसदिसमेवाति।
Sesaṃ vuttasadisamevāti.
उच्छुविमानवण्णना निट्ठिता।
Ucchuvimānavaṇṇanā niṭṭhitā.
Related texts:
तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / विमानवत्थुपाळि • Vimānavatthupāḷi / १०. उच्छुविमानवत्थु • 10. Ucchuvimānavatthu