Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / སཾཡུཏྟནིཀཱཡ (ཊཱིཀཱ) • Saṃyuttanikāya (ṭīkā)

    ༧. ཨུཌྜིཏསུཏྟཝཎྞནཱ

    7. Uḍḍitasuttavaṇṇanā

    ༦༧. ཨུལླངྒྷིཏོཏི ཨུབྦནྡྷིཏྭཱ ལངྒྷིཏོ། སདྡཱདཱིསཱུཏི སདྡཱདིནཱགདནྟེསུ སོཏཱདཱིནི ཨུཌྜིཏཱནི ཏཎྷཱརཛྫུནཱ དལ༹ྷབནྡྷནེན བདྡྷཏྟཱ ཏདནཏིཝཏྟནཏོ། ལོཀོཏི ཨཱཡཏནལོཀོ། ཏཐཱ ཨཏྠཡོཛནཱཡ ཀཏཏྟཱ ཁནྡྷཱདིལོཀཝསེནཔི ཡོཛནཱ ཀཱཏབྦཱ། ན དཱུརཾ ཨནནྟརབྷཝཀཏྟཱ། ཙུཏིཙིཏྟཨནྟརིཏཏྟཱ ཨེཀཙིཏྟནྟརབྷཝསྶ ཀམྨསྶ ཨབུཛ྄ཛྷནཾ, ཨེཝཾ སནྟེ ཀསྨཱ སཏྟཱ ན བུཛ྄ཛྷནྟཱིཏི ཨཱཧ ‘‘བལཝཏིཡཱ’’ཏིཨཱདི།

    67.Ullaṅghitoti ubbandhitvā laṅghito. Saddādīsūti saddādināgadantesu sotādīni uḍḍitāni taṇhārajjunā daḷhabandhanena baddhattā tadanativattanato. Lokoti āyatanaloko. Tathā atthayojanāya katattā khandhādilokavasenapi yojanā kātabbā. Na dūraṃ anantarabhavakattā. Cuticittaantaritattā ekacittantarabhavassa kammassa abujjhanaṃ, evaṃ sante kasmā sattā na bujjhantīti āha ‘‘balavatiyā’’tiādi.

    ཨུཌྜིཏསུཏྟཝཎྞནཱ ནིཊྛིཏཱ།

    Uḍḍitasuttavaṇṇanā niṭṭhitā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / སཾཡུཏྟནིཀཱཡ • Saṃyuttanikāya / ༧. ཨུཌྜིཏསུཏྟཾ • 7. Uḍḍitasuttaṃ

    ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / སཾཡུཏྟནིཀཱཡ (ཨཊྛཀཐཱ) • Saṃyuttanikāya (aṭṭhakathā) / ༧-༩. ཨུཌྜིཏསུཏྟཱདིཝཎྞནཱ • 7-9. Uḍḍitasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact