A World of Knowledge
    Library / Tipiṭaka / तिपिटक • Tipiṭaka / कङ्खावितरणी-पुराण-टीका • Kaṅkhāvitaraṇī-purāṇa-ṭīkā

    सङ्घादिसेसकण्डं

    Saṅghādisesakaṇḍaṃ

    १. उस्सयवादिकासिक्खापदवण्णना

    1. Ussayavādikāsikkhāpadavaṇṇanā

    भिक्खुनीनं सङ्घादिसेसं पत्वा वुट्ठानविधयो सन्दस्सनत्थं ‘‘अयं भिक्खुनी…पे॰… आपन्‍ना’’ति पुग्गलनियमं कत्वा पाराजिकतो अधिप्पायन्ति ‘‘निस्सारणीयं सङ्घादिसेस’’न्ति आपत्तिनामग्गहणञ्‍च कतं। ‘‘समुट्ठानादीनि पठमकथिनसदिसानि, इदं पन किरियमेवा’’ति पाठो।

    Bhikkhunīnaṃ saṅghādisesaṃ patvā vuṭṭhānavidhayo sandassanatthaṃ ‘‘ayaṃ bhikkhunī…pe… āpannā’’ti puggalaniyamaṃ katvā pārājikato adhippāyanti ‘‘nissāraṇīyaṃ saṅghādisesa’’nti āpattināmaggahaṇañca kataṃ. ‘‘Samuṭṭhānādīni paṭhamakathinasadisāni, idaṃ pana kiriyamevā’’ti pāṭho.

    उस्सयवादिकासिक्खापदवण्णना निट्ठिता।

    Ussayavādikāsikkhāpadavaṇṇanā niṭṭhitā.





    © 1991-2025 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact