Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ७. वत्थसुत्तवण्णना

    7. Vatthasuttavaṇṇanā

    ७०. छादेतब्बं ठानं वसति पटिच्छादेतीति वत्थं। यं समानं विय न सब्बसो मिनोति, मानस्स पन समीपे, तं उपमानं। उपमीयति एतायाति उपमा, उपमाय बोधकवचनं उपमावचनंकत्थचि सुत्ते। अत्थन्ति उपमियत्थं। पठमं उपमं वत्वा तदनन्तरं अत्थं वत्वा पुन उपमं वदन्तो ‘‘उपमाय अत्थं परिवारेत्वा दस्सेती’’ति वुत्तो। अत्थेन उपमं परिवारेत्वाति एत्थापि एसेव नयो। इदानि ते चत्तारोपि पकारे सुत्ते आगतनयेनेव दस्सेन्तो ‘‘सेय्यथापिस्सु, भिक्खवे’’तिआदिमाह। तत्थ द्वे अगाराति द्वे पटिविस्सकघरा। सद्वाराति सम्मुखद्वारा।

    70. Chādetabbaṃ ṭhānaṃ vasati paṭicchādetīti vatthaṃ. Yaṃ samānaṃ viya na sabbaso minoti, mānassa pana samīpe, taṃ upamānaṃ. Upamīyati etāyāti upamā, upamāya bodhakavacanaṃ upamāvacanaṃ. Katthaci sutte. Atthanti upamiyatthaṃ. Paṭhamaṃ upamaṃ vatvā tadanantaraṃ atthaṃ vatvā puna upamaṃ vadanto ‘‘upamāya atthaṃ parivāretvā dassetī’’ti vutto. Atthena upamaṃ parivāretvāti etthāpi eseva nayo. Idāni te cattāropi pakāre sutte āgatanayeneva dassento ‘‘seyyathāpissu, bhikkhave’’tiādimāha. Tattha dve agārāti dve paṭivissakagharā. Sadvārāti sammukhadvārā.

    स्वायन्ति सो अयं एवं उपमादस्सनवसेनपि नानानयेनपि धम्मदेसको भगवा। एकच्‍चानं वेनेय्यानं अत्थस्स सुखावबोधो पठमं उपमादस्सने हेतु, एवं पठमं अत्थदस्सने, उपमाय अत्थपरिवारणे, अत्थेन उपमापरिवारणे चा’’ति इममत्थं दस्सेति ‘‘एस नयो सब्बत्था’’ति इमिना। धम्मधातुयाति सब्बञ्‍ञुतञ्‍ञाणस्स। तञ्हि धम्मधातुपरियापन्‍नत्ता यथावुत्तधम्मे च सब्बेपि ञेय्यधम्मे च पदहति यथासभावतो बुज्झति बोधेति चाति धातु, धीयन्ति वा धम्मा एताय सब्बाकारतो ञायन्ति ञापियन्ति चाति धम्मधातु। तस्सा पन सुट्ठु सच्‍चसम्पटिवेधवसेन लद्धत्ता सुप्पटिविद्धत्ताति, यदग्गेन वा ञेय्यं ताय सुप्पटिविद्धं, तदग्गेन सापिस्स सुप्पटिविद्धा एवाति आह ‘‘सुप्पटिविद्धत्ता’’ति।

    Svāyanti so ayaṃ evaṃ upamādassanavasenapi nānānayenapi dhammadesako bhagavā. Ekaccānaṃ veneyyānaṃ atthassa sukhāvabodho paṭhamaṃ upamādassane hetu, evaṃ paṭhamaṃ atthadassane, upamāya atthaparivāraṇe, atthena upamāparivāraṇe cā’’ti imamatthaṃ dasseti ‘‘esa nayo sabbatthā’’ti iminā. Dhammadhātuyāti sabbaññutaññāṇassa. Tañhi dhammadhātupariyāpannattā yathāvuttadhamme ca sabbepi ñeyyadhamme ca padahati yathāsabhāvato bujjhati bodheti cāti dhātu, dhīyanti vā dhammā etāya sabbākārato ñāyanti ñāpiyanti cāti dhammadhātu. Tassā pana suṭṭhu saccasampaṭivedhavasena laddhattā suppaṭividdhattāti, yadaggena vā ñeyyaṃ tāya suppaṭividdhaṃ, tadaggena sāpissa suppaṭividdhā evāti āha ‘‘suppaṭividdhattā’’ti.

    पकतिपरियोदातस्स चित्तस्स आगन्तुकेहि उपक्‍किलेसेहि उपक्‍किलिट्ठभावदस्सनत्थं संकिलिट्ठवत्थदस्सनन्ति कत्वा वुत्तं ‘‘पकतिपरिसुद्धं वत्थ’’न्ति। रजादिनाति एत्थरजो नाम रेणु। आदि-सद्देन अणुतज्‍जारिधूमादिकं वत्थस्स अपरिसुद्धिकारणं सङ्गण्हाति। सब्बसो किलिस्सति विनस्सति विसुद्धि एतेनाति संकिलेसो, तेन संकिलेसेन पंसुरजादिना संकिलिट्ठं वण्णविनासनेन विदूसितं। मलं मसि। जल्‍लिका वुच्‍चति लोणपटलादि छविया उपरि ठितं सरीरमलं। आदिसद्देन सरीरजल्‍लमेव अस्सुखेळसिङ्घाणिकादिकं तदञ्‍ञमलं सङ्गण्हाति। गहितत्ताति परियोनन्धनवसेन गहितत्ता। रजन्ति सत्ता तेनाति रङ्गं, रङ्गमेव रङ्गजातं यथा कोपमेव कोपजातं। उपनामेय्याति पक्खिपेय्य। नीलकत्थायाति नीलवण्णत्थाय। पलासनीलादिकेति आदि-सद्देन काळसामादिं सङ्गण्हाति। हलिद्दिककुधसेलादिके पीतकरङ्गे। लाखापत्तङ्गरसादिके लोहितकरङ्गे। महारजनलोद्दकन्दुलादिके मन्दरत्तरङ्गे। दुट्ठु रजितवण्णं अपभस्सरं। तेनाह ‘‘अपरिसुद्धवण्णमेवस्सा’’ति। ईदिसन्ति दुरत्तवण्णं। तस्मिं वत्थे रङ्गजातं सयं सुपरिसुद्धं समानं किस्स हेतु केन रत्तवण्णं अपरिसुद्धं होतीति रङ्गजातस्स निद्दोसतं वदति। तेनाह ‘‘यस्मा पना’’तिआदि।

    Pakatipariyodātassa cittassa āgantukehi upakkilesehi upakkiliṭṭhabhāvadassanatthaṃ saṃkiliṭṭhavatthadassananti katvā vuttaṃ ‘‘pakatiparisuddhaṃ vattha’’nti. Rajādināti ettharajo nāma reṇu. Ādi-saddena aṇutajjāridhūmādikaṃ vatthassa aparisuddhikāraṇaṃ saṅgaṇhāti. Sabbaso kilissati vinassati visuddhi etenāti saṃkileso, tena saṃkilesena paṃsurajādinā saṃkiliṭṭhaṃ vaṇṇavināsanena vidūsitaṃ. Malaṃ masi. Jallikā vuccati loṇapaṭalādi chaviyā upari ṭhitaṃ sarīramalaṃ. Ādisaddena sarīrajallameva assukheḷasiṅghāṇikādikaṃ tadaññamalaṃ saṅgaṇhāti. Gahitattāti pariyonandhanavasena gahitattā. Rajanti sattā tenāti raṅgaṃ, raṅgameva raṅgajātaṃ yathā kopameva kopajātaṃ. Upanāmeyyāti pakkhipeyya. Nīlakatthāyāti nīlavaṇṇatthāya. Palāsanīlādiketi ādi-saddena kāḷasāmādiṃ saṅgaṇhāti. Haliddikakudhaselādike pītakaraṅge. Lākhāpattaṅgarasādike lohitakaraṅge. Mahārajanaloddakandulādike mandarattaraṅge. Duṭṭhu rajitavaṇṇaṃ apabhassaraṃ. Tenāha ‘‘aparisuddhavaṇṇamevassā’’ti. Īdisanti durattavaṇṇaṃ. Tasmiṃ vatthe raṅgajātaṃ sayaṃ suparisuddhaṃ samānaṃ kissa hetu kena rattavaṇṇaṃ aparisuddhaṃ hotīti raṅgajātassa niddosataṃ vadati. Tenāha ‘‘yasmā panā’’tiādi.

    संकिलेसपक्खं दस्सेन्तेन असंकिलिट्ठमेव वत्थं उदाहरितब्बन्ति पाकटोयमत्थो, संकिलिट्ठवत्थनिदस्सनेन पन ‘‘सिया नु खो अञ्‍ञोपि कोचि विसेसो’’ति अधिप्पायेन पुच्छति ‘‘कस्मा पना’’तिआदिना। इतरो अत्थविसेसोति दस्सेन्तो ‘‘वायाममहप्फलदस्सनत्थ’’न्तिआदिमाह। एत्थ च संकिलिट्ठचित्तविसोधनविधाने संकिलिट्ठवत्थं निदस्सतब्बन्ति पटिञ्‍ञा, वायाममहप्फलदस्सनत्थन्ति हेतुअत्थो। यथा हीतिआदि अन्वयत्थो। न तत्थ जातिकाळके वियातिआदि ब्यतिरेकत्थो। सदिसूदाहरणं पन मलग्गहितकंसपातिआदि दट्ठब्बं। एवं चित्तम्पीतिआदि ओपम्मत्थस्स उपमेय्यउपनयनं। तत्थ पकतियाति अकित्तिमेन सभावेन। तन्ति चित्तं। सामञ्‍ञग्गहणञ्‍चेतं चित्तभावाविसेसतो। तेनाह ‘‘सकलेपी’’ति। पण्डरमेव न संकिलिट्ठं संकिलेसेहि असमन्‍नागतभावतो। ननु किरियामयचित्तेहि विपाकसन्ताने विसेसाधानं लब्भति, अञ्‍ञथा कतविनासा कतब्भागमा आपज्‍जेय्युं? किञ्‍चापि लब्भति, तस्स संकिलेसो वट्टुपनिस्सयो, असुद्धि वा न होति, असंकिलेसो विवट्टुपनिस्सयो, विसुद्धि वा न होति एव। उपक्‍किलिट्ठन्ति पनेतं उपक्‍किलेसनारहस्स चित्तस्स वसेन वुत्तं, न विपाकपबन्धस्स। तेनाह ‘‘पभस्सरमिदं भिक्खवे चित्त’’न्ति, ‘‘पण्डरमेवा’’ति च। तञ्‍च खोति पन सकसन्ततिपरियापन्‍नताय नेसं केवलं एकत्तनयवसेन वुत्तं, न विपाकधम्मानं किलेसासमङ्गिभावतो। अथ वा उपक्‍किलिट्ठन्ति इमिना उपक्‍किलेसहेतु तत्थ विज्‍जमानं विसेसाधानमाह, न ‘‘संकिलिट्ठा धम्मा’’तिआदीसु (ध॰ स॰ ७७.दुकमातिका) विय तंसमङ्गितन्ति दट्ठब्बं। विसोधियमानन्ति विपस्सनापञ्‍ञाय अनुक्‍कमेन सब्बुपक्‍किलेसेहि विमोचियमानं। सक्‍का अग्गमग्गक्खणे पभस्सरतरं कातुं, यतो न पुन उपक्‍किलिस्सति। एवन्तिआदि वुत्तस्सेवत्थस्स निगमनं।

    Saṃkilesapakkhaṃ dassentena asaṃkiliṭṭhameva vatthaṃ udāharitabbanti pākaṭoyamattho, saṃkiliṭṭhavatthanidassanena pana ‘‘siyā nu kho aññopi koci viseso’’ti adhippāyena pucchati ‘‘kasmā panā’’tiādinā. Itaro atthavisesoti dassento ‘‘vāyāmamahapphaladassanattha’’ntiādimāha. Ettha ca saṃkiliṭṭhacittavisodhanavidhāne saṃkiliṭṭhavatthaṃ nidassatabbanti paṭiññā, vāyāmamahapphaladassanatthanti hetuattho. Yathā hītiādi anvayattho. Na tattha jātikāḷake viyātiādi byatirekattho. Sadisūdāharaṇaṃ pana malaggahitakaṃsapātiādi daṭṭhabbaṃ. Evaṃ cittampītiādi opammatthassa upameyyaupanayanaṃ. Tattha pakatiyāti akittimena sabhāvena. Tanti cittaṃ. Sāmaññaggahaṇañcetaṃ cittabhāvāvisesato. Tenāha ‘‘sakalepī’’ti. Paṇḍarameva na saṃkiliṭṭhaṃ saṃkilesehi asamannāgatabhāvato. Nanu kiriyāmayacittehi vipākasantāne visesādhānaṃ labbhati, aññathā katavināsā katabbhāgamā āpajjeyyuṃ? Kiñcāpi labbhati, tassa saṃkileso vaṭṭupanissayo, asuddhi vā na hoti, asaṃkileso vivaṭṭupanissayo, visuddhi vā na hoti eva. Upakkiliṭṭhanti panetaṃ upakkilesanārahassa cittassa vasena vuttaṃ, na vipākapabandhassa. Tenāha ‘‘pabhassaramidaṃ bhikkhave citta’’nti, ‘‘paṇḍaramevā’’ti ca. Tañca khoti pana sakasantatipariyāpannatāya nesaṃ kevalaṃ ekattanayavasena vuttaṃ, na vipākadhammānaṃ kilesāsamaṅgibhāvato. Atha vā upakkiliṭṭhanti iminā upakkilesahetu tattha vijjamānaṃ visesādhānamāha, na ‘‘saṃkiliṭṭhā dhammā’’tiādīsu (dha. sa. 77.dukamātikā) viya taṃsamaṅgitanti daṭṭhabbaṃ. Visodhiyamānanti vipassanāpaññāya anukkamena sabbupakkilesehi vimociyamānaṃ. Sakkā aggamaggakkhaṇe pabhassarataraṃ kātuṃ, yato na puna upakkilissati. Evantiādi vuttassevatthassa nigamanaṃ.

    दुट्ठगतिपरिपूरणवसेन पटिपज्‍जनं पटिपत्ति। सा एव किलेसदरथपरिळाहादिवसेन उपायासदुक्खा, कुच्छिता वा गति पवत्ति, दुग्गतिहेतूति वा दुग्गति, दुग्गतिया पन पटिपत्तिया गन्धब्बतो, तस्सा वा निप्फन्‍नभावतो कुच्छितो, दुक्खा च गतीति दुग्गतिसंकिलिट्ठचित्तोति इदं तस्सा पटिपत्तिया दुग्गतिभावदस्सनत्थं, न विसेसनत्थं। न हि असंकिलिट्ठचित्तस्स पाणघातादिवसेन पवत्ति। संकिलिट्ठचित्तोति लाभासाय सब्बसो किलिट्ठचित्तो । दूतेय्यपहिणगमनन्ति दूतेय्यं वुच्‍चति दुतकम्मं, गिहीनं पण्णं वा सासनं वा गहेत्वा तत्थ तत्थ गमनं, पहिणगमनं घराघरं पेसितस्स खुद्दकगमनं, दूतेय्यगमनं पहिणगमनञ्‍च गच्छति। वेज्‍जकम्मन्ति अननुञ्‍ञाते ठाने लाभासाय गहट्ठानं भेसज्‍जं करोति। सङ्घभेदकथा परतो आगमिस्सति। वेळुदानादीहीति वेळुदानपत्तदानपुप्फदानादीहि मिच्छाजीवेन जीविकं कप्पेतिसकलम्पीति ‘‘अत्थि अनाचारो, अत्थि अगोचरो’’तिआदिना विभङ्गे (विभ॰ ५१३, ५१४) आगतं सब्बम्पि अनाचारं अगोचरञ्‍च चरणवसेन परिपूरेति।

    Duṭṭhagatiparipūraṇavasena paṭipajjanaṃ paṭipatti. Sā eva kilesadarathapariḷāhādivasena upāyāsadukkhā, kucchitā vā gati pavatti, duggatihetūti vā duggati, duggatiyā pana paṭipattiyā gandhabbato, tassā vā nipphannabhāvato kucchito, dukkhā ca gatīti duggati. Saṃkiliṭṭhacittoti idaṃ tassā paṭipattiyā duggatibhāvadassanatthaṃ, na visesanatthaṃ. Na hi asaṃkiliṭṭhacittassa pāṇaghātādivasena pavatti. Saṃkiliṭṭhacittoti lābhāsāya sabbaso kiliṭṭhacitto . Dūteyyapahiṇagamananti dūteyyaṃ vuccati dutakammaṃ, gihīnaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ, pahiṇagamanaṃ gharāgharaṃ pesitassa khuddakagamanaṃ, dūteyyagamanaṃ pahiṇagamanañca gacchati. Vejjakammanti ananuññāte ṭhāne lābhāsāya gahaṭṭhānaṃ bhesajjaṃ karoti. Saṅghabhedakathā parato āgamissati. Veḷudānādīhīti veḷudānapattadānapupphadānādīhi micchājīvena jīvikaṃ kappeti. Sakalampīti ‘‘atthi anācāro, atthi agocaro’’tiādinā vibhaṅge (vibha. 513, 514) āgataṃ sabbampi anācāraṃ agocarañca caraṇavasena paripūreti.

    ‘‘निरयम्पि …पे॰… पेत्तिविसयम्पि गच्छती’’ति वत्वा तत्थ पेत्तिविसयगमनं दस्सेन्तो ‘‘समणयक्खो नाम होती’’तिआदिमाह।

    ‘‘Nirayampi…pe… pettivisayampi gacchatī’’ti vatvā tattha pettivisayagamanaṃ dassento ‘‘samaṇayakkho nāma hotī’’tiādimāha.

    सुक्‍कपक्खे परिसुद्धन्ति सब्बसो विसुद्धं असंकिलिट्ठं। परिसुद्धत्ता एव परियोदातं, पभस्सरन्ति अत्थो। सुरत्तवण्णमेवस्साति सुट्ठु रत्तवण्णमेव अस्स। परिसुद्धवण्णमेवस्साति नीलवण्णोपिस्स परिसुद्धो च भवेय्याति एवमादिं सन्धायाह ‘‘कण्हपक्खे वुत्तपच्‍चनीकेनेव वेदितब्बा’’ति। रङ्गजातन्तिआदि पन तत्थ वुत्तवसेनेव वेदितब्बं। पटिपत्तिसुगतिआदीसु यं वत्तब्बं, तं पटिपत्तिदुग्गतिआदीसु वुत्तविपरियायेन वेदितब्बं। परिसुद्धचित्तोति सुद्धासयो। दस कुसलकम्मपथे परिपूरेतीति इदं कण्हपक्खे ‘‘दस अकुसलकम्मपथे परिपूरेती’’ति वुत्तस्स पटिपक्खदस्सनवसेन वुत्तं। यथा हि तत्थ अभिज्झाब्यापादमिच्छादिट्ठिग्गहणेन कम्मपथसंसन्दननयेन कम्मपथं अप्पत्ताय च अगारियस्स तथारूपाय मिच्छापटिपत्तिया सङ्गहो इच्छितो, एवं इधापि अनभिज्झाअब्यापादसम्मादिट्ठिग्गहणेन अलोभादोसामोहवसेन पवत्ता अगारियस्स सम्मापटिपत्ति सङ्गहिताति दट्ठब्बं, न कम्मपथप्पत्तावाति। मनुस्समहन्ततन्ति जातिरूपभोगाधिपतेय्यादिवसेन मनुस्सेसु महन्तभावं। दसहि ठानेहि अञ्‍ञेसं देवानं अभिभवो देवमहन्तता। पटिपत्ति सुगतिया भाजियमानत्ता ‘‘अनागामिमग्गं भावेती’’ति तथा अनागामिभावनं पापेत्वा ठपिता। गहितग्गहणेन सुखानुभवट्ठानस्स अधिप्पेतत्ता तदभावतो असञ्‍ञिभवं अनादियन्तो ‘‘दससु वा ब्रह्मभवनेसू’’तिआदिमाह।

    Sukkapakkhe parisuddhanti sabbaso visuddhaṃ asaṃkiliṭṭhaṃ. Parisuddhattā eva pariyodātaṃ, pabhassaranti attho. Surattavaṇṇamevassāti suṭṭhu rattavaṇṇameva assa. Parisuddhavaṇṇamevassāti nīlavaṇṇopissa parisuddho ca bhaveyyāti evamādiṃ sandhāyāha ‘‘kaṇhapakkhe vuttapaccanīkeneva veditabbā’’ti. Raṅgajātantiādi pana tattha vuttavaseneva veditabbaṃ. Paṭipattisugatiādīsu yaṃ vattabbaṃ, taṃ paṭipattiduggatiādīsu vuttavipariyāyena veditabbaṃ. Parisuddhacittoti suddhāsayo. Dasa kusalakammapathe paripūretīti idaṃ kaṇhapakkhe ‘‘dasa akusalakammapathe paripūretī’’ti vuttassa paṭipakkhadassanavasena vuttaṃ. Yathā hi tattha abhijjhābyāpādamicchādiṭṭhiggahaṇena kammapathasaṃsandananayena kammapathaṃ appattāya ca agāriyassa tathārūpāya micchāpaṭipattiyā saṅgaho icchito, evaṃ idhāpi anabhijjhāabyāpādasammādiṭṭhiggahaṇena alobhādosāmohavasena pavattā agāriyassa sammāpaṭipatti saṅgahitāti daṭṭhabbaṃ, na kammapathappattāvāti. Manussamahantatanti jātirūpabhogādhipateyyādivasena manussesu mahantabhāvaṃ. Dasahi ṭhānehi aññesaṃ devānaṃ abhibhavo devamahantatā. Paṭipatti sugatiyā bhājiyamānattā ‘‘anāgāmimaggaṃ bhāvetī’’ti tathā anāgāmibhāvanaṃ pāpetvā ṭhapitā. Gahitaggahaṇena sukhānubhavaṭṭhānassa adhippetattā tadabhāvato asaññibhavaṃ anādiyanto ‘‘dasasu vā brahmabhavanesū’’tiādimāha.

    ७१. सकभण्डे छन्दरागो अभिज्झायनट्ठेन अभिज्झा, अभिज्झायनाति अत्थो। परभण्डे छन्दरागो विसमं लुब्भतीति विसमलोभो। एवम्पि अभिज्झाविसमलोभानं विसेसो होतीति दस्सेन्तो ‘‘अथ वा’’तिआदिमाह। तत्थ अत्तनो सन्तकं तंसदिसञ्‍च युत्तट्ठानं। यं याचितं, अप्पकसिरेन वा सक्‍का लद्धुं, तं पत्तट्ठानं। परदारगरुदाराति अयुत्तट्ठानं। यं अपत्थनियं, यस्स वा पत्थनाय ब्यसनं आपज्‍जति, तं अप्पत्तट्ठानंथेरोति महासङ्घरक्खितत्थेरो, येन अट्ठकथा पोत्थकं आरोपिता। सो हि अन्तेवासिकेसु साकच्छन्तेसु एवमाह। सोपि इमस्मिंयेव सुत्ते विनिब्भोगो न लब्भति चित्तसंकिलेसस्स अधिप्पेतत्ता। तेनाह ‘‘युत्ते वा’’तिआदि। अयोनिसोमनसिकारवसेन उप्पज्‍जनतो सम्पत्ति आयतिञ्‍च दुक्खस्सेव उप्पादनतो न कोचि लोभो अविसमो नामअभिज्झायनट्ठेनाति यस्स कस्सचि आरम्मणस्स युत्तस्स अयुत्तस्स अप्पत्तस्स च अभिज्‍जायनवसेन अभिपत्थनावसेन च पवत्ता तण्हा अभिज्झाति लोभतो निब्बिसेसन्ति दस्सेति। तेनाह ‘‘एकत्थमेतं ब्यञ्‍जनमेव नान’’न्ति। दूसेतीति सभावसन्तं असंकिलेसं विनासेति अविसुद्धं करोति। तेनाह ‘‘ओभासितुं न देती’’ति। ‘‘इमे सत्ता उच्छिज्‍जन्तु विनस्सन्तू’’ति सत्तेसु ब्यापज्‍जनाकारप्पवत्तिया ब्यापादो नवविधआघातवत्थुसम्भवो वुत्तो। कोधो पन सङ्खारेसुपि पवत्तनतो दसविधआघातवत्थुसम्भवो वुत्तो। उभयम्पि पटिघमेव, पवत्तनानत्ततो भिन्दित्वा वुत्तो। कुज्झनवसेनेव चित्तपरियोनन्धनो ‘‘अक्‍कोच्छि मं अवधि म’’न्तिआदिना।

    71.Sakabhaṇḍe chandarāgo abhijjhāyanaṭṭhena abhijjhā, abhijjhāyanāti attho. Parabhaṇḍe chandarāgo visamaṃ lubbhatīti visamalobho. Evampi abhijjhāvisamalobhānaṃ viseso hotīti dassento ‘‘atha vā’’tiādimāha. Tattha attano santakaṃ taṃsadisañca yuttaṭṭhānaṃ. Yaṃ yācitaṃ, appakasirena vā sakkā laddhuṃ, taṃ pattaṭṭhānaṃ. Paradāragarudārāti ayuttaṭṭhānaṃ. Yaṃ apatthaniyaṃ, yassa vā patthanāya byasanaṃ āpajjati, taṃ appattaṭṭhānaṃ. Theroti mahāsaṅgharakkhitatthero, yena aṭṭhakathā potthakaṃ āropitā. So hi antevāsikesu sākacchantesu evamāha. Sopi imasmiṃyeva sutte vinibbhogo na labbhati cittasaṃkilesassa adhippetattā. Tenāha ‘‘yutte vā’’tiādi. Ayonisomanasikāravasena uppajjanato sampatti āyatiñca dukkhasseva uppādanato na koci lobho avisamo nāma. Abhijjhāyanaṭṭhenāti yassa kassaci ārammaṇassa yuttassa ayuttassa appattassa ca abhijjāyanavasena abhipatthanāvasena ca pavattā taṇhā abhijjhāti lobhato nibbisesanti dasseti. Tenāha ‘‘ekatthametaṃ byañjanameva nāna’’nti. Dūsetīti sabhāvasantaṃ asaṃkilesaṃ vināseti avisuddhaṃ karoti. Tenāha ‘‘obhāsituṃ na detī’’ti. ‘‘Ime sattā ucchijjantu vinassantū’’ti sattesu byāpajjanākārappavattiyā byāpādo navavidhaāghātavatthusambhavo vutto. Kodho pana saṅkhāresupi pavattanato dasavidhaāghātavatthusambhavo vutto. Ubhayampi paṭighameva, pavattanānattato bhinditvā vutto. Kujjhanavaseneva cittapariyonandhano ‘‘akkocchi maṃ avadhi ma’’ntiādinā.

    सुट्ठु कतं करणं सुकतं, तस्स पुब्बकारितालक्खणस्स गुणस्स विनासनो उदकपुञ्छनिया विय सरीरानुगतं उदकं पुञ्छन्तो मक्खो। तथा हि सो परेसं गुणानं मक्खनट्ठेन ‘‘मक्खो’’ति वुच्‍चति। इदानि अनगारियस्स वातिआदिना सङ्खेपेन वुत्तत्थं वित्थारेन दस्सेतुं ‘‘अनगारियोपी’’तिआदि वुत्तं। निसिन्‍नकथापरिकथादिवसेन धम्मस्स कथा धम्मकथानयो, एकत्तादिधम्मनीति एव वा। पकरणं सत्त पकरणानि, तत्थ कोसल्‍लं धम्मकथानयपकरणकोसल्‍लंआदि-सद्देन विनयक्‍कमे चतूसु महानिकायेसु च कोसल्‍लं सङ्गण्हाति। अचित्तीकतोति चित्तीकाररहितो। यथा चायन्ति इमिना यथायं मक्खो चित्तं दूसेति, एवं पळासोपि चित्तं दूसेति, तस्मा उपक्‍किलेसोति दस्सेति। अनियता गति नियामोक्‍कमनाभावतो। आदि-सद्देन ‘‘रत्तञ्‍ञू चिरपब्बजिते पुग्गले अज्झोत्थरित्वा ‘त्वम्पि इमस्मिं सासने पब्बजितो, अहम्पि पब्बजितो, त्वम्पि सीलमत्ते ठितो अहम्पी’ति’’ एवमादीनं सङ्गहो। युगग्गाहगाहीति ‘‘तव वा मम वा को विसेसो’’ति असमम्पि समं कत्वा समधुरग्गाहगण्हनको। खीयना उसूयना। अत्तनो सम्पत्तिया निगूहनं तस्स परेहि साधारणभावासहनेन होतीति ‘‘परेहि साधारणभावं असहमानं’’इच्‍चेव वुत्तं। कारणे हि गहिते फलम्पि गहितमेव होतीति। अञ्‍ञथा अत्तनो पवेदनकपुग्गलो केराटिको, ‘‘नेकतिकवाणिजो’’तिपि वदन्ति। सप्पमुखा मच्छवाला एका मच्छजाति आयतनमच्छो। तेनाह ‘‘आयतनमच्छो नामा’’तिआदि। बद्धचरोति अन्तेवासी।

    Suṭṭhu kataṃ karaṇaṃ sukataṃ, tassa pubbakāritālakkhaṇassa guṇassa vināsano udakapuñchaniyā viya sarīrānugataṃ udakaṃ puñchanto makkho. Tathā hi so paresaṃ guṇānaṃ makkhanaṭṭhena ‘‘makkho’’ti vuccati. Idāni anagāriyassa vātiādinā saṅkhepena vuttatthaṃ vitthārena dassetuṃ ‘‘anagāriyopī’’tiādi vuttaṃ. Nisinnakathāparikathādivasena dhammassa kathā dhammakathānayo, ekattādidhammanīti eva vā. Pakaraṇaṃ satta pakaraṇāni, tattha kosallaṃ dhammakathānayapakaraṇakosallaṃ. Ādi-saddena vinayakkame catūsu mahānikāyesu ca kosallaṃ saṅgaṇhāti. Acittīkatoti cittīkārarahito. Yathā cāyanti iminā yathāyaṃ makkho cittaṃ dūseti, evaṃ paḷāsopi cittaṃ dūseti, tasmā upakkilesoti dasseti. Aniyatā gati niyāmokkamanābhāvato. Ādi-saddena ‘‘rattaññū cirapabbajite puggale ajjhottharitvā ‘tvampi imasmiṃ sāsane pabbajito, ahampi pabbajito, tvampi sīlamatte ṭhito ahampī’ti’’ evamādīnaṃ saṅgaho. Yugaggāhagāhīti ‘‘tava vā mama vā ko viseso’’ti asamampi samaṃ katvā samadhuraggāhagaṇhanako. Khīyanā usūyanā. Attano sampattiyā nigūhanaṃ tassa parehi sādhāraṇabhāvāsahanena hotīti ‘‘parehi sādhāraṇabhāvaṃ asahamānaṃ’’icceva vuttaṃ. Kāraṇe hi gahite phalampi gahitameva hotīti. Aññathā attano pavedanakapuggalo kerāṭiko, ‘‘nekatikavāṇijo’’tipi vadanti. Sappamukhā macchavālā ekā macchajāti āyatanamaccho. Tenāha ‘‘āyatanamaccho nāmā’’tiādi. Baddhacaroti antevāsī.

    सब्बसो अमद्दितसभावेन वा तभरितभत्तसदिसस्स थद्धभावस्स अनोनमितदण्डसदिसताय पग्गहितसिरअनिवातवुत्तिकारस्स च करणतो वा तभरित…पे॰… करणो। तदुत्तरिकरणोति यं येन कतं दुच्‍चरितं वा सुचरितं वा, तदुत्तरि, तस्स द्विगुणं वा करणो। अत्तनो मण्डनादिअत्थं परेन कतं अलङ्कारादिंपरियापुणाति वा कथेति वा अत्तनो बलानुरूपं। कामं निकायद्वयग्गहणादिवसेन पवत्तो सेवितब्बमानो एव, तथापिस्स संकिलेसपक्खत्ता वुत्तं ‘‘मानं अनिस्साया’’ति।

    Sabbaso amadditasabhāvena vā tabharitabhattasadisassa thaddhabhāvassa anonamitadaṇḍasadisatāya paggahitasiraanivātavuttikārassa ca karaṇato vā tabharita…pe… karaṇo. Taduttarikaraṇoti yaṃ yena kataṃ duccaritaṃ vā sucaritaṃ vā, taduttari, tassa dviguṇaṃ vā karaṇo. Attano maṇḍanādiatthaṃ parena kataṃ alaṅkārādiṃ. Pariyāpuṇāti vā katheti vā attano balānurūpaṃ. Kāmaṃ nikāyadvayaggahaṇādivasena pavatto sevitabbamāno eva, tathāpissa saṃkilesapakkhattā vuttaṃ ‘‘mānaṃ anissāyā’’ti.

    उण्णतिवसेनाति ‘‘सेय्योहमस्मी’’तिआदिना चित्तस्स पग्गहणवसेन। पुब्बे केनचि अत्तानं सदिसं कत्वा पच्छा ततो अधिकतो दहनतो उप्पज्‍जनको अतिमानोमदग्गहणाकारो जातिआदिं पटिच्‍च मज्‍जनाकारो, सोपि अत्थतो मानो एव। पमादो तथापवत्तो चित्तुप्पादो।

    Uṇṇativasenāti ‘‘seyyohamasmī’’tiādinā cittassa paggahaṇavasena. Pubbe kenaci attānaṃ sadisaṃ katvā pacchā tato adhikato dahanato uppajjanako atimāno. Madaggahaṇākāro jātiādiṃ paṭicca majjanākāro, sopi atthato māno eva. Pamādo tathāpavatto cittuppādo.

    तस्मा लोभमादिं कत्वा दस्सेतीति लोभस्स आदितो गहणे कारणं विभावेतुकामो पुच्छति। पठमुप्पत्तितोति तत्थ तत्थ भवे सब्बपठमं उप्पज्‍जनतो। सत्तानञ्हि यथाधिगतं झानादिविसेसं आरब्भ पच्‍चवेक्खणा विय यथालद्धं उपपतिभवं आरब्भ निकन्ति एव। तेनाह ‘‘सब्बसत्तान’’न्तिआदि। यथासम्भवं इतरेति इतरे ब्यापादादयो यथापच्‍चयं उप्पज्‍जन्ति, लोभस्स विय आदितो असुकस्स अनन्तरं असुकोति वा न नेसं नियमो अत्थीति अत्थो। किं पन एते सोळसेव चित्तस्स उपक्‍किलेसा, उदाहु अञ्‍ञेपि सन्तीति अनुयोगं सन्धाय अञ्‍ञेपि सन्तीति दस्सेन्तो ‘‘न च एते’’तिआदिमाह। यदि एवं कस्मा एत्तका एव इध वुत्ताति। नयदस्सनवसेनाति दस्सेन्तो आह ‘‘एतेन पन…पे॰… वेदितब्बा’’ति। तेन थिनमिद्धउद्धच्‍चकुक्‍कुच्‍च-विचिकिच्छा-अत्तुक्‍कंसन-परवब्भनछम्भितत्ता- भीरुकता-अहिरिकानोत्तप्प-अत्तिच्छता-पापिच्छता-महिच्छतादयो सङ्गहिताति वेदितब्बं।

    Tasmā lobhamādiṃ katvā dassetīti lobhassa ādito gahaṇe kāraṇaṃ vibhāvetukāmo pucchati. Paṭhamuppattitoti tattha tattha bhave sabbapaṭhamaṃ uppajjanato. Sattānañhi yathādhigataṃ jhānādivisesaṃ ārabbha paccavekkhaṇā viya yathāladdhaṃ upapatibhavaṃ ārabbha nikanti eva. Tenāha ‘‘sabbasattāna’’ntiādi. Yathāsambhavaṃ itareti itare byāpādādayo yathāpaccayaṃ uppajjanti, lobhassa viya ādito asukassa anantaraṃ asukoti vā na nesaṃ niyamo atthīti attho. Kiṃ pana ete soḷaseva cittassa upakkilesā, udāhu aññepi santīti anuyogaṃ sandhāya aññepi santīti dassento ‘‘na ca ete’’tiādimāha. Yadi evaṃ kasmā ettakā eva idha vuttāti. Nayadassanavasenāti dassento āha ‘‘etena pana…pe… veditabbā’’ti. Tena thinamiddhauddhaccakukkucca-vicikicchā-attukkaṃsana-paravabbhanachambhitattā- bhīrukatā-ahirikānottappa-atticchatā-pāpicchatā-mahicchatādayo saṅgahitāti veditabbaṃ.

    ७२. संकिलेसं दस्सेत्वाति संकिलिट्ठवत्तनिदस्सनेन सङ्खेपेन वुत्तं संकिलेसं विभागेन दस्सेत्वा। वोदानं दस्सेन्तोति एत्थापि एसेव नयो। एवं जानित्वाति ‘‘अभिज्झा विसमलोभो एकन्तेनेव चित्तस्स उप्पक्‍किलेसो’’ति सभावतो समुदयतो निरोधतो निरोधूपायतो च पुब्बभागपञ्‍ञाय चेव हेट्ठिममग्गद्वयपञ्‍ञाय च जानित्वा। पजहतीति एत्थ अच्‍चन्तप्पहानमेव अधिप्पेतन्ति दस्सेन्तो ‘‘समुच्छेदप्पहानवसेन अरियमग्गेन पजहती’’ति आह। अरियमग्गेनाति अनागामिमग्गेन। तेन हि पहानं इध सब्बवारेसु अधिप्पेतं। किलेसपटिपाटि इध किलेसानं देसनाक्‍कमो। मग्गपटिपाटिपन चतुन्‍नं अरियमग्गानं देसनाक्‍कमोपि ताय देसनाय पटिपज्‍जनक्‍कमोपि ताय पटिपत्तिया उप्पत्तिक्‍कमोपि। तत्थ ये ये किलेसा येन येन मग्गेन पहीयन्ति, मग्गपटिपाटिं अनोलोकेत्वा तेसं तेसं किलेसानं तेन तेन मग्गेन पहानदस्सनं किलेसपटिपाटि न किलेसानं उप्पत्तिक्‍कमो इध देसनाक्‍कमो चाति दस्सेन्तो ‘‘अभिज्झा विसमलोभो’’तिआदिमाह। येन येन पन मग्गेन ये ये किलेसा पहीयन्ति मग्गानुपुब्बिया, तेन तेन मग्गेन तेसं तेसं किलेसानं पहानदस्सनं मग्गपटिपाटिया पहानदस्सनन्ति दस्सेन्तो ‘‘सोतापत्तिमग्गेना’’तिआदिमाह।

    72.Saṃkilesaṃdassetvāti saṃkiliṭṭhavattanidassanena saṅkhepena vuttaṃ saṃkilesaṃ vibhāgena dassetvā. Vodānaṃ dassentoti etthāpi eseva nayo. Evaṃ jānitvāti ‘‘abhijjhā visamalobho ekanteneva cittassa uppakkileso’’ti sabhāvato samudayato nirodhato nirodhūpāyato ca pubbabhāgapaññāya ceva heṭṭhimamaggadvayapaññāya ca jānitvā. Pajahatīti ettha accantappahānameva adhippetanti dassento ‘‘samucchedappahānavasena ariyamaggena pajahatī’’ti āha. Ariyamaggenāti anāgāmimaggena. Tena hi pahānaṃ idha sabbavāresu adhippetaṃ. Kilesapaṭipāṭi idha kilesānaṃ desanākkamo. Maggapaṭipāṭipana catunnaṃ ariyamaggānaṃ desanākkamopi tāya desanāya paṭipajjanakkamopi tāya paṭipattiyā uppattikkamopi. Tattha ye ye kilesā yena yena maggena pahīyanti, maggapaṭipāṭiṃ anoloketvā tesaṃ tesaṃ kilesānaṃ tena tena maggena pahānadassanaṃ kilesapaṭipāṭi na kilesānaṃ uppattikkamo idha desanākkamo cāti dassento ‘‘abhijjhā visamalobho’’tiādimāha. Yena yena pana maggena ye ye kilesā pahīyanti maggānupubbiyā, tena tena maggena tesaṃ tesaṃ kilesānaṃ pahānadassanaṃ maggapaṭipāṭiyā pahānadassananti dassento ‘‘sotāpattimaggenā’’tiādimāha.

    इमस्मिं पन ठानेति ‘‘स खो सो, भिक्खवे, भिक्खू’’तिआदिना आगतो इमस्मिं पहानवारे। इमे किलेसाति इमे यथावुत्ता किलेसा। सोतापत्तिमग्गवज्झा वा होन्तु सेसमग्गवज्झा वाहेट्ठा दस्सितमग्गपटिपाटिवसेन। तत्थ पन ये ततियमग्गवज्झा, तेसं अनागामिमग्गेनेव पहाने वत्तब्बं नत्थि, येसं पनेत्थ हेट्ठिममग्गवज्झानं इध सङ्गहे कारणं पच्छा वत्तुकामेन अग्गमग्गवज्झानं अनादियित्वा कस्मा ततियमग्गवज्झानमेव गहणं कतन्ति आह ‘‘अयमेत्थ पवेणिमग्गागतो सम्भवो’’ति, अयं इमस्स सुत्तस्स एतस्मिं ठाने आचरियपवेणिया कथामग्गो ततो आगतो अत्थसम्भवो अत्थतत्वन्ति अत्थो। तत्थ हेट्ठिममग्गवज्झानं इध सङ्गहे कारणं पच्छा वत्तुकामो अग्गमग्गवज्झानं अग्गहणे युत्तिं दस्सेन्तो ‘‘सो चा’’तिआदिमाह। तेनाति चतुत्थमग्गेन। सेसानन्ति ब्यापादादीनं । येपीति मक्खादिके सन्धायाह। तंसमुट्ठापकचित्तानन्ति तेसं मक्खादीनं समुट्ठापकचित्तुप्पादानं। तत्थ मक्ख-पळास-इस्सा-मच्छरिय-समुट्ठापकं पटिघद्वयचित्तं, विसेसतो पञ्‍चकामगुणलोभेन सठो मायावी च होति, पञ्‍चकामगुणिकरागो च अनागामिमग्गेनेव निरवसेसतो पहीयति, तस्मा वुत्तं ‘‘तंसमुट्ठापकचित्तानं अप्पहीनत्ता’’ति। तेपि सुप्पहीना होन्तीति सम्बन्धो। न्ति पठममग्गेनेव पहानं पुब्बापरेन न सन्धियति ‘‘यथोधि खो’’ति एत्थ ओधिवचनस्स मग्गत्तयवाचकत्ता। रतनत्तये अवेच्‍चप्पसादो नाम अरियकन्तसीलं विय सोतापन्‍नस्स अङ्गानि, ते च पहानतो पच्छा निद्दिट्ठा, तस्मा इध वुत्तप्पहानं विक्खम्भनपहानमेवाति केचि वदन्ति। तेसं इच्छामत्तमेव यथावुत्तपहानस्सेव वसेन अवेच्‍चप्पसादानं ओधिसो पहानस्स विभावितत्ता, स्वायमत्थो हेट्ठा युत्तितोपि पकासितोयेव।

    Imasmiṃ pana ṭhāneti ‘‘sa kho so, bhikkhave, bhikkhū’’tiādinā āgato imasmiṃ pahānavāre. Ime kilesāti ime yathāvuttā kilesā. Sotāpattimaggavajjhā vā hontu sesamaggavajjhā vāheṭṭhā dassitamaggapaṭipāṭivasena. Tattha pana ye tatiyamaggavajjhā, tesaṃ anāgāmimaggeneva pahāne vattabbaṃ natthi, yesaṃ panettha heṭṭhimamaggavajjhānaṃ idha saṅgahe kāraṇaṃ pacchā vattukāmena aggamaggavajjhānaṃ anādiyitvā kasmā tatiyamaggavajjhānameva gahaṇaṃ katanti āha ‘‘ayamettha paveṇimaggāgato sambhavo’’ti, ayaṃ imassa suttassa etasmiṃ ṭhāne ācariyapaveṇiyā kathāmaggo tato āgato atthasambhavo atthatatvanti attho. Tattha heṭṭhimamaggavajjhānaṃ idha saṅgahe kāraṇaṃ pacchā vattukāmo aggamaggavajjhānaṃ aggahaṇe yuttiṃ dassento ‘‘so cā’’tiādimāha. Tenāti catutthamaggena. Sesānanti byāpādādīnaṃ . Yepīti makkhādike sandhāyāha. Taṃsamuṭṭhāpakacittānanti tesaṃ makkhādīnaṃ samuṭṭhāpakacittuppādānaṃ. Tattha makkha-paḷāsa-issā-macchariya-samuṭṭhāpakaṃ paṭighadvayacittaṃ, visesato pañcakāmaguṇalobhena saṭho māyāvī ca hoti, pañcakāmaguṇikarāgo ca anāgāmimaggeneva niravasesato pahīyati, tasmā vuttaṃ ‘‘taṃsamuṭṭhāpakacittānaṃ appahīnattā’’ti. Tepi suppahīnā hontīti sambandho. Tanti paṭhamamaggeneva pahānaṃ pubbāparena na sandhiyati ‘‘yathodhi kho’’ti ettha odhivacanassa maggattayavācakattā. Ratanattaye aveccappasādo nāma ariyakantasīlaṃ viya sotāpannassa aṅgāni, te ca pahānato pacchā niddiṭṭhā, tasmā idha vuttappahānaṃ vikkhambhanapahānamevāti keci vadanti. Tesaṃ icchāmattameva yathāvuttapahānasseva vasena aveccappasādānaṃ odhiso pahānassa vibhāvitattā, svāyamattho heṭṭhā yuttitopi pakāsitoyeva.

    ७४. एकमेकेन पदेन योजेतब्बं, यतो एकमेकस्सपि उपक्‍किलेसस्स सभावादितो दस्सनं निय्यानमुखं होति, तथा चेव हेट्ठा संवण्णितं। अनागामिमग्गवसेन पहानं वत्वा पसादस्स उद्धटत्ता वुत्तं ‘‘अनागामिमग्गेन लोकुत्तरप्पसादो आगतो’’ति। यदि एवं कस्मा ‘‘लोकियो उप्पज्‍जती’’ति वुत्तन्ति? ‘‘इतिपि सो भगवा’’तिआदिनयप्पवत्तस्स लोकियत्ता। निब्बानारम्मणो एव हि लोकुत्तरो पसादो। ‘‘इतिपि सो भगवा’’तिआदिवचनेन लोकियं, अवेच्‍चप्पसादवचनेन लोकुत्तरन्ति लोकियलोकुत्तरमिस्सकं पसादं दस्सेन्तो। अवेच्‍च रतनत्तयगुणे याथावतो ञत्वा पसादो अवेच्‍चप्पसादो। सो पन यस्मा मग्गेनागतत्ता केनचि अकम्पनियो अप्पधंसियो च होति, तस्मा वुत्तं ‘‘अचलेन अच्‍चुतेना’’ति। तत्थ लोकुत्तरो सब्बसो बुद्धगुणादीसु सम्मोहं विद्धंसेन्तो तत्थ किच्‍चतो पवत्तति, इतरो आरम्मणवसेन ते आरब्भ। तं विधिन्ति तं तस्स उप्पन्‍नप्पकारं। अनुस्सतिट्ठानानीति अनुस्सतिकम्मट्ठानानि।

    74.Ekamekena padena yojetabbaṃ, yato ekamekassapi upakkilesassa sabhāvādito dassanaṃ niyyānamukhaṃ hoti, tathā ceva heṭṭhā saṃvaṇṇitaṃ. Anāgāmimaggavasena pahānaṃ vatvā pasādassa uddhaṭattā vuttaṃ ‘‘anāgāmimaggena lokuttarappasādo āgato’’ti. Yadi evaṃ kasmā ‘‘lokiyo uppajjatī’’ti vuttanti? ‘‘Itipi so bhagavā’’tiādinayappavattassa lokiyattā. Nibbānārammaṇo eva hi lokuttaro pasādo. ‘‘Itipi so bhagavā’’tiādivacanena lokiyaṃ, aveccappasādavacanena lokuttaranti lokiyalokuttaramissakaṃ pasādaṃ dassento. Avecca ratanattayaguṇe yāthāvato ñatvā pasādo aveccappasādo. So pana yasmā maggenāgatattā kenaci akampaniyo appadhaṃsiyo ca hoti, tasmā vuttaṃ ‘‘acalena accutenā’’ti. Tattha lokuttaro sabbaso buddhaguṇādīsu sammohaṃ viddhaṃsento tattha kiccato pavattati, itaro ārammaṇavasena te ārabbha. Taṃ vidhinti taṃ tassa uppannappakāraṃ. Anussatiṭṭhānānīti anussatikammaṭṭhānāni.

    ७५. सोमनस्सादीति आदि-सद्देन ञाणादीनि सङ्गण्हाति। चोरानं अभिण्हं सञ्‍चरणट्ठानताय पच्‍चन्तग्गहणं। पच्‍चवेक्खतोति ‘‘असुकस्मिञ्‍च ठाने इमे चिमे चोरा एवञ्‍च एवञ्‍च विनासिता’’ति पच्‍चवेक्खतो रञ्‍ञो विय

    75.Somanassādīti ādi-saddena ñāṇādīni saṅgaṇhāti. Corānaṃ abhiṇhaṃ sañcaraṇaṭṭhānatāya paccantaggahaṇaṃ. Paccavekkhatoti ‘‘asukasmiñca ṭhāne ime cime corā evañca evañca vināsitā’’ti paccavekkhato rañño viya.

    यो यो ओधि यथोधि। यथा-सद्दो ब्यापनिच्छायं, खो सद्दो अवधारणेति दस्सेन्तो ‘‘सकसकओधिवसेन चत्तमेव होती’’तिआदिमाह। तेन ‘‘वन्त’’न्तिआदीसुपि अवधारेतब्बन्ति दस्सेति। सकसकओधिवसेनाति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘द्वे ओधी’’तिआदि आरद्धं। तत्थ यंमग्गवज्झाति येन मग्गेन अनवसेसतो पहातब्बा। अनवसेसप्पहानवसेन हि तंतंमग्गवज्झानं किलेसानं तदञ्‍ञमग्गवज्झेहि असम्मिस्सता, अञ्‍ञथा ये सकसकओधिवसेन उपरिमग्गवज्झा, ते हेट्ठिममग्गेहि पहीनापायगमनीयादिसभावा एव तेहि पहीयन्तीति पहानवसेन सम्मिस्सा सियुं। तेन तेयेव पहीना होन्तीति एत्थापि एसेव नयो। ततुत्तरिपीति ततो पहाननिमित्तसोमनस्सुप्पत्तितो उद्धम्पि। पटिपक्खेसु ओधिसो पवत्तिकिच्‍चत्ता ओधीति हेट्ठा तयो मग्गा वुच्‍चन्तिते हीतिआदि वुत्तस्सेवत्थस्स विवरणं। इमस्स भिक्खुनोति अनागामिं सन्धायाह। तेन वुत्तं ‘‘हेट्ठामग्गत्तयेन चत्त’’न्ति।

    Yo yo odhi yathodhi. Yathā-saddo byāpanicchāyaṃ, kho saddo avadhāraṇeti dassento ‘‘sakasakaodhivasena cattameva hotī’’tiādimāha. Tena ‘‘vanta’’ntiādīsupi avadhāretabbanti dasseti. Sakasakaodhivasenāti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘dve odhī’’tiādi āraddhaṃ. Tattha yaṃmaggavajjhāti yena maggena anavasesato pahātabbā. Anavasesappahānavasena hi taṃtaṃmaggavajjhānaṃ kilesānaṃ tadaññamaggavajjhehi asammissatā, aññathā ye sakasakaodhivasena uparimaggavajjhā, te heṭṭhimamaggehi pahīnāpāyagamanīyādisabhāvā eva tehi pahīyantīti pahānavasena sammissā siyuṃ. Tena teyeva pahīnā hontīti etthāpi eseva nayo. Tatuttaripīti tato pahānanimittasomanassuppattito uddhampi. Paṭipakkhesu odhiso pavattikiccattā odhīti heṭṭhā tayo maggā vuccanti. Te hītiādi vuttassevatthassa vivaraṇaṃ. Imassa bhikkhunoti anāgāmiṃ sandhāyāha. Tena vuttaṃ ‘‘heṭṭhāmaggattayena catta’’nti.

    केचि चत्तम्पि गण्हन्ति, नयिदमेवन्ति दस्सनत्थं ‘‘वन्त’’न्ति वुत्तं। न हि यं येन वन्तं, सो पुन तं आदियति। तेनाह ‘‘अनादियनभावदस्सनवसेना’’ति। वन्तम्पि किञ्‍चि ससन्ततिलग्गं सिया, नयिदमेवन्ति दस्सनत्थं ‘‘मुत्त’’न्ति वुत्तं। तेनाह ‘‘सन्ततितो विनिमोचनवसेना’’ति। मुत्तम्पि किञ्‍चि मुत्तबन्धना विय फलं कुहिञ्‍चि तिट्ठति, न एवमिदन्ति दस्सनत्थं ‘‘पहीन’’न्ति वुत्तं। तेनाह ‘‘क्‍वचि अनवट्ठानदस्सनवसेना’’ति। यथा किञ्‍चि दुन्‍निस्सट्ठं पुन आदाय सम्मदेव निस्सट्ठं पटिनिस्सट्ठन्ति वुच्‍चति, एवं विपस्सनाय निस्सट्ठं आदिन्‍नसदिसं मग्गेन पहीनं पटिनिस्सट्ठं नाम होतीति दस्सनत्थं ‘‘पटिनिस्सट्ठ’’न्ति वुत्तं। तेनाह ‘‘आदिन्‍नपुब्बस्स पटिनिस्सग्गदस्सनवसेना’’ति। न कापुरिसेन विय परम्मुखेन निस्सट्ठं , अथ खो अभिमुखेनेव निस्सट्ठन्ति दस्सनत्थं ‘‘पटिनिस्सट्ठ’’न्ति वुत्तं। तेनाह ‘‘पटिमुखं वा’’तिआदि। उपगन्तब्बतोति अत्तनो हितसुखं पच्‍चासीसन्तेन एकन्तेन अधिगन्तब्बतो। धारणतोति तंसमङ्गीनं अपायपाततो सन्धारणेन। गन्थो ‘‘वेदो’’ति वुच्‍चति ‘‘विदन्ति एतेना’’ति, वेदेहि ञाणेहि गतो पटिपन्‍नोति वेदगूअभिजञ्‍ञाति जानेय्य। वेदजाताति उप्पन्‍नसोमनस्सा। ञाणं ‘‘वेदो’’ति वुच्‍चति ‘‘वेदितब्बं वेदेती’’ति। सोमनस्सं ‘‘वेदो’’ति वुच्‍चति आरम्मणरसं विन्दति अनुभवतीति।

    Keci cattampi gaṇhanti, nayidamevanti dassanatthaṃ ‘‘vanta’’nti vuttaṃ. Na hi yaṃ yena vantaṃ, so puna taṃ ādiyati. Tenāha ‘‘anādiyanabhāvadassanavasenā’’ti. Vantampi kiñci sasantatilaggaṃ siyā, nayidamevanti dassanatthaṃ ‘‘mutta’’nti vuttaṃ. Tenāha ‘‘santatito vinimocanavasenā’’ti. Muttampi kiñci muttabandhanā viya phalaṃ kuhiñci tiṭṭhati, na evamidanti dassanatthaṃ ‘‘pahīna’’nti vuttaṃ. Tenāha ‘‘kvaci anavaṭṭhānadassanavasenā’’ti. Yathā kiñci dunnissaṭṭhaṃ puna ādāya sammadeva nissaṭṭhaṃ paṭinissaṭṭhanti vuccati, evaṃ vipassanāya nissaṭṭhaṃ ādinnasadisaṃ maggena pahīnaṃ paṭinissaṭṭhaṃ nāma hotīti dassanatthaṃ ‘‘paṭinissaṭṭha’’nti vuttaṃ. Tenāha ‘‘ādinnapubbassa paṭinissaggadassanavasenā’’ti. Na kāpurisena viya parammukhena nissaṭṭhaṃ , atha kho abhimukheneva nissaṭṭhanti dassanatthaṃ ‘‘paṭinissaṭṭha’’nti vuttaṃ. Tenāha ‘‘paṭimukhaṃ vā’’tiādi. Upagantabbatoti attano hitasukhaṃ paccāsīsantena ekantena adhigantabbato. Dhāraṇatoti taṃsamaṅgīnaṃ apāyapātato sandhāraṇena. Gantho‘‘vedo’’ti vuccati ‘‘vidanti etenā’’ti, vedehi ñāṇehi gato paṭipannoti vedagū. Abhijaññāti jāneyya. Vedajātāti uppannasomanassā. Ñāṇaṃ ‘‘vedo’’ti vuccati ‘‘veditabbaṃ vedetī’’ti. Somanassaṃ ‘‘vedo’’ti vuccati ārammaṇarasaṃ vindati anubhavatīti.

    उप्पन्‍नन्ति अवेच्‍चप्पसादं निस्साय उप्पन्‍नं। वुत्तप्पकारमेव वेदन्ति ‘‘सोमनस्सं सोमनस्समयञाणञ्‍चा’’ति एवं वुत्तप्पकारमेव। अत्थवेदन्ति अत्थे हेतुफले वेदं। धम्मवेदन्ति धम्मे हेतुम्हि वेदं। तेनाह ‘‘अवेच्‍चप्पसादस्स हेतु’’न्तिआदि। इध धम्मत्थसद्दा हेतुफलपरियायाति इममत्थं पाळिया एव दस्सेतुं ‘‘वुत्तञ्हेत’’न्तिआदि वुत्तं। तमेव अत्थञ्‍च धम्मञ्‍चाति अत्थो धम्मोति च वुत्तं अवेच्‍चप्पसादनिमित्तं यथावुत्तं किलेसप्पहानञ्‍च। अत्थधम्मानिसंसभूतं वेदन्ति यथावुत्तअत्थधम्मानिसंसभूतं सोमनस्समयञाणसङ्खातं वेदञ्‍च। पामोज्‍जन्ति तरुणपीतिं आह। पच्‍चवेक्खणाकारप्पवत्तेनाति एतेन पच्‍चवेक्खणा एवेत्थ अनवज्‍जसभावताय धम्मोति वुत्तोति दट्ठब्बं। पीति जायतीति परप्पच्‍चयं बलवपीतिमाह। पीणितमनस्साति पस्सद्धिआवहेहि उळारेहि पीतिवेगेहि तित्तचित्तस्स। कायोति नामकायो। वूपसन्तदरथोति किलेसपरिळाहानं दूरीभावेन सुट्ठु उपसन्तदरथो। पच्‍चवेक्खणहेतुकं चित्तस्स समाधानं इध अधिप्पेतन्ति आह ‘‘अप्पितं विय अचलं तिट्ठती’’ति।

    Uppannanti aveccappasādaṃ nissāya uppannaṃ. Vuttappakārameva vedanti ‘‘somanassaṃ somanassamayañāṇañcā’’ti evaṃ vuttappakārameva. Atthavedanti atthe hetuphale vedaṃ. Dhammavedanti dhamme hetumhi vedaṃ. Tenāha ‘‘aveccappasādassa hetu’’ntiādi. Idha dhammatthasaddā hetuphalapariyāyāti imamatthaṃ pāḷiyā eva dassetuṃ ‘‘vuttañheta’’ntiādi vuttaṃ. Tameva atthañca dhammañcāti attho dhammoti ca vuttaṃ aveccappasādanimittaṃ yathāvuttaṃ kilesappahānañca. Atthadhammānisaṃsabhūtaṃ vedanti yathāvuttaatthadhammānisaṃsabhūtaṃ somanassamayañāṇasaṅkhātaṃ vedañca. Pāmojjanti taruṇapītiṃ āha. Paccavekkhaṇākārappavattenāti etena paccavekkhaṇā evettha anavajjasabhāvatāya dhammoti vuttoti daṭṭhabbaṃ. Pīti jāyatīti parappaccayaṃ balavapītimāha. Pīṇitamanassāti passaddhiāvahehi uḷārehi pītivegehi tittacittassa. Kāyoti nāmakāyo. Vūpasantadarathoti kilesapariḷāhānaṃ dūrībhāvena suṭṭhu upasantadaratho. Paccavekkhaṇahetukaṃ cittassa samādhānaṃ idha adhippetanti āha ‘‘appitaṃ viya acalaṃ tiṭṭhatī’’ti.

    ७६. कामं ‘‘बुद्धे अवेच्‍चप्पसादेन समन्‍नागतोम्हि, धम्मे सङ्घे अवेच्‍चप्पसादेन समन्‍नागतोम्ही’’ति इदम्पि तस्सा पच्‍चवेक्खणाय पवत्तिआकारपकासनमेव, इदं पन विसेसतो रतनत्तये उप्पन्‍नसोमनस्सादिप्पकासनपदं। ‘‘यथोधि खो पना’’ति इदम्पि सविसेसं पच्‍चवेक्खणाकारप्पकासनपदन्ति अधिप्पायेन ‘‘इदानि यथोधि…पे॰… पकासेत्वा’’ति वुत्तं। चत्तारोपि पन वारा पच्‍चवेक्खणाकारप्पकासनवसेन चेव सोमनस्सादिआनिसंसदस्सनवसेन च वुत्ताति सक्‍का विञ्‍ञातुं उभयत्थापि उभयस्स वुत्तत्ता। यदिपि अरियमग्गो एकचित्तक्खणिको न पुन उप्पज्‍जति, पटिपक्खस्स पन तेन सुप्पहीनत्ता तंसमङ्गी अपरिहानधम्मो तंसीलादिभावेनेव वुच्‍चतीति आह ‘‘तस्स अनागामिमग्गसम्पयुत्तं सीलक्खन्धं दस्सेती’’तिआदि। ‘‘एवंधम्मा ते भगवन्तो अहेसु’’न्तिआदीसु (दी॰ नि॰ २.१३; म॰ नि॰ ३.१९७-१९८; सं॰ नि॰ ५.३७८) विय इध धम्म-सद्दो समाधिपरियायोति आह ‘‘समाधिक्खन्धं पञ्‍ञाक्खन्धञ्‍च दस्सेती’’ति। तथा हि सो सम्पयुत्तधम्मे एकारम्मणे अविक्खिपमाने अविप्पकिण्णे अविसटे कत्वा समं, सम्मा च आदहन्तो तथा ते धारेतीति च वत्तब्बतं अरहतीति धम्मोति च वुच्‍चति। अनेकरूपानन्ति अनेकप्पकारानं। अन्तरायो नाम अप्पटिलद्धस्स वा अलब्भनवसेन, पटिलद्धस्स वा परिहानवसेन, तदुभयम्पि इध नत्थीति दस्सेन्तो ‘‘मग्गस्स वा’’तिआदिमाह। नेवस्स तं होति अन्तरायायाति तस्स अनागामिनो पिण्डपातभोजनं नेव होति अन्तरायाय उक्‍कंसगताय पच्‍चवेक्खणाय पच्‍चवेक्खित्वा परिभुञ्‍जनतो। तञ्‍चस्सा उक्‍कंसगमनं हतपटिपक्खत्ताति दस्सेन्तो ‘‘मग्गेन विसुद्धचित्तत्ता’’ति आह।

    76. Kāmaṃ ‘‘buddhe aveccappasādena samannāgatomhi, dhamme saṅghe aveccappasādena samannāgatomhī’’ti idampi tassā paccavekkhaṇāya pavattiākārapakāsanameva, idaṃ pana visesato ratanattaye uppannasomanassādippakāsanapadaṃ. ‘‘Yathodhi kho panā’’ti idampi savisesaṃ paccavekkhaṇākārappakāsanapadanti adhippāyena ‘‘idāni yathodhi…pe… pakāsetvā’’ti vuttaṃ. Cattāropi pana vārā paccavekkhaṇākārappakāsanavasena ceva somanassādiānisaṃsadassanavasena ca vuttāti sakkā viññātuṃ ubhayatthāpi ubhayassa vuttattā. Yadipi ariyamaggo ekacittakkhaṇiko na puna uppajjati, paṭipakkhassa pana tena suppahīnattā taṃsamaṅgī aparihānadhammo taṃsīlādibhāveneva vuccatīti āha ‘‘tassa anāgāmimaggasampayuttaṃ sīlakkhandhaṃ dassetī’’tiādi. ‘‘Evaṃdhammā te bhagavanto ahesu’’ntiādīsu (dī. ni. 2.13; ma. ni. 3.197-198; saṃ. ni. 5.378) viya idha dhamma-saddo samādhipariyāyoti āha ‘‘samādhikkhandhaṃ paññākkhandhañca dassetī’’ti. Tathā hi so sampayuttadhamme ekārammaṇe avikkhipamāne avippakiṇṇe avisaṭe katvā samaṃ, sammā ca ādahanto tathā te dhāretīti ca vattabbataṃ arahatīti dhammoti ca vuccati. Anekarūpānanti anekappakārānaṃ. Antarāyo nāma appaṭiladdhassa vā alabbhanavasena, paṭiladdhassa vā parihānavasena, tadubhayampi idha natthīti dassento ‘‘maggassa vā’’tiādimāha. Nevassa taṃ hoti antarāyāyāti tassa anāgāmino piṇḍapātabhojanaṃ neva hoti antarāyāya ukkaṃsagatāya paccavekkhaṇāya paccavekkhitvā paribhuñjanato. Tañcassā ukkaṃsagamanaṃ hatapaṭipakkhattāti dassento ‘‘maggena visuddhacittattā’’ti āha.

    एत्थाति एतस्मिं अन्तरायाभावे। एतदेव विसुद्धचित्तत्तमेव कारणं। एत्थ च ‘‘नेवस्स तं होति अन्तरायाया’’ति इमिना हेट्ठा वुत्तप्पहानं अनागामिमग्गेनेवाति सिद्धं होति। अनागामिनो हि सब्बसो कामरागो पहीनो होति, रसतण्हाय अभावतो तादिसपिण्डपातपरिभोगो अग्गमग्गाधिगमे कथञ्‍चिपि अन्तरायाय न होतीति। ‘‘सेय्यथापि, भिक्खवे, वत्थ’’न्ति वदन्तो भगवाआदिम्हि अत्तना उपनीतवत्थूपमं अनुसन्धेति। उदकस्स अच्छभावो पङ्कसेवालपणकादिमलाभावेन पसन्‍नताय, तब्बिपरियायतो बहलताति आह ‘‘अच्छन्ति विप्पसन्‍न’’न्ति। वण्णनिभाय विगतसंकिलेसताय समुज्‍जलनं पभस्सरताय वत्थस्स, तं परियोदातन्ति वत्तब्बतं लभतीति आह ‘‘परियोदातं पभस्सरताया’’ति। उक्‍कं बन्धेय्याति अङ्गारकपल्‍लं यथा दारुघटिकङ्गारादिकेन न भिज्‍जति, एवं तनुमत्तिकालेपादिना बन्धेय्य। मेघपटलतो वेरम्भवातधारासङ्घट्टनतो विज्‍जुता विय केवलं वातधारासङ्घट्टनजनिता पभा उक्‍कापभा, सा पन यस्मा द्विन्‍नं वातधारानं वेगसम्भूतसङ्घट्टनहेतुका, तस्मा कारणवसेन ‘‘वातवेगो उक्‍का’’ति वुत्तं।

    Etthāti etasmiṃ antarāyābhāve. Etadeva visuddhacittattameva kāraṇaṃ. Ettha ca ‘‘nevassa taṃ hoti antarāyāyā’’ti iminā heṭṭhā vuttappahānaṃ anāgāmimaggenevāti siddhaṃ hoti. Anāgāmino hi sabbaso kāmarāgo pahīno hoti, rasataṇhāya abhāvato tādisapiṇḍapātaparibhogo aggamaggādhigame kathañcipi antarāyāya na hotīti. ‘‘Seyyathāpi, bhikkhave, vattha’’nti vadanto bhagavāādimhi attanā upanītavatthūpamaṃ anusandheti. Udakassa acchabhāvo paṅkasevālapaṇakādimalābhāvena pasannatāya, tabbipariyāyato bahalatāti āha ‘‘acchanti vippasanna’’nti. Vaṇṇanibhāya vigatasaṃkilesatāya samujjalanaṃ pabhassaratāya vatthassa, taṃ pariyodātanti vattabbataṃ labhatīti āha ‘‘pariyodātaṃ pabhassaratāyā’’ti. Ukkaṃ bandheyyāti aṅgārakapallaṃ yathā dārughaṭikaṅgārādikena na bhijjati, evaṃ tanumattikālepādinā bandheyya. Meghapaṭalato verambhavātadhārāsaṅghaṭṭanato vijjutā viya kevalaṃ vātadhārāsaṅghaṭṭanajanitā pabhā ukkāpabhā, sā pana yasmā dvinnaṃ vātadhārānaṃ vegasambhūtasaṅghaṭṭanahetukā, tasmā kāraṇavasena ‘‘vātavego ukkā’’ti vuttaṃ.

    ७७. यथानुसन्धिवसेनातिआदिम्हि उट्ठितदेसनाय अनुरूपा अनुसन्धि यथानुसन्धि, तस्सा वसेन। ब्यतिरेकदस्सनं विय हि साधेतब्बस्स आदिम्हि उट्ठितदेसनाय पटिपक्खदस्सनम्पि अनुरूपदेसनाव सम्मदेव पतिट्ठापनभावतो, यथा तं आवत्तहारयोजनायं विसभागधम्मावत्तन्ति दट्ठब्बं। ‘‘यथानुसन्धिवसेन देसना आगता’’ति सङ्खेपतो वुत्तमत्थं वित्थारेन्तो तप्पसङ्गेन इतरेपि अनुसन्धी दस्सेतुं ‘‘तयो ही’’तिआदिमाह। बहिद्धाति बाहिरेसु वत्थूसु। असति परितस्सनाति तण्हादिट्ठिपरितस्सनाभावो। विस्सज्‍जितसुत्तवसेनाति ‘‘इध भिक्खु एकच्‍चस्सा’’तिआदिना (म॰ नि॰ १.२४२) विस्सज्‍जितसुत्तवसेन। येन धम्मेनाति सीलादिवोदानधम्मेसु अक्खन्तियादिसंकिलेसधम्मेसु च येन येन धम्मेन। छ अभिञ्‍ञा आगताति इमिना ‘‘अनुरूपधम्मवसेन वा’’ति वुत्तविकप्पं दस्सेति, सेसेहि ‘‘पटिपक्खवसेन वा’’ति वुत्तविकप्पं। अक्खन्तिया हि ककचूपमोवादो (म॰ नि॰ १.२२२) पटिपक्खो, तथा दिट्ठिया ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति एवं पटिभागा सुञ्‍ञताकारेन। सेसद्वयेपि एसेव नयो। ‘‘चित्ते संकिलिट्ठे दुग्गति पाटिकङ्खा’’ति (म॰ नि॰ १.७०) हेट्ठा किलेसदेसना आगता। सब्बोति अनवसेसो। सब्बाकारेनाति आदीनवानिसंसपच्‍चवेक्खणपुग्गलदोसजाननादिना सब्बप्पकारेन।

    77.Yathānusandhivasenātiādimhi uṭṭhitadesanāya anurūpā anusandhi yathānusandhi, tassā vasena. Byatirekadassanaṃ viya hi sādhetabbassa ādimhi uṭṭhitadesanāya paṭipakkhadassanampi anurūpadesanāva sammadeva patiṭṭhāpanabhāvato, yathā taṃ āvattahārayojanāyaṃ visabhāgadhammāvattanti daṭṭhabbaṃ. ‘‘Yathānusandhivasena desanā āgatā’’ti saṅkhepato vuttamatthaṃ vitthārento tappasaṅgena itarepi anusandhī dassetuṃ ‘‘tayo hī’’tiādimāha. Bahiddhāti bāhiresu vatthūsu. Asati paritassanāti taṇhādiṭṭhiparitassanābhāvo. Vissajjitasuttavasenāti ‘‘idha bhikkhu ekaccassā’’tiādinā (ma. ni. 1.242) vissajjitasuttavasena. Yena dhammenāti sīlādivodānadhammesu akkhantiyādisaṃkilesadhammesu ca yena yena dhammena. Cha abhiññā āgatāti iminā ‘‘anurūpadhammavasena vā’’ti vuttavikappaṃ dasseti, sesehi ‘‘paṭipakkhavasena vā’’ti vuttavikappaṃ. Akkhantiyā hi kakacūpamovādo (ma. ni. 1.222) paṭipakkho, tathā diṭṭhiyā ‘‘netaṃ mama, nesohamasmi, na meso attā’’ti evaṃ paṭibhāgā suññatākārena. Sesadvayepi eseva nayo. ‘‘Citte saṃkiliṭṭhe duggati pāṭikaṅkhā’’ti (ma. ni. 1.70) heṭṭhā kilesadesanā āgatā. Sabboti anavaseso. Sabbākārenāti ādīnavānisaṃsapaccavekkhaṇapuggaladosajānanādinā sabbappakārena.

    ७८. ‘‘मेत्ता भावेतब्बा ब्यापादस्स पहानाया’’तिआदिवचनतो (अ॰ नि॰ ९.१) मेत्तादयो ब्यापादविहेसारतिरागानं पटिपक्खा। यस्मा ‘‘सो अत्थी’’तिआदिना भगवता अनागामिनो अग्गमग्गाधिगमनं चतुसच्‍चकम्मट्ठानं मत्थकं पापेत्वा कथितं, तस्मा तं दस्सेन्तो ‘‘इदानिस्सा’’तिआदिमाह।

    78. ‘‘Mettā bhāvetabbā byāpādassa pahānāyā’’tiādivacanato (a. ni. 9.1) mettādayo byāpādavihesāratirāgānaṃ paṭipakkhā. Yasmā ‘‘so atthī’’tiādinā bhagavatā anāgāmino aggamaggādhigamanaṃ catusaccakammaṭṭhānaṃ matthakaṃ pāpetvā kathitaṃ, tasmā taṃ dassento ‘‘idānissā’’tiādimāha.

    ब्रह्मविहारधम्मेति ब्रह्मविहारे चेव ब्रह्मविहारसहगतधम्मे च। तेनाह ‘‘नामवसेना’’ति। ववत्थपेत्वाति आनेत्वा सम्बन्धितब्बं। नामन्तिपि हि ईदिसेसु ठानेसु चत्तारो अरूपिनो खन्धा वुच्‍चन्ति। इमिना नयेनाति एतेन भूतनिस्सितानं सेसुपादायधम्मानं सब्बेसम्पि पहातब्बतण्हावज्‍जानं तेभूमकधम्मानं परिग्गहविधिं उल्‍लिङ्गेति। सभावतो विज्‍जमानं तं अत्तपच्‍चक्खं कत्वा ञाणेन याथावतो पटिविज्झियमानतं उपादाय ‘‘अत्थि इद’’न्ति यथाववत्थापितं नामरूपं। तेनेवाह ‘‘एत्तावतानेन दुक्खसच्‍चववत्थानं कतं होती’’ति। सावधारणञ्‍चेतं वचनं, लोकसमञ्‍ञासिद्धं सत्तइत्थिपुरिसादि विय, इतो बाहिरकपरिकप्पितं पकतिआदि द्रब्यादि जीवादि कायादि विय च न परमत्थतो नत्थि, अत्थेवाति वुत्तं होति। पजानातीति पुब्बभागे ताव लक्खणरसादिवसेन चेव पटिग्गहविभागवसेन च पकारतो जानाति, अपरभागे पन परिञ्‍ञाभिसमयवसेन पटिविज्झन्तो जानाति। एकन्तहीना नाम अकुसलधम्मा सम्पति आयतिञ्‍च दुक्खमूलत्ता, तत्थापि विसेसतो तण्हाति आह ‘‘दुक्खस्स समुदयं पटिविज्झन्तो अत्थि हीनन्ति पजानाती’’ति। अत्तनो पच्‍चयेहि पधानभावं नीतत्ता पणीतन्ति इमिना अत्थेन अरियमग्गोव ‘‘पणीत’’न्ति वुच्‍चतीति आह ‘‘पहानुपायं विचिनन्तो अत्थि पणीतन्ति पजानाती’’ति। ‘‘उत्तमट्ठेन च पणीत’’न्ति वुच्‍चमाने निरोधसच्‍चस्सपि सङ्गहो सिया, तस्स पन पदन्तरेन सङ्गहितत्ता वुत्तनयेनेवेत्थ अत्थो वेदितब्बो। अप्पमञ्‍ञामुखेन विपस्सनाभिनिवेसस्सेव कतत्ता ‘‘ब्रह्मविहारसञ्‍ञागतस्सा’’ति वुत्तं। ‘‘सब्बस्सपि तेभूमकस्स सञ्‍ञागतस्सा’’ति वत्तुं वट्टतियेव। न चेत्थ असङ्गहो तस्सापि सञ्‍ञाय आगतभावतो। लोकं उत्तरित्वा समतिक्‍कमित्वा निस्सरित्वा विसंयुत्तं हुत्वा ठितत्ता वुत्तं ‘‘उत्तरि निस्सरणं निब्बान’’न्ति।

    Brahmavihāradhammeti brahmavihāre ceva brahmavihārasahagatadhamme ca. Tenāha ‘‘nāmavasenā’’ti. Vavatthapetvāti ānetvā sambandhitabbaṃ. Nāmantipi hi īdisesu ṭhānesu cattāro arūpino khandhā vuccanti. Iminā nayenāti etena bhūtanissitānaṃ sesupādāyadhammānaṃ sabbesampi pahātabbataṇhāvajjānaṃ tebhūmakadhammānaṃ pariggahavidhiṃ ulliṅgeti. Sabhāvato vijjamānaṃ taṃ attapaccakkhaṃ katvā ñāṇena yāthāvato paṭivijjhiyamānataṃ upādāya ‘‘atthi ida’’nti yathāvavatthāpitaṃ nāmarūpaṃ. Tenevāha ‘‘ettāvatānena dukkhasaccavavatthānaṃ kataṃ hotī’’ti. Sāvadhāraṇañcetaṃ vacanaṃ, lokasamaññāsiddhaṃ sattaitthipurisādi viya, ito bāhirakaparikappitaṃ pakatiādi drabyādi jīvādi kāyādi viya ca na paramatthato natthi, atthevāti vuttaṃ hoti. Pajānātīti pubbabhāge tāva lakkhaṇarasādivasena ceva paṭiggahavibhāgavasena ca pakārato jānāti, aparabhāge pana pariññābhisamayavasena paṭivijjhanto jānāti. Ekantahīnā nāma akusaladhammā sampati āyatiñca dukkhamūlattā, tatthāpi visesato taṇhāti āha ‘‘dukkhassa samudayaṃ paṭivijjhanto atthi hīnantipajānātī’’ti. Attano paccayehi padhānabhāvaṃ nītattā paṇītanti iminā atthena ariyamaggova ‘‘paṇīta’’nti vuccatīti āha ‘‘pahānupāyaṃ vicinanto atthi paṇītanti pajānātī’’ti. ‘‘Uttamaṭṭhena ca paṇīta’’nti vuccamāne nirodhasaccassapi saṅgaho siyā, tassa pana padantarena saṅgahitattā vuttanayenevettha attho veditabbo. Appamaññāmukhena vipassanābhinivesasseva katattā ‘‘brahmavihārasaññāgatassā’’ti vuttaṃ. ‘‘Sabbassapi tebhūmakassa saññāgatassā’’ti vattuṃ vaṭṭatiyeva. Na cettha asaṅgaho tassāpi saññāya āgatabhāvato. Lokaṃ uttaritvā samatikkamitvā nissaritvā visaṃyuttaṃ hutvā ṭhitattā vuttaṃ ‘‘uttari nissaraṇaṃ nibbāna’’nti.

    चतूहि आकारेहीति ‘‘अत्थि हीन’’न्तिआदीहि चतूहि पकारेहि। अन्वयञाणताय अनुबोधभूताय विपस्सनापञ्‍ञाय जाननत्थो धम्मञाणताय पटिवेधभूताय मग्गपञ्‍ञाय दस्सनत्थो सभावसिद्धोति दस्सेन्तो ‘‘विपस्सनापञ्‍ञाय चत्तारि सच्‍चानि जाननतो मग्गपञ्‍ञाय पस्सतो’’ति वुत्तं। भयभेरवे वुत्तनयेनेवाति भयभेरवसुत्तवण्णनायं अत्तना वुत्तअत्थवचनत्थपाठेन इध पाठस्स सदिसत्ता अतिदिसन्तो ‘‘कामासवापि…पे॰… पजानाती’’ति आह। एत्थ च यस्मा ‘‘कामासवापि चित्तं विमुच्‍चति…पे॰… अविज्‍जासवापि चित्तं विमुच्‍चती’’ति ‘‘खीणा जाती’’तिआदीनि वदता भगवता चतुत्थमग्गो निद्दिट्ठो, तस्मा यं हेट्ठा अट्ठकथायं वुत्तं ‘‘सो च उपरि चतुत्थमग्गस्सेव निद्दिट्ठत्ता युज्‍जती’’ति, तं सुवुत्तमेवाति दट्ठब्बं।

    Catūhiākārehīti ‘‘atthi hīna’’ntiādīhi catūhi pakārehi. Anvayañāṇatāya anubodhabhūtāya vipassanāpaññāya jānanattho dhammañāṇatāya paṭivedhabhūtāya maggapaññāya dassanattho sabhāvasiddhoti dassento ‘‘vipassanāpaññāya cattāri saccāni jānanato maggapaññāya passato’’ti vuttaṃ. Bhayabherave vuttanayenevāti bhayabheravasuttavaṇṇanāyaṃ attanā vuttaatthavacanatthapāṭhena idha pāṭhassa sadisattā atidisanto ‘‘kāmāsavāpi…pe… pajānātī’’ti āha. Ettha ca yasmā ‘‘kāmāsavāpi cittaṃ vimuccati…pe… avijjāsavāpi cittaṃ vimuccatī’’ti ‘‘khīṇā jātī’’tiādīni vadatā bhagavatā catutthamaggo niddiṭṭho, tasmā yaṃ heṭṭhā aṭṭhakathāyaṃ vuttaṃ ‘‘so ca upari catutthamaggasseva niddiṭṭhattā yujjatī’’ti, taṃ suvuttamevāti daṭṭhabbaṃ.

    तस्स चोदनत्थायाति तस्स ब्राह्मणस्स भगवा अत्तनो चोदनत्थाय ‘‘पुच्छ मं त्वं ब्राह्मण यदेत्थ तया मनसाभिसमीहित’’न्ति चोदनाय, ओकासदानत्थायाति अधिप्पायो। देसनासन्‍निस्सयो ब्राह्मणस्स तथारूपो एत्थ अज्झासयोपि नत्थीति यथावुत्तअनुसन्धित्तयविनिमुत्तत्ता ‘‘पाटियेक्‍कं अनुसन्धिं आहा’’ति वुत्तं। चित्तगतत्ता अब्भन्तरेनकिलेसवुट्ठानसिनानेनाति किलेसमलपवाहनेन रागपरिळाहादिवूपसमकरेन च अट्ठङ्गिकअरियमग्गसलिलसिनानेन।

    Tassa codanatthāyāti tassa brāhmaṇassa bhagavā attano codanatthāya ‘‘puccha maṃ tvaṃ brāhmaṇa yadettha tayā manasābhisamīhita’’nti codanāya, okāsadānatthāyāti adhippāyo. Desanāsannissayo brāhmaṇassa tathārūpo ettha ajjhāsayopi natthīti yathāvuttaanusandhittayavinimuttattā ‘‘pāṭiyekkaṃ anusandhiṃ āhā’’ti vuttaṃ. Cittagatattā abbhantarena. Kilesavuṭṭhānasinānenāti kilesamalapavāhanena rāgapariḷāhādivūpasamakarena ca aṭṭhaṅgikaariyamaggasalilasinānena.

    ७९. धम्मसभामण्डपं तावदेव उपगतत्ता बाहुका नदितो आगतं विय मञ्‍ञमानो। अरियफलमद्दनचुण्णादयो तेलसिनेहस्स विवेचनेन । लूखभावो लोकं, तं एतिस्सा अत्थीति लोकाति सम्मता। लोक्खसम्मतग्गहणेन ‘‘तथा सा नदी लोके पाकटा’’ति एवं पवत्तं अत्तनो मिच्छागाहं दीपेति। तेनाह ‘‘विसुद्धभावं देतीति एवं सम्मता’’ति। पापपवाहनेन सम्परायिकादिसम्पत्तिआवहतो लोकस्स हिता लोक्या। लोक्याति सम्मताति सब्बं पुरिमसदिसं। तेनाह ‘‘सेट्ठं लोकं गमयतीति एवं सम्मता’’ति। पुञ्‍ञसम्मताति पुज्‍जभवफलनिब्बत्तनेन सत्तानं पुननेन विसोधनेन पुञ्‍ञाति सम्मता। तदत्थदीपनत्थमेवाति तस्सा पुब्बे आगतदेसनाय अत्थदीपनत्थमेव। वुत्तस्सेवत्थस्स पुन दीपनं किमत्थियन्ति आह ‘‘गाथारुचिकान’’न्ति। चुण्णिकवचनं असम्भावेन्ता तथा च वुत्ते अत्थमबुज्झनका पज्‍जवचनं सम्भावेन्ता तथा च वुत्ते बुज्झनका गाथारुचिका। विसेसत्थदीपनत्थन्ति विसिट्ठदीपनत्थं, पुरिमदेसनाय अञ्‍ञदीपनत्थन्ति अत्थो।

    79. Dhammasabhāmaṇḍapaṃ tāvadeva upagatattā bāhukā nadito āgataṃ viya maññamāno. Ariyaphalamaddanacuṇṇādayo telasinehassa vivecanena . Lūkhabhāvo lokaṃ, taṃ etissā atthīti lokāti sammatā. Lokkhasammataggahaṇena ‘‘tathā sā nadī loke pākaṭā’’ti evaṃ pavattaṃ attano micchāgāhaṃ dīpeti. Tenāha ‘‘visuddhabhāvaṃ detīti evaṃ sammatā’’ti. Pāpapavāhanena samparāyikādisampattiāvahato lokassa hitā lokyā. Lokyāti sammatāti sabbaṃ purimasadisaṃ. Tenāha ‘‘seṭṭhaṃ lokaṃ gamayatīti evaṃ sammatā’’ti. Puññasammatāti pujjabhavaphalanibbattanena sattānaṃ punanena visodhanena puññāti sammatā. Tadatthadīpanatthamevāti tassā pubbe āgatadesanāya atthadīpanatthameva. Vuttassevatthassa puna dīpanaṃ kimatthiyanti āha ‘‘gāthārucikāna’’nti. Cuṇṇikavacanaṃ asambhāventā tathā ca vutte atthamabujjhanakā pajjavacanaṃ sambhāventā tathā ca vutte bujjhanakā gāthārucikā. Visesatthadīpanatthanti visiṭṭhadīpanatthaṃ, purimadesanāya aññadīpanatthanti attho.

    ‘‘गच्छति पन भवं गोतमो बाहुकं नदिं सिनायितु’’न्ति (म॰ नि॰ १.७८) हेट्ठा वुत्तत्ता बाहुकन्ति इदमेव एत्थ तदत्थदीपकंसेसानि अधिकक्‍कादिवचनानि ततो विसिट्ठस्स अत्थस्स बोधनतो विसेसत्थदीपकानि। कस्मा पनेत्थ भगवता ब्राह्मणेन अवुत्तानि अधिकक्‍कादीनि गहितानीति आह ‘‘यथेव ही’’तिआदि। कक्‍कन्ति न्हानपिण्डं अधिप्पेतं, न्हायित्वा अधिकं कक्‍कं एत्थ गण्हन्तीति अधिकक्‍कं। तेनाह ‘‘न्हानसम्भारवसेना’’तिआदि। मण्डलवापिसण्ठानन्ति वट्टपोक्खरणीसण्ठानं। नदियोति विसुं नदियो, न अधिकक्‍कादीनि विय तित्थमत्तं।

    ‘‘Gacchati pana bhavaṃ gotamo bāhukaṃ nadiṃ sināyitu’’nti (ma. ni. 1.78) heṭṭhā vuttattā bāhukanti idameva ettha tadatthadīpakaṃ. Sesāni adhikakkādivacanāni tato visiṭṭhassa atthassa bodhanato visesatthadīpakāni. Kasmā panettha bhagavatā brāhmaṇena avuttāni adhikakkādīni gahitānīti āha ‘‘yatheva hī’’tiādi. Kakkanti nhānapiṇḍaṃ adhippetaṃ, nhāyitvā adhikaṃ kakkaṃ ettha gaṇhantīti adhikakkaṃ. Tenāha ‘‘nhānasambhāravasenā’’tiādi. Maṇḍalavāpisaṇṭhānanti vaṭṭapokkharaṇīsaṇṭhānaṃ. Nadiyoti visuṃ nadiyo, na adhikakkādīni viya titthamattaṃ.

    तीहि पदेहीति सुन्दरिकापयागबाहुकापदेहि। चत्तारीति अधिकक्‍कादीनि चत्तारि। वुत्तानेव होन्तीति लोकसम्मतालक्खणेन एकलक्खणता ब्राह्मणस्स अधिप्पायेन, परमत्थतो पन पापपवाहलक्खणेन एकलक्खणत्ता। तेनाह ‘‘तस्मा’’तिआदि। किञ्‍चि पापसुद्धिं न करोन्तियेव। न हि नं सोधयेति नं पुग्गलं न सोधये। वेरकिब्बिसभावं अप्पत्ता नाम कम्मपथभावं अप्पत्ता। तेनाह ‘‘खुद्दकेही’’ति।

    Tīhi padehīti sundarikāpayāgabāhukāpadehi. Cattārīti adhikakkādīni cattāri. Vuttāneva hontīti lokasammatālakkhaṇena ekalakkhaṇatā brāhmaṇassa adhippāyena, paramatthato pana pāpapavāhalakkhaṇena ekalakkhaṇattā. Tenāha ‘‘tasmā’’tiādi. Kiñci pāpasuddhiṃ na karontiyeva. Na hi naṃ sodhayeti naṃ puggalaṃ na sodhaye. Verakibbisabhāvaṃ appattā nāma kammapathabhāvaṃ appattā. Tenāha ‘‘khuddakehī’’ti.

    पटिहनन्तोति अयुत्तभावदस्सनेन तं दिट्ठिं पटिबाहन्तो। तत्थायं पटिबाहनविधि यथा यं किञ्‍चि उदकोरोहनं न पापपवाहनं, एवं यो कोचि नक्खत्तयोगो पापहेतूनं पटिपक्खाभावतो। यञ्हि विनासेति, सो तस्स पटिपक्खो। यथा आलोको अन्धकारस्स विज्‍जा च अविज्‍जाय, न एवं उदकोरोहनं नक्खत्तयोगो वा पापहेतूनं लोभादीनं पटिपक्खो, तस्मा निट्ठमेत्थ गन्तब्बं ‘‘न उदकोरोहनादि पापपवाहन’’न्ति। निच्‍चं फग्गुनीनक्खत्तन्ति सुद्धसीलादिकस्स सब्बकालं मङ्गलदिवसो एवाति अधिप्पायो। इतरोति सीलादिवसेन असुद्धो। निच्‍चमेव उपोसथो अरियुपोसथेन उपवुत्थभावतो। सुद्धस्साति परिसुद्धमनोसमाचारस्स। सुचिकम्मस्साति परिसुद्धकायवचीसमाचारस्स। तेनाह ‘‘निक्‍किलेसताया’’तिआदि। कुसलूपसञ्हितन्ति अनवज्‍जभावूपगतं। वतसमादानन्ति धुतधम्मसमादानादि सम्पन्‍नमेव होति, नास्स विपत्ति अत्थीति अत्थो। मम सासनेयेव सिनाहि, यदि अच्‍चन्तमेव सुद्धिं इच्छसीति अधिप्पायो। तेनाह ‘‘सचे’’तिआदि। खेमतन्ति खेमभावं। यथा सब्बभूतानि तपवसेन खेमप्पत्तानि अभयप्पत्तानि होन्ति, एवं करोहीति तं हेट्ठा दस्सितं मेत्तादिभावनं ब्राह्मणस्स सङ्खेपेन उपदिसन्तेनस्स एकच्‍चसमाधिसम्पदा तदविनाभाविनी पञ्‍ञासम्पदा च दस्सिताति दट्ठब्बं। तेनाह ‘‘मनोद्वारसुद्धि दस्सिता’’ति।

    Paṭihanantoti ayuttabhāvadassanena taṃ diṭṭhiṃ paṭibāhanto. Tatthāyaṃ paṭibāhanavidhi yathā yaṃ kiñci udakorohanaṃ na pāpapavāhanaṃ, evaṃ yo koci nakkhattayogo pāpahetūnaṃ paṭipakkhābhāvato. Yañhi vināseti, so tassa paṭipakkho. Yathā āloko andhakārassa vijjā ca avijjāya, na evaṃ udakorohanaṃ nakkhattayogo vā pāpahetūnaṃ lobhādīnaṃ paṭipakkho, tasmā niṭṭhamettha gantabbaṃ ‘‘na udakorohanādi pāpapavāhana’’nti. Niccaṃ phaggunīnakkhattanti suddhasīlādikassa sabbakālaṃ maṅgaladivaso evāti adhippāyo. Itaroti sīlādivasena asuddho. Niccameva uposatho ariyuposathena upavutthabhāvato. Suddhassāti parisuddhamanosamācārassa. Sucikammassāti parisuddhakāyavacīsamācārassa. Tenāha ‘‘nikkilesatāyā’’tiādi. Kusalūpasañhitanti anavajjabhāvūpagataṃ. Vatasamādānanti dhutadhammasamādānādi sampannameva hoti, nāssa vipatti atthīti attho. Mama sāsaneyeva sināhi, yadi accantameva suddhiṃ icchasīti adhippāyo. Tenāha ‘‘sace’’tiādi. Khematanti khemabhāvaṃ. Yathā sabbabhūtāni tapavasena khemappattāni abhayappattāni honti, evaṃ karohīti taṃ heṭṭhā dassitaṃ mettādibhāvanaṃ brāhmaṇassa saṅkhepena upadisantenassa ekaccasamādhisampadā tadavinābhāvinī paññāsampadā ca dassitāti daṭṭhabbaṃ. Tenāha ‘‘manodvārasuddhi dassitā’’ti.

    तस्स पन सम्पदाद्वयस्स निस्सयभूतं सीलसम्पदं दस्सेतुं ‘‘सचे मुसा न भणसी’’तिआदि वुत्तं। एत्थ च यथा ‘‘सचे मुसा न भणसी’’तिआदिना मुसावाद-पाणातिपात-अदिन्‍नादान-पटिविरतिवचनेन अवसेसकायवचीदुच्‍चरितविरतीपि वुत्ता एव होति लक्खणहारनयेन, एवं ‘‘सद्दहानो अमच्छरी’’ति सद्धादिधनसम्पदानियोजनेनेव अवसेसअरियधनसम्पदानियोजनम्पि सिद्धमेव होतीति सद्धादयो विमुत्तिपरिपाचनीयधम्मा ब्राह्मणस्स पकासिता एवाति वेदितब्बा। तेनेवाह ‘‘इमाय एव पटिपत्तिया किलेससुद्धी’’ति। गया सम्मततरा बाहुकादीहिपीति अधिप्पायो।

    Tassa pana sampadādvayassa nissayabhūtaṃ sīlasampadaṃ dassetuṃ ‘‘sace musā na bhaṇasī’’tiādi vuttaṃ. Ettha ca yathā ‘‘sace musā na bhaṇasī’’tiādinā musāvāda-pāṇātipāta-adinnādāna-paṭivirativacanena avasesakāyavacīduccaritaviratīpi vuttā eva hoti lakkhaṇahāranayena, evaṃ ‘‘saddahāno amaccharī’’ti saddhādidhanasampadāniyojaneneva avasesaariyadhanasampadāniyojanampi siddhameva hotīti saddhādayo vimuttiparipācanīyadhammā brāhmaṇassa pakāsitā evāti veditabbā. Tenevāha ‘‘imāya eva paṭipattiyā kilesasuddhī’’ti. Gayā sammatatarā bāhukādīhipīti adhippāyo.

    ८०. एकोति असहायो, एसा पनस्स असहायता एकीभावेनाति। न हिस्स ताव तण्हादुतियता विगता। तेनेवाह ‘‘न चिरस्सेवा’’तिआदि। एकग्गहणेनेव कायेन वूपकट्ठता वुत्ताति आह ‘‘वुपकट्ठो चित्तविवेकेना’’ति। तेन ‘‘दिवा चङ्कमेन निसज्‍जाया’’तिआदिना (म॰ नि॰ १.४२३; ३.७५; विभ॰ ५१९; महानि॰ १६१) आगतं जागरियानुयोगमाह। तथाभूतस्स चस्स एकादसहि अग्गीहि आदित्ते तयो भवे पस्सतो यथा पमादस्स लेसोपि नाहोसि, एवं कम्मट्ठानं ब्रूहेन्तो सम्मदेव पदहति। कत्थचि सङ्खारगते अनपेक्खचित्तो निब्बानाधिमुत्तो एव विहासीति दस्सेतुं ‘‘अप्पमत्तो’’तिआदि वुत्तं। खीणा जातीतिआदीसु यं वत्तब्बं, तं हेट्ठा वुत्तमेव। सेसं सुविञ्‍ञेय्यमेव।

    80.Ekoti asahāyo, esā panassa asahāyatā ekībhāvenāti. Na hissa tāva taṇhādutiyatā vigatā. Tenevāha ‘‘na cirassevā’’tiādi. Ekaggahaṇeneva kāyena vūpakaṭṭhatā vuttāti āha ‘‘vupakaṭṭho cittavivekenā’’ti. Tena ‘‘divā caṅkamena nisajjāyā’’tiādinā (ma. ni. 1.423; 3.75; vibha. 519; mahāni. 161) āgataṃ jāgariyānuyogamāha. Tathābhūtassa cassa ekādasahi aggīhi āditte tayo bhave passato yathā pamādassa lesopi nāhosi, evaṃ kammaṭṭhānaṃ brūhento sammadeva padahati. Katthaci saṅkhāragate anapekkhacitto nibbānādhimutto eva vihāsīti dassetuṃ ‘‘appamatto’’tiādi vuttaṃ. Khīṇā jātītiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Sesaṃ suviññeyyameva.

    वत्थसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Vatthasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ७. वत्थसुत्तं • 7. Vatthasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ७. वत्थसुत्तवण्णना • 7. Vatthasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact