Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    १०. वेखनससुत्तवण्णना

    10. Vekhanasasuttavaṇṇanā

    २८०. सह वत्थुकामेन किलेसकामो गरु गरुकातब्बो एतस्साति कामगरु। तेस्वेव कामेसु निन्‍नपोणपब्भारज्झासयोति कामाधिमुत्तो। पब्बज्‍जापठमज्झानादिकं नेक्खम्मं गरु गरुकातब्बं एतस्साति नेक्खम्मगरु। तत्थ निन्‍नपोणपब्भारज्झासयो नेक्खम्माधिमुत्तो स्वायमत्थो यथा एकच्‍चे गहट्ठे लब्भति, एवं एकच्‍चे अनगारेपीति आह ‘‘पब्बजितोपी’’तिआदि। अयं पन वेखनसो परिब्बाजको। सो हि वेखनसतापसपब्बज्‍जं उपगन्त्वा वेखनसेन इमिना दिट्ठिमादाय समादियित्वा ठितत्ता ‘‘वेखनसो’’ति वुच्‍चति। यथा लोको सयं एकादसहि अग्गीहि आदित्तोपि समानो पच्‍चक्खतो अनुभवियमानं सालाकिकं अग्गिसन्तापं विय अनादिकालानुगतसम्माकवचरसन्तापं आदित्तताय न सल्‍लक्खेति, सम्मासम्बुद्धेन पन महाकरुणासमुस्साहितमानसेन ‘‘सब्बं, भिक्खवे, आदित्त’’न्ति आदित्तपरियाये (सं॰ नि॰ ४.२८; महाव॰ ५४) देसियमाने सल्‍लक्खेति, एवं अयम्पि अनादिकालपरिभावितं अत्तअज्झासये अवट्ठितं कामाधिमुत्तं सरसेन अनुपधारेन्तो सत्थारा – ‘‘पञ्‍च खो इमे, कच्‍चान, कामगुणा’’तिआदिना कामगुणेसु कामसुखे भासियमाने ‘‘कामाधिमुत्तं वत पब्बजितस्स चित्त’’न्ति उपधारेस्सतीति आह – ‘‘इमाय कथाय कथियमानाय अत्तनो कामाधिमुत्ततं सल्‍लक्खेस्सती’’ति। कामग्गसुखन्ति कामेतब्बवत्थूहि अग्गभूतं सुखं। सब्बे हि तेभूमकधम्मा कामनीयट्ठेन कामा, ते पटिच्‍च उप्पज्‍जनसुखतो निब्बानसुखमेव अग्गभूतं सुखं। यथाह – ‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं अग्गमक्खायती’’ति (इतिवु॰ ९०; अ॰ नि॰ ४.३४) – ‘‘निब्बानं परमं सुख’’न्ति (म॰ नि॰ २.२१५, २१७; ध॰ प॰ २०३) च। तेन वुत्तं ‘‘निब्बानं अधिप्पेत’’न्ति।

    280. Saha vatthukāmena kilesakāmo garu garukātabbo etassāti kāmagaru. Tesveva kāmesu ninnapoṇapabbhārajjhāsayoti kāmādhimutto. Pabbajjāpaṭhamajjhānādikaṃ nekkhammaṃ garu garukātabbaṃ etassāti nekkhammagaru. Tattha ninnapoṇapabbhārajjhāsayo nekkhammādhimutto svāyamattho yathā ekacce gahaṭṭhe labbhati, evaṃ ekacce anagārepīti āha ‘‘pabbajitopī’’tiādi. Ayaṃ pana vekhanaso paribbājako. So hi vekhanasatāpasapabbajjaṃ upagantvā vekhanasena iminā diṭṭhimādāya samādiyitvā ṭhitattā ‘‘vekhanaso’’ti vuccati. Yathā loko sayaṃ ekādasahi aggīhi ādittopi samāno paccakkhato anubhaviyamānaṃ sālākikaṃ aggisantāpaṃ viya anādikālānugatasammākavacarasantāpaṃ ādittatāya na sallakkheti, sammāsambuddhena pana mahākaruṇāsamussāhitamānasena ‘‘sabbaṃ, bhikkhave, āditta’’nti ādittapariyāye (saṃ. ni. 4.28; mahāva. 54) desiyamāne sallakkheti, evaṃ ayampi anādikālaparibhāvitaṃ attaajjhāsaye avaṭṭhitaṃ kāmādhimuttaṃ sarasena anupadhārento satthārā – ‘‘pañca kho ime, kaccāna, kāmaguṇā’’tiādinā kāmaguṇesu kāmasukhe bhāsiyamāne ‘‘kāmādhimuttaṃ vata pabbajitassa citta’’nti upadhāressatīti āha – ‘‘imāya kathāya kathiyamānāya attano kāmādhimuttataṃ sallakkhessatī’’ti. Kāmaggasukhanti kāmetabbavatthūhi aggabhūtaṃ sukhaṃ. Sabbe hi tebhūmakadhammā kāmanīyaṭṭhena kāmā, te paṭicca uppajjanasukhato nibbānasukhameva aggabhūtaṃ sukhaṃ. Yathāha – ‘‘yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī’’ti (itivu. 90; a. ni. 4.34) – ‘‘nibbānaṃ paramaṃ sukha’’nti (ma. ni. 2.215, 217; dha. pa. 203) ca. Tena vuttaṃ ‘‘nibbānaṃ adhippeta’’nti.

    २८१. पुब्बेनिवासञाणलाभिनो पुब्बन्तं आरब्भ वुच्‍चमानकथा अनुच्छविका तदत्थस्स पच्‍चक्खभावतो, तदभावतो वेखनसस्स अननुच्छविकाति आह ‘‘यस्मा…पे॰… नत्थी’’ति। अनागतकथाय…पे॰… नत्थीति एत्थापि एसेव नयो। आरक्खत्थायाति देवताहि मन्तपदेहि सह ठिता तत्थ आरक्खत्थाय। अविज्‍जायाति इदं लक्खणवचनं, तंमूलकत्ता वा सब्बकिलेसधम्मानं अविज्‍जाव गहिता। जाननं पहीनकिलेसपच्‍चवेक्खणञाणेन। सेसं सुविञ्‍ञेय्यमेव।

    281. Pubbenivāsañāṇalābhino pubbantaṃ ārabbha vuccamānakathā anucchavikā tadatthassa paccakkhabhāvato, tadabhāvato vekhanasassa ananucchavikāti āha ‘‘yasmā…pe… natthī’’ti. Anāgatakathāya…pe… natthīti etthāpi eseva nayo. Ārakkhatthāyāti devatāhi mantapadehi saha ṭhitā tattha ārakkhatthāya. Avijjāyāti idaṃ lakkhaṇavacanaṃ, taṃmūlakattā vā sabbakilesadhammānaṃ avijjāva gahitā. Jānanaṃ pahīnakilesapaccavekkhaṇañāṇena. Sesaṃ suviññeyyameva.

    वेखनससुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Vekhanasasuttavaṇṇanāya līnatthappakāsanā samattā.

    निट्ठिता च परिब्बाजकवग्गवण्णना।

    Niṭṭhitā ca paribbājakavaggavaṇṇanā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १०. वेखनससुत्तं • 10. Vekhanasasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १०. वेखनससुत्तवण्णना • 10. Vekhanasasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact