Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ३. वम्मिकसुत्तवण्णना

    3. Vammikasuttavaṇṇanā

    २४९. पियवचनन्ति पियसमुदाचारो। विञ्‍ञुजातिका हि परं पियेन समुदाचरन्ता ‘‘भव’’न्ति वा, ‘‘देवानं पियो’’ति वा, ‘‘आयस्मा’’ति वा समुदाचरन्ति, तस्मा सम्मुखा सम्बोधनवसेन ‘‘आवुसो’’ति, तिरोक्खं ‘‘आयस्मा’’ति अयम्पि समुदाचारो। महाकस्सपउरुवेलकस्सपादयो अञ्‍ञेपि कस्सपनामका अत्थीति ‘‘कतरस्स कस्सपस्सा’’ति पुच्छन्ति। रञ्‍ञाति कोसलरञ्‍ञा। ‘‘सञ्‍जानिंसू’’ति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘अयं पना’’तिआदि आरद्धं। अस्साति कुमारकस्सपस्स, ‘‘सञ्‍जानिंसू’’ति वुत्तसञ्‍जाननस्स वा। पुञ्‍ञानि करोन्तोति कप्पसतसहस्सं देवेसु च मनुस्सेसु च निब्बत्तित्वा दानादीनि पुञ्‍ञानि भावेन्तो। ओसक्‍कन्तेति परिहायमाने। पठमन्ति कुमारिकाकाले। सत्था उपालित्थेरं पटिच्छापेसि तं अधिकरणं विनयकम्मेनेवस्सा भिक्खुनिया पब्बज्‍जाय अरोगभावं।

    249.Piyavacananti piyasamudācāro. Viññujātikā hi paraṃ piyena samudācarantā ‘‘bhava’’nti vā, ‘‘devānaṃ piyo’’ti vā, ‘‘āyasmā’’ti vā samudācaranti, tasmā sammukhā sambodhanavasena ‘‘āvuso’’ti, tirokkhaṃ ‘‘āyasmā’’ti ayampi samudācāro. Mahākassapauruvelakassapādayo aññepi kassapanāmakā atthīti ‘‘katarassa kassapassā’’ti pucchanti. Raññāti kosalaraññā. ‘‘Sañjāniṃsū’’ti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘ayaṃ panā’’tiādi āraddhaṃ. Assāti kumārakassapassa, ‘‘sañjāniṃsū’’ti vuttasañjānanassa vā. Puññāni karontoti kappasatasahassaṃ devesu ca manussesu ca nibbattitvā dānādīni puññāni bhāvento. Osakkanteti parihāyamāne. Paṭhamanti kumārikākāle. Satthā upālittheraṃ paṭicchāpesi taṃ adhikaraṇaṃ vinayakammenevassā bhikkhuniyā pabbajjāya arogabhāvaṃ.

    पञ्‍ञत्तिविभावनाति ‘‘अन्धवन’’न्त्वेव पञ्‍ञायमानस्स विभावना। ओलीयतीति सङ्कुचति सणिकं वत्तति। भाणकोति सरभाणको। यं अत्थि, तं गहेत्वाति इदानि परियेसितब्बट्ठानं नत्थि, यथागतं पन यं अत्थि, तं गहेत्वा। बलवगुणेति अधिमत्तगुणे। कस्सपभगवतो काले निरुळ्हसमञ्‍ञावसेन वचनसन्ततिया अविच्छेदेन च इमस्मिम्पि बुद्धुप्पादे तं ‘‘अन्धवन’’न्त्वेव पञ्‍ञायित्थ, उपरूपरिवड्ढमानाय पथविया उपरि रुक्खगच्छादीसु सञ्‍जायन्तेसुपीति। सेक्खपटिपदन्ति सेक्खभावावहं विसुद्धिपटिपत्तिं।

    Paññattivibhāvanāti ‘‘andhavana’’ntveva paññāyamānassa vibhāvanā. Olīyatīti saṅkucati saṇikaṃ vattati. Bhāṇakoti sarabhāṇako. Yaṃ atthi, taṃ gahetvāti idāni pariyesitabbaṭṭhānaṃ natthi, yathāgataṃ pana yaṃ atthi, taṃ gahetvā. Balavaguṇeti adhimattaguṇe. Kassapabhagavato kāle niruḷhasamaññāvasena vacanasantatiyā avicchedena ca imasmimpi buddhuppāde taṃ ‘‘andhavana’’ntveva paññāyittha, uparūparivaḍḍhamānāya pathaviyā upari rukkhagacchādīsu sañjāyantesupīti. Sekkhapaṭipadanti sekkhabhāvāvahaṃ visuddhipaṭipattiṃ.

    अञ्‍ञतर-सद्दो अपाकटे विय पाकटेपि वत्तति एक-सद्देन समानत्थत्ताति दस्सेतुं ‘‘अभिजानाती’’तिआदि वुत्तं। भयभेरवदस्सितम्पि अभिक्‍कन्त-सद्दस्स अत्थुद्धारं इध दस्सेन्तो एवं हेट्ठा तत्थ तत्थ कता अत्थसंवण्णना परतो तस्मिं तस्मिं सुत्तपदेसे यथारहं वत्तब्बाति नयदस्सनं करोति। कञ्‍चनसन्‍निभत्तचता सुवण्णवण्णग्गहणेन गहिताति अधिप्पायेनाह ‘‘छविय’’न्ति। छविगता पन वण्णधातु एव ‘‘सुवण्णवण्णो’’ति एत्थ वण्णग्गहणेन गहिताति अपरे। वण्णीयति कित्तीयति उग्घोसनन्ति वण्णो, थुति। वण्णीयति असङ्करतो ववत्थपीयतीति वण्णो, कुलवग्गो। वण्णीयति फलं एतेन यथासभावतो विभावीयतीति वण्णो, कारणं। वण्णनं दीघरस्सादिवसेन सण्ठहनन्ति वण्णो, सण्ठानं। वण्णीयति अणुमहन्तादिवसेन पमीयतीति वण्णो, पमाणं। वण्णेति विकारमापज्‍जमानं हदयङ्गतभावं पकासेतीति वण्णो, रूपायतनं। एवं तेन तेन पवत्तिनिमित्तेन वण्ण-सद्दस्स तस्मिं तस्मिं अत्थे पवत्ति वेदितब्बा।

    Aññatara-saddo apākaṭe viya pākaṭepi vattati eka-saddena samānatthattāti dassetuṃ ‘‘abhijānātī’’tiādi vuttaṃ. Bhayabheravadassitampi abhikkanta-saddassa atthuddhāraṃ idha dassento evaṃ heṭṭhā tattha tattha katā atthasaṃvaṇṇanā parato tasmiṃ tasmiṃ suttapadese yathārahaṃ vattabbāti nayadassanaṃ karoti. Kañcanasannibhattacatā suvaṇṇavaṇṇaggahaṇena gahitāti adhippāyenāha ‘‘chaviya’’nti. Chavigatā pana vaṇṇadhātu eva ‘‘suvaṇṇavaṇṇo’’ti ettha vaṇṇaggahaṇena gahitāti apare. Vaṇṇīyati kittīyati ugghosananti vaṇṇo, thuti. Vaṇṇīyati asaṅkarato vavatthapīyatīti vaṇṇo, kulavaggo. Vaṇṇīyati phalaṃ etena yathāsabhāvato vibhāvīyatīti vaṇṇo, kāraṇaṃ. Vaṇṇanaṃ dīgharassādivasena saṇṭhahananti vaṇṇo, saṇṭhānaṃ. Vaṇṇīyati aṇumahantādivasena pamīyatīti vaṇṇo, pamāṇaṃ. Vaṇṇeti vikāramāpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti vaṇṇo, rūpāyatanaṃ. Evaṃ tena tena pavattinimittena vaṇṇa-saddassa tasmiṃ tasmiṃ atthe pavatti veditabbā.

    अनवसेसत्तं सकलता केवलता। केवलकप्पाति एत्थ केचि ईसं असमत्ता केवला केवलकप्पाति वदन्ति, एवं सति अनवसेसत्थो एव केवल-सद्दो सिया। अनत्थन्तरेन पन कप्प-सद्देन पदवड्ढनं कत्वा केवला एव केवलकप्पा। तथा वा कप्पनीयत्ता पञ्‍ञपेतब्बत्ता केवलकप्पा। येभुय्यता बहुलभावो। अब्यामिस्सता विजातियेन असङ्करो सुद्धता। अनतिरेकता तंमत्तता विसेसाभावो। केवलकप्पन्ति केवलं दळ्हं कत्वाति अत्थो। केवलं वुच्‍चति निब्बानं सब्बसङ्खतविवित्तत्ता। तेनाह ‘‘विसंयोगादिअनेकत्थो’’ति। केवलं एतस्स अधिगतं अत्थीति केवली, सच्छिकतनिरोधो खीणासवो।

    Anavasesattaṃ sakalatā kevalatā. Kevalakappāti ettha keci īsaṃ asamattā kevalā kevalakappāti vadanti, evaṃ sati anavasesattho eva kevala-saddo siyā. Anatthantarena pana kappa-saddena padavaḍḍhanaṃ katvā kevalā eva kevalakappā. Tathā vā kappanīyattā paññapetabbattā kevalakappā. Yebhuyyatā bahulabhāvo. Abyāmissatā vijātiyena asaṅkaro suddhatā. Anatirekatā taṃmattatā visesābhāvo. Kevalakappanti kevalaṃ daḷhaṃ katvāti attho. Kevalaṃ vuccati nibbānaṃ sabbasaṅkhatavivittattā. Tenāha ‘‘visaṃyogādianekattho’’ti. Kevalaṃ etassa adhigataṃ atthīti kevalī, sacchikatanirodho khīṇāsavo.

    कप्प-सद्दो पनायं सउपसग्गो अनुपसग्गो चाति अधिप्पायेन ओकप्पनीयपदे लब्भमानं ओकप्पसद्दमत्तं निदस्सेति, अञ्‍ञथा कप्प-सद्दस्स अत्थुद्धारे ओकप्पनीयपदं अनिदस्सनमेव सिया। समणकप्पेहीति विनयसिद्धेहि समणवोहारेहि। निच्‍चकप्पन्ति निच्‍चकालं। पञ्‍ञत्तीति नामं। नामञ्हेतं तस्स आयस्मतो, यदिदं कप्पोति। कप्पितकेसमस्सूति कत्तरिकाय छेदितकेसमस्सु। द्वङ्गुलकप्पोति मज्झन्हिकवेलाय वीतिक्‍कन्ताय द्वङ्गुलताविकप्पो। लेसोति अपदेसो। अनवसेसं फरितुं समत्थस्सपि ओभासस्स केनचि कारणेन एकदेसफरणम्पि सिया, अयं पन सब्बसोव फरीति दस्सेतुं समन्तत्थो कप्प-सद्दो गहितोति आह ‘‘अनवसेसं समन्ततो’’ति।

    Kappa-saddo panāyaṃ saupasaggo anupasaggo cāti adhippāyena okappanīyapade labbhamānaṃ okappasaddamattaṃ nidasseti, aññathā kappa-saddassa atthuddhāre okappanīyapadaṃ anidassanameva siyā. Samaṇakappehīti vinayasiddhehi samaṇavohārehi. Niccakappanti niccakālaṃ. Paññattīti nāmaṃ. Nāmañhetaṃ tassa āyasmato, yadidaṃ kappoti. Kappitakesamassūti kattarikāya cheditakesamassu. Dvaṅgulakappoti majjhanhikavelāya vītikkantāya dvaṅgulatāvikappo. Lesoti apadeso. Anavasesaṃ pharituṃ samatthassapi obhāsassa kenaci kāraṇena ekadesapharaṇampi siyā, ayaṃ pana sabbasova pharīti dassetuṃ samantattho kappa-saddo gahitoti āha ‘‘anavasesaṃ samantato’’ti.

    समणसञ्‍ञासमुदाचारेनाति ‘‘अहं समणो’’ति एवं उप्पन्‍नसञ्‍ञासमुट्ठितेन समुदाचारेन, तन्‍निमित्तेन वा तब्बोहारेन। पुब्बयोगेति पुब्बयोगकथायं। पपञ्‍चो एसाति एसो तुम्हेसु आगतेसु यथापवत्तो पटिसन्थारो कथासमुदाचारो च अम्हाकं पपञ्‍चो। एत्तकम्पि अकत्वा समणधम्ममेव करोमाति अधिप्पायो।

    Samaṇasaññāsamudācārenāti ‘‘ahaṃ samaṇo’’ti evaṃ uppannasaññāsamuṭṭhitena samudācārena, tannimittena vā tabbohārena. Pubbayogeti pubbayogakathāyaṃ. Papañco esāti eso tumhesu āgatesu yathāpavatto paṭisanthāro kathāsamudācāro ca amhākaṃ papañco. Ettakampi akatvā samaṇadhammameva karomāti adhippāyo.

    अरियभूमिं पत्तोति अनागामिफलं अधिगतो। पक्‍कुसातिकुलपुत्तं सन्धाय वदति। विभजित्वाति विभागं कत्वा। तुरितालपनवसेनाति तुरितं आलपनवसेन। तेन दुल्‍लभो अयं समणो, तस्मा सीघमस्स पञ्हो कथेतब्बो, इमिना च सीघं गन्त्वा सत्था पुच्छितब्बोति तुरितं आलपीति दस्सेति। ‘‘यथा वा’’तिआदिना पन वचनालङ्कारवसेन द्विक्खत्तुं आलपति। एवमाहाति ‘‘भिक्खु भिक्खू’’ति एवं द्विक्खत्तुं अवोच।

    Ariyabhūmiṃ pattoti anāgāmiphalaṃ adhigato. Pakkusātikulaputtaṃ sandhāya vadati. Vibhajitvāti vibhāgaṃ katvā. Turitālapanavasenāti turitaṃ ālapanavasena. Tena dullabho ayaṃ samaṇo, tasmā sīghamassa pañho kathetabbo, iminā ca sīghaṃ gantvā satthā pucchitabboti turitaṃ ālapīti dasseti. ‘‘Yathā vā’’tiādinā pana vacanālaṅkāravasena dvikkhattuṃ ālapati. Evamāhāti ‘‘bhikkhu bhikkhū’’ti evaṃ dvikkhattuṃ avoca.

    वम्मिकपरियायेन करजकायं पच्‍चक्खं कत्वा दस्सेन्ती देवता ‘‘अयं वम्मिको’’ति आह। ताय पन भावत्थस्स अभासितत्ता सद्दत्थमेव दस्सेन्तो ‘‘पुरतो ठितं…पे॰… अयन्ति आहा’’ति अवोच। सेसेसुपि एसेव नयो। मण्डूकन्ति थलमण्डूकं। सो हि उद्धुमायिकाति वुच्‍चति, न उदकमण्डूको। तस्स निवासतो वातो मा खो बाधयित्थाति ‘‘उपरिवाततो अपगम्मा’’ति वुत्तं। कथं पनायं देवता इमिना नीहारेन इमे पञ्हे थेरस्स आचिक्खीति? केचि ताव आहु – यथासुतमत्थं उपमाभावेन गहेत्वा अत्तनो पटिभानेन उपमेय्यत्थं मनसा चिन्तेत्वा तं भगवाव इमस्स आचिक्खिस्सति। सा च देसना अत्थाय हिताय सुखाय होतीति ‘‘अयं वम्मिको’’तिआदिना उपमावसेनेव पन्‍नरस पञ्हे थेरस्स आचिक्खि। कस्सपसम्मासम्बुद्धकाले किर बाराणसियं एको सेट्ठि अड्ढो महद्धनो महन्तं निधानं निदहित्वा पलिघादिआकारानि कानिचिपि लङ्गानि तत्थ ठपेसि। सो मरणकाले अत्तनो सहायस्स ब्राह्मणस्स आरोचेसि – ‘‘इमस्मिं ठाने मया निधानं निदहितं, तं मम पुत्तस्स विञ्‍ञुतं पत्तस्स दस्सेती’’ति वत्वा कालमकासि। ब्राह्मणो सहायकपुत्तस्स विञ्‍ञुतं पत्तकाले तं ठानं दस्सेसि। सो निखनित्वा सब्बपच्छा नागं पस्सि, नागो अत्तनो पुत्तं दिस्वा ‘‘सुखेनेव धनं गण्हतू’’ति अपगच्छि। स्वायमत्थो तदा लोके पाकटो जातो। अयं पन देवता तदा बाराणसियं गहपतिकुले निब्बत्तित्वा विञ्‍ञुतं पत्तो सत्थरि परिनिब्बुते उरं दत्वा सासने पब्बजितो पञ्‍चहि सहायकभिक्खूहि सद्धिं समणधम्ममकासि। ये सन्धाय वुत्तं ‘‘पञ्‍च भिक्खू निस्सेणिं बन्धित्वा’’तिआदि। तेन वुत्तं ‘‘यथासुतमत्थं उपमाभावेन गहेत्वा’’तिआदि। अपरे पन ‘‘देवता अत्तनो पटिभानेन इमे पञ्हे एवं अभिसङ्खरित्वा थेरस्स आचिक्खी’’ति वदन्ति। देवपुत्ते निस्सक्‍कं देवपुत्तपञ्हत्ता तस्स अत्थस्स।

    Vammikapariyāyena karajakāyaṃ paccakkhaṃ katvā dassentī devatā ‘‘ayaṃ vammiko’’ti āha. Tāya pana bhāvatthassa abhāsitattā saddatthameva dassento ‘‘purato ṭhitaṃ…pe… ayanti āhā’’ti avoca. Sesesupi eseva nayo. Maṇḍūkanti thalamaṇḍūkaṃ. So hi uddhumāyikāti vuccati, na udakamaṇḍūko. Tassa nivāsato vāto mā kho bādhayitthāti ‘‘uparivātato apagammā’’ti vuttaṃ. Kathaṃ panāyaṃ devatā iminā nīhārena ime pañhe therassa ācikkhīti? Keci tāva āhu – yathāsutamatthaṃ upamābhāvena gahetvā attano paṭibhānena upameyyatthaṃ manasā cintetvā taṃ bhagavāva imassa ācikkhissati. Sā ca desanā atthāya hitāya sukhāya hotīti ‘‘ayaṃ vammiko’’tiādinā upamāvaseneva pannarasa pañhe therassa ācikkhi. Kassapasammāsambuddhakāle kira bārāṇasiyaṃ eko seṭṭhi aḍḍho mahaddhano mahantaṃ nidhānaṃ nidahitvā palighādiākārāni kānicipi laṅgāni tattha ṭhapesi. So maraṇakāle attano sahāyassa brāhmaṇassa ārocesi – ‘‘imasmiṃ ṭhāne mayā nidhānaṃ nidahitaṃ, taṃ mama puttassa viññutaṃ pattassa dassetī’’ti vatvā kālamakāsi. Brāhmaṇo sahāyakaputtassa viññutaṃ pattakāle taṃ ṭhānaṃ dassesi. So nikhanitvā sabbapacchā nāgaṃ passi, nāgo attano puttaṃ disvā ‘‘sukheneva dhanaṃ gaṇhatū’’ti apagacchi. Svāyamattho tadā loke pākaṭo jāto. Ayaṃ pana devatā tadā bārāṇasiyaṃ gahapatikule nibbattitvā viññutaṃ patto satthari parinibbute uraṃ datvā sāsane pabbajito pañcahi sahāyakabhikkhūhi saddhiṃ samaṇadhammamakāsi. Ye sandhāya vuttaṃ ‘‘pañca bhikkhū nisseṇiṃ bandhitvā’’tiādi. Tena vuttaṃ ‘‘yathāsutamatthaṃ upamābhāvena gahetvā’’tiādi. Apare pana ‘‘devatā attano paṭibhānena ime pañhe evaṃ abhisaṅkharitvā therassa ācikkhī’’ti vadanti. Devaputte nissakkaṃ devaputtapañhattā tassa atthassa.

    २५१. चतूहि महाभूतेहि निब्बत्तोति चातुमहाभूतिको। तेनाह ‘‘चतुमहाभूतमयस्सा’’ति। वमति उग्गिरन्तो विय होतीति अत्थो। वन्तकोति उच्छड्डको। वन्तुस्सयोति उपचिकाहि वन्तस्स मत्तिकापिण्डस्स उस्सयभूतो। वन्तसिनेहसम्बद्धोति वन्तेन खेळसिनेहेन सम्पिण्डितो। असुचिकलिमलं वमतीति एत्थ मुखादीहि पाणकानं निग्गमनतो पाणके वमतीति अयम्पि अत्थो लब्भतेव। अरियेहि वन्तकोति कायभावसामञ्‍ञेन वुत्तं। दुक्खसच्‍चपरिञ्‍ञाय वा सब्बस्सपि तेभूमकधम्मजातस्स परिञ्‍ञातत्ता सब्बोपि कायो अरियेहि छन्दरागप्पहानेन वन्तो एव। तं सब्बन्ति येहि तीहि अट्ठिसतेहि उस्सितो, येहि न्हारूहि सम्बद्धो, येहि मंसेहि अवलित्तो, येन अल्‍लचम्मेन परियोनद्धो, याय छविया रञ्‍जितो, तं अट्ठिआदिसब्बं अच्‍चन्तमेव जिगुच्छित्वा विरत्ततायवन्तमेव। ‘‘यथा चा’’तिआदिना वत्तब्बोपमतोपि वम्मिको विय वम्मिकोति इममत्थं दस्सेति।

    251. Catūhi mahābhūtehi nibbattoti cātumahābhūtiko. Tenāha ‘‘catumahābhūtamayassā’’ti. Vamati uggiranto viya hotīti attho. Vantakoti ucchaḍḍako. Vantussayoti upacikāhi vantassa mattikāpiṇḍassa ussayabhūto. Vantasinehasambaddhoti vantena kheḷasinehena sampiṇḍito. Asucikalimalaṃ vamatīti ettha mukhādīhi pāṇakānaṃ niggamanato pāṇake vamatīti ayampi attho labbhateva. Ariyehi vantakoti kāyabhāvasāmaññena vuttaṃ. Dukkhasaccapariññāya vā sabbassapi tebhūmakadhammajātassa pariññātattā sabbopi kāyo ariyehi chandarāgappahānena vanto eva. Taṃ sabbanti yehi tīhi aṭṭhisatehi ussito, yehi nhārūhi sambaddho, yehi maṃsehi avalitto, yena allacammena pariyonaddho, yāya chaviyā rañjito, taṃ aṭṭhiādisabbaṃ accantameva jigucchitvā virattatāyavantameva. ‘‘Yathā cā’’tiādinā vattabbopamatopi vammiko viya vammikoti imamatthaṃ dasseti.

    सम्भवति एतस्माति सम्भवो, मातापेत्तिको सम्भवो एतस्साति मातापेत्तिकसम्भवो। तस्स। उपचियति एतेनाति उपचयो’ ओदनकुम्मासं उपचयो एतस्साति ओदनकुम्मासूपचयो। तस्स। अधुवसभावताय अनिच्‍चधम्मस्स, सेदगूथ-पित्त-सेम्हादि-धातुक्खोभ-गरुभावदुग्गन्धानं विनोदनाय उच्छादेतब्बधम्मस्स, परितो सम्बाहनेन परिमद्दितब्बधम्मस्स, खणे खणे भिज्‍जनसभावताय भेदनधम्मस्स, ततो एव विकिरणसभावताय विद्धंसनधम्मस्साति धम्म-सद्दो पच्‍चेकं योजेतब्बो। तनुविलेपनेनाति कायावलेपनेन उच्छादनविलेपनेन। अङ्गपच्‍चङ्गाबाधविनोदनत्थायाति तादिससमुट्ठान-सरीरविकारविगमाय। यस्मा सुक्‍कसोणितं आहारो, उच्छादनं परिमद्दनञ्‍च यथारहं उप्पादस्स, वुड्ढिया च पच्‍चयो, तस्मा आह ‘‘मातापेत्तिक…पे॰… कथितो’’ति। उच्‍चावचभावोति यथारहं योजेतब्बो – ओदनकुम्मासूपचय-उच्छादनपरिमद्दनग्गहणेहि उच्‍चभावो, वड्ढी। मातापेत्तिकसम्भवग्गहणेन समुदयो। इतरेहि अवचभावो, परिहानि, अत्थङ्गमो पकासितो। अङ्गपच्‍चङ्गानं सण्ठपनम्पि हि वट्टपच्‍चयत्ता वट्टन्ति।

    Sambhavati etasmāti sambhavo, mātāpettiko sambhavo etassāti mātāpettikasambhavo. Tassa. Upaciyati etenāti upacayo’ odanakummāsaṃ upacayo etassāti odanakummāsūpacayo. Tassa. Adhuvasabhāvatāya aniccadhammassa, sedagūtha-pitta-semhādi-dhātukkhobha-garubhāvaduggandhānaṃ vinodanāya ucchādetabbadhammassa, parito sambāhanena parimadditabbadhammassa, khaṇe khaṇe bhijjanasabhāvatāya bhedanadhammassa, tato eva vikiraṇasabhāvatāya viddhaṃsanadhammassāti dhamma-saddo paccekaṃ yojetabbo. Tanuvilepanenāti kāyāvalepanena ucchādanavilepanena. Aṅgapaccaṅgābādhavinodanatthāyāti tādisasamuṭṭhāna-sarīravikāravigamāya. Yasmā sukkasoṇitaṃ āhāro, ucchādanaṃ parimaddanañca yathārahaṃ uppādassa, vuḍḍhiyā ca paccayo, tasmā āha ‘‘mātāpettika…pe… kathito’’ti. Uccāvacabhāvoti yathārahaṃ yojetabbo – odanakummāsūpacaya-ucchādanaparimaddanaggahaṇehi uccabhāvo, vaḍḍhī. Mātāpettikasambhavaggahaṇena samudayo. Itarehi avacabhāvo, parihāni, atthaṅgamo pakāsito. Aṅgapaccaṅgānaṃ saṇṭhapanampi hi vaṭṭapaccayattā vaṭṭanti.

    कोधो धूमोति एत्थ धूमपरियायेन कोधस्स वुत्तत्ता धूम-सद्दो कोधे वत्ततीति वुत्तं ‘‘धूमो विय धूमो’’ति। भस्मनीति भस्मं। मोसवज्‍जन्ति मुसावादो। धूमो एव धूमायितं। इच्छा धूमायितं एतिस्साति इच्छाधूमायिता, पजा। इच्छाधूमायितसद्दस्स तण्हाय वुत्ति वुत्तनयो एव। धूमायन्तोति वितक्‍कसन्तापेन संतप्पेन्तो, वितक्‍केन्तोति अत्थो। पलिपोति दुक्‍करमहाकद्दमं। तिमूलन्ति तीहि मूलेहि पतिट्ठितं विय अचलं पवत्तन्ति वुत्तं। रजो च धूमो च मया पकासिताति रजसभावकरणट्ठेन ‘‘रजो’’ति च धूमसभावकरणट्ठेन ‘‘धूमो’’ति च मया पकासिता। पकतिधूमो विय अग्गिस्स किलेसग्गिजालस्स पञ्‍ञाणभावतो। धम्मदेसनाधूमो ञाणग्गिसन्धीपनस्स पुब्बङ्गमभावतो। अयं रत्तिं धूमायनाति या दिवा कत्तब्बकम्मन्ते उद्दिस्स रत्तियं अनुवितक्‍कना, अयं रत्तिं धूमायना।

    Kodho dhūmoti ettha dhūmapariyāyena kodhassa vuttattā dhūma-saddo kodhe vattatīti vuttaṃ ‘‘dhūmo viya dhūmo’’ti. Bhasmanīti bhasmaṃ. Mosavajjanti musāvādo. Dhūmo eva dhūmāyitaṃ. Icchā dhūmāyitaṃ etissāti icchādhūmāyitā, pajā. Icchādhūmāyitasaddassa taṇhāya vutti vuttanayo eva. Dhūmāyantoti vitakkasantāpena saṃtappento, vitakkentoti attho. Palipoti dukkaramahākaddamaṃ. Timūlanti tīhi mūlehi patiṭṭhitaṃ viya acalaṃ pavattanti vuttaṃ. Rajo ca dhūmo ca mayā pakāsitāti rajasabhāvakaraṇaṭṭhena ‘‘rajo’’ti ca dhūmasabhāvakaraṇaṭṭhena ‘‘dhūmo’’ti ca mayā pakāsitā. Pakatidhūmo viya aggissa kilesaggijālassa paññāṇabhāvato. Dhammadesanādhūmo ñāṇaggisandhīpanassa pubbaṅgamabhāvato. Ayaṃ rattiṃ dhūmāyanāti yā divā kattabbakammante uddissa rattiyaṃ anuvitakkanā, ayaṃ rattiṃ dhūmāyanā.

    सत्तन्‍नं धम्मानन्ति इदं सुत्ते (चूळनि॰ मेत्तगूमाणवपुच्छानिद्देस २८) आगतनयेन वुत्तं। सुत्तञ्‍च तथा आराधनवेनेय्यज्झासयवसेन। तदेकट्ठताय वा तदञ्‍ञकिलेसानं। सुन्दरपञ्‍ञोति ञाततीरणपहानपरिञ्‍ञाय पञ्‍ञाय सुन्दरपञ्‍ञो।

    Sattannaṃ dhammānanti idaṃ sutte (cūḷani. mettagūmāṇavapucchāniddesa 28) āgatanayena vuttaṃ. Suttañca tathā ārādhanaveneyyajjhāsayavasena. Tadekaṭṭhatāya vā tadaññakilesānaṃ. Sundarapaññoti ñātatīraṇapahānapariññāya paññāya sundarapañño.

    एतन्ति ‘‘सत्थ’’न्ति एतं अधिवचनं संकिलेसधम्मानं ससनतो समुच्छिन्दनतो। न्ति वीरियं। पञ्‍ञागतिकमेव पञ्‍ञाय हितस्सेव अधिप्पेतत्ता। लोकियाय पञ्‍ञाय आरम्भकाले लोकियवीरियं गहेतब्बं, लोकुत्तराय पञ्‍ञाय पवत्तिक्खणे लोकुत्तरवीरियं गहेतब्बन्ति योजना। अत्थदीपनाति उपमेय्यत्थदीपनी उपमा।

    Etanti ‘‘sattha’’nti etaṃ adhivacanaṃ saṃkilesadhammānaṃ sasanato samucchindanato. Nti vīriyaṃ. Paññāgatikameva paññāya hitasseva adhippetattā. Lokiyāya paññāya ārambhakāle lokiyavīriyaṃ gahetabbaṃ, lokuttarāya paññāya pavattikkhaṇe lokuttaravīriyaṃ gahetabbanti yojanā. Atthadīpanāti upameyyatthadīpanī upamā.

    गामतोति अत्तनो वसनगामतो। मन्तेति आथब्बनमन्ते। ते हि ब्राह्मणा अरञ्‍ञे एव वाचेन्ति ‘‘मा अञ्‍ञे अस्सोसु’’न्ति। तथा अकासीति चत्तारो कोट्ठासे अकासि। एवमेत्थ वम्मिकपञ्हस्सेव वसेन उपमा आगता, सेसानं वसेन हेट्ठा वुत्तनयेन वेदितब्बा।

    Gāmatoti attano vasanagāmato. Manteti āthabbanamante. Te hi brāhmaṇā araññe eva vācenti ‘‘mā aññe assosu’’nti. Tathā akāsīti cattāro koṭṭhāse akāsi. Evamettha vammikapañhasseva vasena upamā āgatā, sesānaṃ vasena heṭṭhā vuttanayena veditabbā.

    लङ्गनट्ठेन निवारणट्ठेन लङ्गी, पलिघो। ञाणमुखेति विपस्सनाञाणवीथियं। पततीति पवत्तति। कम्मट्ठानउग्गहपरिपुच्छावसेनाति चतुसच्‍चकम्मट्ठानस्स उग्गण्हनेन तस्स अत्थपरिपुच्छावसेन चेव विपस्सनासङ्खात-अत्थविनिच्छय-परिपुच्छावसेन च। सब्बसो ञातुं इच्छा हि परिपुच्छा। विपस्सना च अनिच्‍चादितो सब्बतेभूमकधम्मानं ञातुं इच्छति। एवं विपस्सनावसेन अविज्‍जापहानमाह, उपरिकत्तब्बसब्भावतो न ताव मग्गवसेन।

    Laṅganaṭṭhena nivāraṇaṭṭhena laṅgī, paligho. Ñāṇamukheti vipassanāñāṇavīthiyaṃ. Patatīti pavattati. Kammaṭṭhānauggahaparipucchāvasenāti catusaccakammaṭṭhānassa uggaṇhanena tassa atthaparipucchāvasena ceva vipassanāsaṅkhāta-atthavinicchaya-paripucchāvasena ca. Sabbaso ñātuṃ icchā hi paripucchā. Vipassanā ca aniccādito sabbatebhūmakadhammānaṃ ñātuṃ icchati. Evaṃ vipassanāvasena avijjāpahānamāha, uparikattabbasabbhāvato na tāva maggavasena.

    वल्‍लिअन्तरे वाति वा-सद्दो पंसुअन्तरे वा मत्तिकन्तरे वाति अवुत्तविकप्पत्थो। चित्ताविलमत्तकोवाति चित्तक्खोभमत्तकोव। अनिग्गहितोति पटिसङ्खानबलेन अनिवारितो। मुखविकुलनं मुखसङ्कोचो। हनुसञ्‍चोपनं पापेति अन्तोजप्पनावत्थायं। दिसा विलोकनं पापेति यत्थ बाधेतब्बो ठितो, तंदस्सनत्थं निवारकपरिवारणत्थं। दण्डसत्थाभिनिपातन्ति दण्डसत्थानं परस्स उपरि निपातनावत्थं। येन कोधेन अनिग्गहितेन मातादिकं अघातेतब्बं उग्घातेत्वा ‘‘अयुत्तं वत मया कत’’न्ति अत्तानम्पि हनति, तं सन्धायेतं वुत्तं ‘‘परघातनम्पि अत्तघातनम्पि पापेती’’ति। येन वा परस्स हञ्‍ञमानस्स वसेन घातकोपि घातनं पापुणाति, तादिसस्स वसेनायमत्थो वेदितब्बो। कोधसामञ्‍ञेन हेतं वुत्तं ‘‘परं घातेत्वा अत्तानं घातेती’’ति। परमुस्सदगतोति परमुक्‍कंसगतो। दळ्हं परिस्सयमावहताय कोधोव कोधूपायासो। तेनाह ‘‘बलवप्पत्तो’’तिआदि।

    Valliantare vāti -saddo paṃsuantare vā mattikantare vāti avuttavikappattho. Cittāvilamattakovāti cittakkhobhamattakova. Aniggahitoti paṭisaṅkhānabalena anivārito. Mukhavikulanaṃ mukhasaṅkoco. Hanusañcopanaṃ pāpeti antojappanāvatthāyaṃ. Disā vilokanaṃ pāpeti yattha bādhetabbo ṭhito, taṃdassanatthaṃ nivārakaparivāraṇatthaṃ. Daṇḍasatthābhinipātanti daṇḍasatthānaṃ parassa upari nipātanāvatthaṃ. Yena kodhena aniggahitena mātādikaṃ aghātetabbaṃ ugghātetvā ‘‘ayuttaṃ vata mayā kata’’nti attānampi hanati, taṃ sandhāyetaṃ vuttaṃ ‘‘paraghātanampi attaghātanampi pāpetī’’ti. Yena vā parassa haññamānassa vasena ghātakopi ghātanaṃ pāpuṇāti, tādisassa vasenāyamattho veditabbo. Kodhasāmaññena hetaṃ vuttaṃ ‘‘paraṃ ghātetvā attānaṃ ghātetī’’ti. Paramussadagatoti paramukkaṃsagato. Daḷhaṃ parissayamāvahatāya kodhova kodhūpāyāso. Tenāha ‘‘balavappatto’’tiādi.

    द्वेधापथसमा होति अप्पटिपत्तिहेतुभावतो।

    Dvedhāpathasamāhoti appaṭipattihetubhāvato.

    कुसलधम्मो न तिट्ठति नीवरणेहि निवारितपरमत्ता। समथपुब्बङ्गमं विपस्सनं भावयतो पठमं समथेन नीवरणविक्खम्भनं होति, विपस्सना पन तदङ्गवसेनेव तानि नीहरतीति वुत्तं ‘‘विक्खम्भनतदङ्गवसेना’’ति।

    Kusaladhammo na tiṭṭhati nīvaraṇehi nivāritaparamattā. Samathapubbaṅgamaṃ vipassanaṃ bhāvayato paṭhamaṃ samathena nīvaraṇavikkhambhanaṃ hoti, vipassanā pana tadaṅgavaseneva tāni nīharatīti vuttaṃ ‘‘vikkhambhanatadaṅgavasenā’’ti.

    ‘‘कुम्मोव अङ्गानि सके कपाले’’तिआदीसु (सं॰ नि॰ १.१७) कुम्मस्स अङ्गभावेन विसेसतो पादसीसानि एव वुच्‍चन्तीति आह ‘‘पञ्‍चेव अङ्गानि होन्ती’’ति। विपस्सनाचारस्स वुच्‍चमानत्ता अधिकारतो सम्मसनीयानमेव धम्मानं इध गहणन्ति ‘‘सब्बेपि सङ्खता धम्मा’’ति विसेसं कत्वाव वुत्तं। तेनाह भगवा ‘‘पञ्‍चन्‍नेतं उपादानक्खन्धानं अधिवचन’’न्ति।

    ‘‘Kummova aṅgāni sake kapāle’’tiādīsu (saṃ. ni. 1.17) kummassa aṅgabhāvena visesato pādasīsāni eva vuccantīti āha ‘‘pañceva aṅgāni hontī’’ti. Vipassanācārassa vuccamānattā adhikārato sammasanīyānameva dhammānaṃ idha gahaṇanti ‘‘sabbepi saṅkhatā dhammā’’ti visesaṃ katvāva vuttaṃ. Tenāha bhagavā ‘‘pañcannetaṃ upādānakkhandhānaṃ adhivacana’’nti.

    सुनन्ति कोट्टन्ति एत्थाति सूना, अधिकुट्टनन्ति आह ‘‘सूनाय उपरी’’ति। असिनाति मंसकन्तनेन। घातियमानाति हञ्‍ञमाना विबाधियमाना। वत्थुकामानं उपरि कत्वाति वत्थुकामेसु ठपेत्वा ते अच्‍चाधानं कत्वा। कन्तिताति छिन्दिता। कोट्टिताति बिलसो विभजिता। छन्दरागप्पहानन्ति छन्दरागस्स विक्खम्भनप्पहानं।

    Sunanti koṭṭanti etthāti sūnā, adhikuṭṭananti āha ‘‘sūnāya uparī’’ti. Asināti maṃsakantanena. Ghātiyamānāti haññamānā vibādhiyamānā. Vatthukāmānaṃ upari katvāti vatthukāmesu ṭhapetvā te accādhānaṃ katvā. Kantitāti chinditā. Koṭṭitāti bilaso vibhajitā. Chandarāgappahānanti chandarāgassa vikkhambhanappahānaṃ.

    सम्मत्ताति मुच्छिता सम्मूळ्हा। नन्दीरागं उपगम्म वट्टं वड्ढेन्तीति सम्मूळ्हत्ता एवआदीनवं अपस्सन्ता नन्दीरागस्स आरम्मणं उपगन्त्वा तं परिब्रूहेन्ति। नन्दीरागबद्धाति नन्दीरागे लग्गत्ता तेन बद्धा। वट्टे लग्गन्तीति तेभूमके वट्टे सज्‍जन्ति। तत्थ सज्‍जत्ता एव दुक्खं पत्वापि न उक्‍कण्ठन्ति न निब्बिन्दन्ति। इध अनवसेसप्पहानं अधिप्पेतन्ति आह ‘‘चतुत्थमग्गेन नन्दीरागप्पहानं कथित’’न्ति।

    Sammattāti mucchitā sammūḷhā. Nandīrāgaṃ upagamma vaṭṭaṃ vaḍḍhentīti sammūḷhattā evaādīnavaṃ apassantā nandīrāgassa ārammaṇaṃ upagantvā taṃ paribrūhenti. Nandīrāgabaddhāti nandīrāge laggattā tena baddhā. Vaṭṭe laggantīti tebhūmake vaṭṭe sajjanti. Tattha sajjattā eva dukkhaṃ patvāpi na ukkaṇṭhanti na nibbindanti. Idha anavasesappahānaṃ adhippetanti āha ‘‘catutthamaggena nandīrāgappahānaṃ kathita’’nti.

    अनङ्गणसुत्ते (म॰ नि॰ अट्ठ॰ १.६३) पकासितो एव ‘‘छन्दादीहि न गच्छन्ती’’तिआदिना। ‘‘बुद्धो सो भगवा’’तिआदि ‘‘नमो करोही’’ति (म॰ नि॰ १.२४९, २५१) वुत्तनमक्‍कारस्स करणाकारदस्सनं। बोधायाति चतुसच्‍चसम्बोधाय। तथा दमथसमथतरणपरिनिब्बानानि अरियमग्गवसेन वेदितब्बानि। समथपरिनिब्बानानि पन अनुपादिसेसवसेनपि योजेतब्बानि। कम्मट्ठानं अहोसीति विपस्सनाकम्मट्ठानं अहोसि। एतस्स पञ्हस्साति एतस्स पन्‍नरसमस्स पञ्हस्स अत्थो। एवं इतरेसुपि वत्तब्बं विपस्सनाकम्मट्ठानं खीणासवगुणेहि मत्थकं पापेन्तो यथानुसन्धिनाव देसनं निट्ठपेसि, न पुच्छितानुसन्धिनाति अधिप्पायो। ननु च पुच्छावसेनायं देसना आरद्धाति? सच्‍चं आरद्धा, एवं पन ‘‘पुच्छावसिको निक्खेपो’’ति वत्तब्बं, न ‘‘पुच्छानुसन्धिवसेन निट्ठपिता’’ति। अन्तरपुच्छावसेन देसनाय अपरिवत्तितत्ता आरम्भानुरूपमेव पन देसना निट्ठपिता।

    Anaṅgaṇasutte (ma. ni. aṭṭha. 1.63) pakāsito eva ‘‘chandādīhi na gacchantī’’tiādinā. ‘‘Buddho so bhagavā’’tiādi ‘‘namo karohī’’ti (ma. ni. 1.249, 251) vuttanamakkārassa karaṇākāradassanaṃ. Bodhāyāti catusaccasambodhāya. Tathā damathasamathataraṇaparinibbānāni ariyamaggavasena veditabbāni. Samathaparinibbānāni pana anupādisesavasenapi yojetabbāni. Kammaṭṭhānaṃ ahosīti vipassanākammaṭṭhānaṃ ahosi. Etassa pañhassāti etassa pannarasamassa pañhassa attho. Evaṃ itaresupi vattabbaṃ vipassanākammaṭṭhānaṃ khīṇāsavaguṇehi matthakaṃ pāpento yathānusandhināva desanaṃ niṭṭhapesi, na pucchitānusandhināti adhippāyo. Nanu ca pucchāvasenāyaṃ desanā āraddhāti? Saccaṃ āraddhā, evaṃ pana ‘‘pucchāvasiko nikkhepo’’ti vattabbaṃ, na ‘‘pucchānusandhivasena niṭṭhapitā’’ti. Antarapucchāvasena desanāya aparivattitattā ārambhānurūpameva pana desanā niṭṭhapitā.

    वम्मिकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Vammikasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ३. वम्मिकसुत्तं • 3. Vammikasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ३. वम्मिकसुत्तवण्णना • 3. Vammikasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact