Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཐེརགཱཐཱ-ཨཊྛཀཐཱ • Theragāthā-aṭṭhakathā |
༥. ཝཌྜྷཏྠེརགཱཐཱཝཎྞནཱ
5. Vaḍḍhattheragāthāvaṇṇanā
སཱདྷཱུ ཧཱིཏིཨཱདིཀཱ ཨཱཡསྨཏོ ཝཌྜྷཏྠེརསྶ གཱཐཱ། ཀཱ ཨུཔྤཏྟི? ཨཡམྤི པུརིམབུདྡྷེསུ ཀཏཱདྷིཀཱརོ ཏཏྠ ཏཏྠ བྷཝེ ཝིཝཊྚཱུཔནིསྶཡཱནི པུཉྙཱནི ཨུཔཙིནནྟོ ཨིམསྨིཾ བུདྡྷུཔྤཱདེ བྷཱརུཀཙྪནགརེ གཧཔཏིཀུལེ ནིབྦཏྟིཏྭཱ ཝཌྜྷོཏི ལདྡྷནཱམོ ཨནུཔུབྦེན ཝཌྜྷཏི། ཨཐསྶ མཱཏཱ སཾསཱརེ སཉྫཱཏསཾཝེགཱ པུཏྟཾ ཉཱཏཱིནཾ ནིཡྻཱདེཏྭཱ བྷིཀྑུནཱིནཾ སནྟིཀེ པབྦཛིཏྭཱ ཝིཔསྶནཱཡ ཀམྨཾ ཀརོནྟཱི ཨརཧཏྟཾ པཱཔུཎིཏྭཱ ཨཔརེན སམཡེན པུཏྟམྤི ཝིཉྙུཏཾ པཏྟཾ ཝེལུ༹དནྟཏྠེརསྶ སནྟིཀེ པབྦཱཛེསི། སོ པབྦཛིཏོ བུདྡྷཝཙནཾ ཨུགྒཧེཏྭཱ བཧུསྶུཏོ དྷམྨཀཐིཀོ ཧུཏྭཱ གནྠདྷུརཾ ཝཧནྟོ ཨེཀདིཝསཾ ‘‘ཨེཀཀོ སནྟརུཏྟརོཝ མཱཏརཾ པསྶིསྶཱམཱི’’ཏི བྷིཀྑུནུཔསྶཡཾ ཨགམཱསི། ཏཾ དིསྭཱ མཱཏཱ ‘‘ཀསྨཱ ཏྭཾ ཨེཀཀོ སནྟརུཏྟརོཝ ཨིདྷཱགཏོ’’ཏི ཙོདེསི། སོ མཱཏརཱ ཙོདིཡམཱནོ ‘‘ཨཡུཏྟཾ མཡཱ ཀཏ’’ནྟི ཨུཔྤནྣསཾཝེགོ ཝིཧཱརཾ གནྟྭཱ དིཝཱཊྛཱནེ ནིསིནྣོ ཝིཔསྶིཏྭཱ ཨརཧཏྟཾ པཏྭཱ མཱཏུ ཨོཝཱདསམྤཏྟིཔཀཱསནམུཁེན ཨཉྙཾ བྱཱཀརོནྟོ –
Sādhūhītiādikā āyasmato vaḍḍhattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto imasmiṃ buddhuppāde bhārukacchanagare gahapatikule nibbattitvā vaḍḍhoti laddhanāmo anupubbena vaḍḍhati. Athassa mātā saṃsāre sañjātasaṃvegā puttaṃ ñātīnaṃ niyyādetvā bhikkhunīnaṃ santike pabbajitvā vipassanāya kammaṃ karontī arahattaṃ pāpuṇitvā aparena samayena puttampi viññutaṃ pattaṃ veḷudantattherassa santike pabbājesi. So pabbajito buddhavacanaṃ uggahetvā bahussuto dhammakathiko hutvā ganthadhuraṃ vahanto ekadivasaṃ ‘‘ekako santaruttarova mātaraṃ passissāmī’’ti bhikkhunupassayaṃ agamāsi. Taṃ disvā mātā ‘‘kasmā tvaṃ ekako santaruttarova idhāgato’’ti codesi. So mātarā codiyamāno ‘‘ayuttaṃ mayā kata’’nti uppannasaṃvego vihāraṃ gantvā divāṭṭhāne nisinno vipassitvā arahattaṃ patvā mātu ovādasampattipakāsanamukhena aññaṃ byākaronto –
༣༣༥.
335.
‘‘སཱདྷཱུ ཧི ཀིར མེ མཱཏཱ, པཏོདཾ ཨུཔདཾསཡི།
‘‘Sādhū hi kira me mātā, patodaṃ upadaṃsayi;
ཡསྶཱཧཾ ཝཙནཾ སུཏྭཱ, ཨནུསིཊྛོ ཛནེཏྟིཡཱ།
Yassāhaṃ vacanaṃ sutvā, anusiṭṭho janettiyā;
ཨཱརདྡྷཝཱིརིཡོ པཧིཏཏྟོ, པཏྟོ སམྦོདྷིམུཏྟམཾ༎
Āraddhavīriyo pahitatto, patto sambodhimuttamaṃ.
༣༣༦.
336.
‘‘ཨརཧཱ དཀྑིཎེཡྻོམྷི, ཏེཝིཛྫོ ཨམཏདྡསོ།
‘‘Arahā dakkhiṇeyyomhi, tevijjo amataddaso;
ཛེཏྭཱ ནམུཙིནོ སེནཾ, ཝིཧརཱམི ཨནཱསཝོ༎
Jetvā namucino senaṃ, viharāmi anāsavo.
༣༣༧.
337.
‘‘ཨཛ྄ཛྷཏྟཉྩ བཧིདྡྷཱ ཙ, ཡེ མེ ཝིཛྫིཾསུ ཨཱསཝཱ།
‘‘Ajjhattañca bahiddhā ca, ye me vijjiṃsu āsavā;
སབྦེ ཨསེསཱ ཨུཙྪིནྣཱ, ན ཙ ཨུཔྤཛྫརེ པུན༎
Sabbe asesā ucchinnā, na ca uppajjare puna.
༣༣༨.
338.
‘‘ཝིསཱརདཱ ཁོ བྷགིནཱི, ཨེཝམཏྠཾ ཨབྷཱསཡི།
‘‘Visāradā kho bhaginī, evamatthaṃ abhāsayi;
ཨཔིཧཱ ནཱུན མཡིཔི, ཝནཐོ ཏེ ན ཝིཛྫཏི༎
Apihā nūna mayipi, vanatho te na vijjati.
༣༣༩.
339.
‘‘པརིཡནྟཀཏཾ དུཀྑཾ, ཨནྟིམོཡཾ སམུསྶཡོ།
‘‘Pariyantakataṃ dukkhaṃ, antimoyaṃ samussayo;
ཛཱཏིམརཎསཾསཱརོ, ནཏྠི དཱནི པུནབྦྷཝོ’’ཏི༎ – ཨིམཱ གཱཐཱ ཨབྷཱསི།
Jātimaraṇasaṃsāro, natthi dāni punabbhavo’’ti. – imā gāthā abhāsi;
ཏཏྠ སཱདྷཱུ ཧི ཀིར མེ མཱཏཱ, པཏོདཾ ཨུཔདཾསཡཱིཏི སཱདྷུ ཝཏ མཱཏཱ མཡ྄ཧཾ ཨོཝཱདསངྑཱཏཾ པཏོདཾ དསྶེཏི, ཏེན མེ ཝཱིརིཡཾ ཨུཏྟེཛེནྟཱི ཨུཏྟམངྒེ པཉྙཱསཱིསེ ཝིཛ྄ཛྷི། ཡསྶཱཏི ཡསྶཱ མེ མཱཏུཡཱ། སམྦོདྷིནྟི ཨརཧཏྟཾ། ཨཡཉྷེཏྠ ཡོཛནཱ – ཛནེཏྟིཡཱ མེ ཨནུསིཊྛོ ཡསྶཱ ཨནུསཱསནཱིབྷཱུཏཾ ཝཙནཾ སུཏྭཱ ཨཧཾ ཨཱརདྡྷཝཱིརིཡོ པཧིཏཏྟོ ཝིཧརནྟོ ཨུཏྟམཾ ཨགྒཕལཾ སམྦོདྷིཾ ཨརཧཏྟཾ པཏྟོ།
Tattha sādhū hi kira me mātā, patodaṃ upadaṃsayīti sādhu vata mātā mayhaṃ ovādasaṅkhātaṃ patodaṃ dasseti, tena me vīriyaṃ uttejentī uttamaṅge paññāsīse vijjhi. Yassāti yassā me mātuyā. Sambodhinti arahattaṃ. Ayañhettha yojanā – janettiyā me anusiṭṭho yassā anusāsanībhūtaṃ vacanaṃ sutvā ahaṃ āraddhavīriyo pahitatto viharanto uttamaṃ aggaphalaṃ sambodhiṃ arahattaṃ patto.
ཏཏོ ཨེཝ ཨཱརཀཏྟཱ ཀིལེསེཧི ཨརཧཱ པུཉྙཀྑེཏྟཏཱཡ དཀྑིཎེཡྻོ དཀྑིཎཱརཧོ ཨམྷི། པུབྦེནིཝཱསཉཱཎཱདིཝིཛྫཱཏྟཡསྶ ཨདྷིགཏཏྟཱ ཏེཝིཛྫོ ནིབྦཱནསྶ སཙྪིཀཏཏྟཱ ཨམཏདྡསོ ནམུཙིནོ མཱརསྶ སེནཾ ཀིལེསཝཱཧིནིཾ བོདྷིཔཀྑིཡསེནཱཡ ཛིནིཏྭཱ ཏསྶ ཛིཏཏྟཱཡེཝ ཨནཱསཝོ སུཁཾ ཝིཧརཱམཱིཏི།
Tato eva ārakattā kilesehi arahā puññakkhettatāya dakkhiṇeyyo dakkhiṇāraho amhi. Pubbenivāsañāṇādivijjāttayassa adhigatattā tevijjo nibbānassa sacchikatattā amataddaso namucino mārassa senaṃ kilesavāhiniṃ bodhipakkhiyasenāya jinitvā tassa jitattāyeva anāsavo sukhaṃ viharāmīti.
ཨིདཱནི ‘‘ཨནཱསཝོ’’ཏི ཝུཏྟམཏྠཾ པཱཀཊཏརཾ ཀཱཏུཾ ‘‘ཨཛ྄ཛྷཏྟཉྩཱ’’ ཏི གཱཐམཱཧ། ཏསྶཏྠོ – ཨཛ྄ཛྷཏྟཾ ཨཛ྄ཛྷཏྟཝཏྠུཀཱ ཙ བཧིདྡྷཱ བཧིདྡྷཝཏྠུཀཱ ཙ ཨཱསཝཱ ཡེ མཡ྄ཧཾ ཨརིཡམགྒཱདྷིགམཏོ པུབྦེ ཝིཛྫིཾསུ ཨུཔལབྦྷིཾསུ, ཏེ སབྦེ ཨནཝསེསཱ ཨུཙྪིནྣཱ ཨརིཡམགྒེན སམུཙྪིནྣཱ པཧཱིནཱ པུན དཱནི ཀདཱཙིཔི ན ཙ ཨུཔྤཛྫེཡྻུཾ ན ཨུཔྤཛྫིསྶནྟིཡེཝཱཏི།
Idāni ‘‘anāsavo’’ti vuttamatthaṃ pākaṭataraṃ kātuṃ ‘‘ajjhattañcā’’ ti gāthamāha. Tassattho – ajjhattaṃ ajjhattavatthukā ca bahiddhā bahiddhavatthukā ca āsavā ye mayhaṃ ariyamaggādhigamato pubbe vijjiṃsu upalabbhiṃsu, te sabbe anavasesā ucchinnā ariyamaggena samucchinnā pahīnā puna dāni kadācipi na ca uppajjeyyuṃ na uppajjissantiyevāti.
ཨིདཱནི མཱཏུ ཝཙནཾ ཨངྐུསཾ ཀཏྭཱ ཨཏྟནཱ ཨརཧཏྟསྶ ཨདྷིགཏཏྟཱ མཱཏརཾ ཐོམེནྟོ ‘‘ཝིསཱརདཱ’’ཏི གཱཐམཱཧ། ཏཏྠ ཝིསཱརདཱ ཁོཏི ཨེཀཾསེན ཝིགཏསཱརཛྫཱ། ཨེཝཾ མཱཏུ ཨཏྟནོ ཙ ཨརཧཏྟཱདྷིགམེན སཏྠུ ཨོརསཔུཏྟབྷཱཝཾ ཨུལླཔེནྟོ མཱཏརཾ ‘‘བྷགིནཱི’’ཏི ཨཱཧ། ཨེཏམཏྠཾ ཨབྷཱསཡཱིཏི ཨེཏཾ མམ ཨོཝཱདབྷཱུཏཾ ཨཏྠཾ ཨབྷཎི། ཨེཝཾ པན མཾ ཨོཝདནྟཱི ན ཀེཝལཾ ཝིསཱརདཱ ཨེཝ, ཨཐ ཁོ ཨཔིཧཱ ནཱུན མཡིཔི ཏཝ པུཏྟཀེཔི ཨཔིཧཱ ཨསནྠཝཱ མཉྙེ, ཀིཾ ཝཱ ཨེཏེན པརིཀཔྤནེན? ཝནཐོ ཏེ ན ཝིཛྫཏི ཨཝིཛྫཱདིཀོ ཝནཐོ ཏཝ སནྟཱནེ ནཏྠེཝ, ཡཱ མཾ བྷཝཀྑཡེ ནིཡོཛེསཱིཏི ཨདྷིཔྤཱཡོ།
Idāni mātu vacanaṃ aṅkusaṃ katvā attanā arahattassa adhigatattā mātaraṃ thomento ‘‘visāradā’’ti gāthamāha. Tattha visāradā khoti ekaṃsena vigatasārajjā. Evaṃ mātu attano ca arahattādhigamena satthu orasaputtabhāvaṃ ullapento mātaraṃ ‘‘bhaginī’’ti āha. Etamatthaṃ abhāsayīti etaṃ mama ovādabhūtaṃ atthaṃ abhaṇi. Evaṃ pana maṃ ovadantī na kevalaṃ visāradā eva, atha kho apihā nūna mayipi tava puttakepi apihā asanthavā maññe, kiṃ vā etena parikappanena? Vanatho te na vijjati avijjādiko vanatho tava santāne nattheva, yā maṃ bhavakkhaye niyojesīti adhippāyo.
ཨིདཱནི ‘‘ཏཡཱ ནིཡོཛིཏཱཀཱརེནེཝ མཡཱ པཊིཔནྣ’’ནྟི དསྶེནྟོ ‘‘པརིཡནྟཀཏ’’ནྟི ཨོསཱནགཱཐམཱཧ, ཏསྶཏྠོ སུཝིཉྙེཡྻོཝ།
Idāni ‘‘tayā niyojitākāreneva mayā paṭipanna’’nti dassento ‘‘pariyantakata’’nti osānagāthamāha, tassattho suviññeyyova.
ཝཌྜྷཏྠེརགཱཐཱཝཎྞནཱ ནིཊྛིཏཱ།
Vaḍḍhattheragāthāvaṇṇanā niṭṭhitā.
Related texts:
ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / ཁུདྡཀནིཀཱཡ • Khuddakanikāya / ཐེརགཱཐཱཔཱལི༹ • Theragāthāpāḷi / ༥. ཝཌྜྷཏྠེརགཱཐཱ • 5. Vaḍḍhattheragāthā