Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨཔདཱན-ཨཊྛཀཐཱ • Apadāna-aṭṭhakathā |
༩. ཝནཝཙྪཏྠེརཨཔདཱནཝཎྞནཱ
9. Vanavacchattheraapadānavaṇṇanā
ནཝམཱཔདཱནེ ཨིམམྷི བྷདྡཀེ ཀཔྤེཏིཨཱདིཀཾ ཨཱཡསྨཏོ ཝནཝཙྪཏྠེརསྶ ཨཔདཱནཾ། ཨཡམྤི པུརིམབུདྡྷེསུ ཀཏཱདྷིཀཱརོ ཏཏྠ ཏཏྠ བྷཝེ ཝིཝཊྚཱུཔནིསྶཡཱནི པུཉྙཱནི ཨུཔཙིནནྟོ ཀསྶཔསྶ བྷགཝཏོ ཀཱལེ ཀུལགེཧེ ནིབྦཏྟོ ཝིཉྙུཏཾ པཏྭཱ སཏྠུ དྷམྨདེསནཾ སུཏྭཱ སདྡྷཱཛཱཏོ པབྦཛིཏྭཱ པརིསུདྡྷཾ བྲཧྨཙརིཡཾ ཙརིཏྭཱ ཏཏོ ཙུཏོ དེཝལོཀེ ནིབྦཏྟོ, ཏཏོ ཙུཏོ ཨརཉྙཱཡཏནེ བྷིཀྑཱུནཾ སམཱིཔེ ཀཔོཏཡོནིཡཾ ནིབྦཏྟོ། ཏེསུ མེཏྟཙིཏྟོ དྷམྨཾ སུཏྭཱ ཏཏོ ཙུཏོ དེཝམནུསྶེསུ སཾསརནྟོ ཨིམསྨིཾ བུདྡྷུཔྤཱདེ ཀཔིལཝཏྠུསྨིཾ བྲཱཧྨཎཀུལེ ནིབྦཏྟི། ཏསྶ མཱཏུཀུཙྪིགཏཀཱལེཡེཝ མཱཏུ དོཧལོ༹ ཨུདཔཱདི ཝནེ ཝསིཏུཾ ཝནེ ཝིཛཱཡིཏུཾ ། ཏཏོ ཨིཙྪཱནུརཱུཔཝསེན ཝནེ ཝསནྟིཡཱ གབྦྷཝུཊྛཱནཾ ཨཧོསི། གབྦྷཏོ ནིཀྑནྟཉྩ ནཾ ཀཱསཱཝཁཎྜེན པཊིགྒཧེསུཾ། ཏདཱ བོདྷིསཏྟསྶ ཨུཔྤནྣཀཱལོ, རཱཛཱ ཏཾ ཀུམཱརཾ ཨཱཧརཱཔེཏྭཱ སཧེཝ པོསེསི། ཨཐ བོདྷིསཏྟོ མཧཱབྷིནིཀྑམནཾ ནིཀྑམིཏྭཱ པབྦཛིཏྭཱ ཚབྦསཱནི དུཀྐརཀཱརིཀཾ ཀཏྭཱ བུདྡྷེ ཛཱཏེ སོ མཧཱཀསྶཔསྶ སནྟིཀཾ གནྟྭཱ ཏསྶོཝཱདེ པསནྣོ ཏསྶ སནྟིཀཱ བུདྡྷུཔྤཱདབྷཱཝཾ སུཏྭཱ སཏྠུ སནྟིཀཾ གནྟྭཱ དྷམྨཾ སུཏྭཱ པབྦཛིཏྭཱ ནཙིརསྶེཝ ཚལ༹བྷིཉྙོ ཨརཧཱ ཨཧོསི།
Navamāpadāne imamhi bhaddake kappetiādikaṃ āyasmato vanavacchattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto kassapassa bhagavato kāle kulagehe nibbatto viññutaṃ patvā satthu dhammadesanaṃ sutvā saddhājāto pabbajitvā parisuddhaṃ brahmacariyaṃ caritvā tato cuto devaloke nibbatto, tato cuto araññāyatane bhikkhūnaṃ samīpe kapotayoniyaṃ nibbatto. Tesu mettacitto dhammaṃ sutvā tato cuto devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ brāhmaṇakule nibbatti. Tassa mātukucchigatakāleyeva mātu dohaḷo udapādi vane vasituṃ vane vijāyituṃ . Tato icchānurūpavasena vane vasantiyā gabbhavuṭṭhānaṃ ahosi. Gabbhato nikkhantañca naṃ kāsāvakhaṇḍena paṭiggahesuṃ. Tadā bodhisattassa uppannakālo, rājā taṃ kumāraṃ āharāpetvā saheva posesi. Atha bodhisatto mahābhinikkhamanaṃ nikkhamitvā pabbajitvā chabbasāni dukkarakārikaṃ katvā buddhe jāte so mahākassapassa santikaṃ gantvā tassovāde pasanno tassa santikā buddhuppādabhāvaṃ sutvā satthu santikaṃ gantvā dhammaṃ sutvā pabbajitvā nacirasseva chaḷabhiñño arahā ahosi.
༢༥༡. སོ ཨརཧཏྟཾ པཏྭཱ ཨཏྟནོ པུབྦཀམྨཾ སརིཏྭཱ སོམནསྶཛཱཏོ པུབྦཙརིཏཱཔདཱནཾ པཀཱསེནྟོ ཨིམམྷི བྷདྡཀེ ཀཔྤེཏིཨཱདིམཱཧ། ཏཏྠ བྲཧྨབནྡྷུ མཧཱཡསོཏི ཨེཏྠ བྲཱཧྨཎཱནཾ བནྡྷུ ཉཱཏཀོཏི བྲཱཧྨཎབནྡྷཱུཏི ཝཏྟབྦེ གཱཐཱབནྡྷསུཁཏྠཾ ‘‘བྲཧྨབནྡྷཱུ’’ཏི ཝུཏྟནྟི ཝེདིཏབྦཾ། ལོཀཏྟཡབྱཱཔཀཡསཏྟཱ མཧཱཡསོ། སེསཾ སབྦཾ སུཝིཉྙེཡྻམེཝཱཏི།
251. So arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento imamhi bhaddake kappetiādimāha. Tattha brahmabandhu mahāyasoti ettha brāhmaṇānaṃ bandhu ñātakoti brāhmaṇabandhūti vattabbe gāthābandhasukhatthaṃ ‘‘brahmabandhū’’ti vuttanti veditabbaṃ. Lokattayabyāpakayasattā mahāyaso. Sesaṃ sabbaṃ suviññeyyamevāti.
ཝནཝཙྪཏྠེརཨཔདཱནཝཎྞནཱ སམཏྟཱ།
Vanavacchattheraapadānavaṇṇanā samattā.
Related texts:
ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / ཁུདྡཀནིཀཱཡ • Khuddakanikāya / ཨཔདཱནཔཱལི༹ • Apadānapāḷi / ༩. ཝནཝཙྪཏྠེརཨཔདཱནཾ • 9. Vanavacchattheraapadānaṃ