Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཐེརགཱཐཱ-ཨཊྛཀཐཱ • Theragāthā-aṭṭhakathā

    ༨. ཝསྶིཀཏྠེརགཱཐཱཝཎྞནཱ

    8. Vassikattheragāthāvaṇṇanā

    ཨེཀོཔི སདྡྷོ མེདྷཱཝཱིཏི ཨཱཡསྨཏོ ཝསྶིཀཏྠེརསྶ གཱཐཱ། ཀཱ ཨུཔྤཏྟི? ཨཡམྤི པུརིམབུདྡྷེསུ ཀཏཱདྷིཀཱརོ ཏཏྠ ཏཏྠ བྷཝེ པུཉྙཱནི ཀརོནྟོ ཨཏྠདསྶིསྶ བྷགཝཏོ ཀཱལེ ཀུལགེཧེ ནིབྦཏྟིཏྭཱ ཝིཉྙུཏཾ པཏྟོ ཨེཀདིཝསཾ སཏྠཱརཾ དིསྭཱ པསནྣཙིཏྟོ པིལཀྑཕལཱནི ཨདཱསི། སོ ཏེན པུཉྙཀམྨེན དེཝམནུསྶེསུ སཾསརནྟོ ཨིམསྨིཾ བུདྡྷུཔྤཱདེ ཀོསལརཊྛེ བྲཱཧྨཎཀུལེ ནིབྦཏྟིཏྭཱ ཝསྶིཀོཏི ལདྡྷནཱམོ ཝཡཔྤཏྟོ སཏྠུ ཡམཀཔཱཊིཧཱརིཡཾ དིསྭཱ པཊིལདྡྷསདྡྷོ པབྦཛིཏྭཱ སམཎདྷམྨཾ ཀརོནྟོ ཨཱབཱདྷིཀོ ཨཧོསི། ཨཐ ནཾ ཉཱཏཀཱ ཝེཛྫཔརིདིཊྛེན བྷེསཛྫཝིདྷིནཱ ཨུཔཊྛཧིཏྭཱ ཨརོགམཀཾསུ། སོ ཏམྷཱ ཨཱབཱདྷཱ ཝུཊྛིཏོ སཾཝེགཛཱཏོ བྷཱཝནཾ ཨུསྶུཀྐཱཔེཏྭཱ ཚལ༹བྷིཉྙོ ཨཧོསི། ཏེན ཝུཏྟཾ ཨཔདཱནེ (ཨཔ॰ ཐེར ༢.༤༧.༤༠-༤༤) –

    Ekopisaddho medhāvīti āyasmato vassikattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto atthadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannacitto pilakkhaphalāni adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule nibbattitvā vassikoti laddhanāmo vayappatto satthu yamakapāṭihāriyaṃ disvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karonto ābādhiko ahosi. Atha naṃ ñātakā vejjaparidiṭṭhena bhesajjavidhinā upaṭṭhahitvā arogamakaṃsu. So tamhā ābādhā vuṭṭhito saṃvegajāto bhāvanaṃ ussukkāpetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.47.40-44) –

    ‘‘ཝནནྟརེ བུདྡྷཾ དིསྭཱ, ཨཏྠདསྶིཾ མཧཱཡསཾ།

    ‘‘Vanantare buddhaṃ disvā, atthadassiṃ mahāyasaṃ;

    པསནྣཙིཏྟོ སུམནོ, པིལཀྑསྶ ཕལཾ ཨདཱ༎

    Pasannacitto sumano, pilakkhassa phalaṃ adā.

    ‘‘ཨཊྛཱརསེ ཀཔྤསཏེ, ཡཾ ཕལཾ ཨདདིཾ ཏདཱ།

    ‘‘Aṭṭhārase kappasate, yaṃ phalaṃ adadiṃ tadā;

    དུགྒཏིཾ ནཱབྷིཛཱནཱམི, ཕལདཱནསྶིདཾ ཕལཾ༎

    Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

    ‘‘ཀིལེསཱ ཛྷཱཔིཏཱ མཡ྄ཧཾ…པེ॰… ཀཏཾ བུདྡྷསྶ སཱསན’’ནྟི༎

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    ཚལ༹བྷིཉྙོ པན ཧུཏྭཱ ཨཱཀཱསེན ཉཱཏཀཱནཾ སནྟིཀེ གནྟྭཱ ཨཱཀཱསེ ཋིཏོ དྷམྨཾ དེསེཏྭཱ ཏེ སརཎེསུ སཱིལེསུ ཙ པཏིཊྛཱཔེསི། ཏེསུ ཀེཙི ཀཱལངྐཏཱ སརཎེསུ སཱིལེསུ ཙ པཏིཊྛིཏཏྟཱ སགྒེ ནིབྦཏྟིཾསུ། ཨཐ ནཾ སཏྠཱ བུདྡྷུཔཊྛཱནཾ ཨུཔགཏཾ ‘‘ཀིཾ ཏེ, ཝསྶིཀ, ཉཱཏཱིནཾ ཨཱརོགྱ’’ནྟི པུཙྪི། སོ ཉཱཏཱིནཾ ཨཏྟནཱ ཀཏཾ ཨུཔཀཱརཾ སཏྠུ ཀཐེནྟོ –

    Chaḷabhiñño pana hutvā ākāsena ñātakānaṃ santike gantvā ākāse ṭhito dhammaṃ desetvā te saraṇesu sīlesu ca patiṭṭhāpesi. Tesu keci kālaṅkatā saraṇesu sīlesu ca patiṭṭhitattā sagge nibbattiṃsu. Atha naṃ satthā buddhupaṭṭhānaṃ upagataṃ ‘‘kiṃ te, vassika, ñātīnaṃ ārogya’’nti pucchi. So ñātīnaṃ attanā kataṃ upakāraṃ satthu kathento –

    ༢༤༠.

    240.

    ‘‘ཨེཀོཔི སདྡྷོ མེདྷཱཝཱི, ཨསྶདྡྷཱནཱིདྷ ཉཱཏིནཾ།

    ‘‘Ekopi saddho medhāvī, assaddhānīdha ñātinaṃ;

    དྷམྨཊྛོ སཱིལསམྤནྣོ, ཧོཏི ཨཏྠཱཡ བནྡྷུནཾ༎

    Dhammaṭṭho sīlasampanno, hoti atthāya bandhunaṃ.

    ༢༤༡.

    241.

    ‘‘ནིགྒཡ྄ཧ ཨནུཀམྤཱཡ, ཙོདིཏཱ ཉཱཏཡོ མཡཱ།

    ‘‘Niggayha anukampāya, coditā ñātayo mayā;

    ཉཱཏིབནྡྷཝཔེམེན, ཀཱརཾ ཀཏྭཱན བྷིཀྑུསུ༎

    Ñātibandhavapemena, kāraṃ katvāna bhikkhusu.

    ༢༤༢.

    242.

    ‘‘ཏེ ཨབྦྷཏཱིཏཱ ཀཱལངྐཏཱ, པཏྟཱ ཏེ ཏིདིཝཾ སུཁཾ།

    ‘‘Te abbhatītā kālaṅkatā, pattā te tidivaṃ sukhaṃ;

    བྷཱཏརོ མཡ྄ཧཾ མཱཏཱ ཙ, མོདནྟི ཀཱམཀཱམིནོ’’ཏི༎ –

    Bhātaro mayhaṃ mātā ca, modanti kāmakāmino’’ti. –

    ཏིསྶོ གཱཐཱ ཨབྷཱསི།

    Tisso gāthā abhāsi.

    ཏཏྠཱཡཾ པཋམགཱཐཱཡ ཨཏྠོ – ཡོ ཀམྨཕལསདྡྷཱཡ ཙ རཏནཏྟཡསདྡྷཱཡ ཙ ཝསེན སདྡྷོ, ཏཏོ ཨེཝ ཀམྨསྶཀཏཉཱཎཱདིཡོགཏོ མེདྷཱཝཱི, སཏྠུ ཨོཝཱདདྷམྨེ ནཝལོཀུཏྟརདྷམྨེ ཙ ཋིཏཏྟཱ དྷམྨཊྛོ, ཨཱཙཱརསཱིལསྶ མགྒསཱིལསྶ ཕལསཱིལསྶ ཙ ཝསེན སཱིལསམྤནྣོ, སོ ཨེཀོཔི ཡཐཱཝུཏྟཱཡ སདྡྷཱཡ ཨབྷཱཝེན ཨསྶདྡྷཱནཾ ཨིདྷ ཨིམསྨིཾ ལོཀེ ‘‘ཨམྷཱཀཾ ཨིམེ’’ཏི ཉཱཏབྦཊྛེན ཉཱཏཱིནཾ, ཏཐཱ པེམབནྡྷནེན བནྡྷནཊྛེན ‘‘བནྡྷཱུ’’ཏི ཙ ལདྡྷནཱམཱནཾ བནྡྷཝཱནཾ ཨཏྠཱཡ ཧིཏཱཡ ཧོཏཱིཏི།

    Tatthāyaṃ paṭhamagāthāya attho – yo kammaphalasaddhāya ca ratanattayasaddhāya ca vasena saddho, tato eva kammassakatañāṇādiyogato medhāvī, satthu ovādadhamme navalokuttaradhamme ca ṭhitattā dhammaṭṭho, ācārasīlassa maggasīlassa phalasīlassa ca vasena sīlasampanno, so ekopi yathāvuttāya saddhāya abhāvena assaddhānaṃ idha imasmiṃ loke ‘‘amhākaṃ ime’’ti ñātabbaṭṭhena ñātīnaṃ, tathā pemabandhanena bandhanaṭṭhena ‘‘bandhū’’ti ca laddhanāmānaṃ bandhavānaṃ atthāya hitāya hotīti.

    ཨེཝཾ སཱདྷཱརཎཏོ ཝུཏྟམཏྠཾ ཨཏྟཱུཔནཱཡིཀཾ ཀཏྭཱ དསྶེཏུཾ ‘‘ནིགྒཡ྄ཧཱ’’ཏིཨཱདིནཱ ཨིཏརགཱཐཱ ཝུཏྟཱ། ཏཏྠ ནིགྒཡ྄ཧ ཨནུཀམྤཱཡ, ཙོདིཏཱ ཉཱཏཡོ མཡཱཏི ཨིདཱནིཔི དུགྒཏཱ ཀུསལཾ ཨཀཏྭཱ ཨཱཡཏིཾ པརིཀྐིལེསཾ པུན མཱནུབྷཝིཏྠཱཏི ནིགྒཧེཏྭཱ ཉཱཏཡོ མཡཱ ཨོཝདིཏཱ། ཉཱཏིབནྡྷཝཔེམེན ‘‘ཨམྷཱཀཾ ཨཡཾ བནྡྷཝོ’’ཏི ཨེཝཾ པཝཏྟེན པེམེན མམ ཨོཝཱདཾ ཨཏིཀྐམིཏུཾ ཨསཀྐོནྟཱ ཀཱརཾ ཀཏྭཱན བྷིཀྑཱུསུ པསནྣཙིཏྟཱ ཧུཏྭཱ ཙཱིཝརཱདིཔཙྩཡདཱནེན ཙེཝ ཨུཔཊྛཱནེན ཙ བྷིཀྑཱུསུ སཀྐཱརསམྨཱནཾ ཀཏྭཱ ཏེ ཨབྦྷཏཱིཏཱ ཀཱལངྐཏཱ ཧུཏྭཱ ཨིམཾ ལོཀཾ ཨཏིཀྐནྟཱ། པུན ཏེཏི ནིཔཱཏམཏྟཾ། ཏིདིཝཾ སུཁནྟི དེཝལོཀཔརིཡཱཔནྣསུཁཾ, སུཁཾ ཝཱ ཨིཊྛཾ ཏིདིཝཾ ཨདྷིགཏཱ། ‘‘ཀེ པན ཏེ’’ཏི ཨཱཧ། ‘‘བྷཱཏརོ མཡ྄ཧཾ མཱཏཱ ཙ, མོདནྟི ཀཱམཀཱམིནོ’’ཏི། ཨཏྟནཱ ཡཐཱཀཱམིཏཝཏྠུཀཱམསམངྒིནོ ཧུཏྭཱ ཨབྷིརམནྟཱིཏི ཨཏྠོ།

    Evaṃ sādhāraṇato vuttamatthaṃ attūpanāyikaṃ katvā dassetuṃ ‘‘niggayhā’’tiādinā itaragāthā vuttā. Tattha niggayha anukampāya, coditā ñātayo mayāti idānipi duggatā kusalaṃ akatvā āyatiṃ parikkilesaṃ puna mānubhavitthāti niggahetvā ñātayo mayā ovaditā. Ñātibandhavapemena ‘‘amhākaṃ ayaṃ bandhavo’’ti evaṃ pavattena pemena mama ovādaṃ atikkamituṃ asakkontā kāraṃ katvāna bhikkhūsu pasannacittā hutvā cīvarādipaccayadānena ceva upaṭṭhānena ca bhikkhūsu sakkārasammānaṃ katvā te abbhatītā kālaṅkatā hutvā imaṃ lokaṃ atikkantā. Puna teti nipātamattaṃ. Tidivaṃ sukhanti devalokapariyāpannasukhaṃ, sukhaṃ vā iṭṭhaṃ tidivaṃ adhigatā. ‘‘Ke pana te’’ti āha. ‘‘Bhātaro mayhaṃ mātā ca, modanti kāmakāmino’’ti. Attanā yathākāmitavatthukāmasamaṅgino hutvā abhiramantīti attho.

    ཝསྶིཀཏྠེརགཱཐཱཝཎྞནཱ ནིཊྛིཏཱ།

    Vassikattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / ཁུདྡཀནིཀཱཡ • Khuddakanikāya / ཐེརགཱཐཱཔཱལི༹ • Theragāthāpāḷi / ༨. ཝསྶིཀཏྠེརགཱཐཱ • 8. Vassikattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact