Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    २. वेरञ्‍जकसुत्तवण्णना

    2. Verañjakasuttavaṇṇanā

    ४४४. वेरञ्‍जवासिनोति वेरञ्‍जगामवासिनो। केचि पन ‘‘विविधरट्ठवासिनो वेरञ्‍जका’’ति एतमत्थं वदन्ति, तेसं मतेन ‘‘वेरज्‍जका’’ति पाळिया भवितब्बन्ति। अनियमितकिच्‍चेनाति ‘‘इमिना नामा’’ति एवं न नियमितेन किच्‍चेन। अयं विसेसोति अयं पुग्गलाधिट्ठानधम्माधिट्ठानकतो इमेसु द्वीसु सुत्तेसु देसनाय विसेसो, अत्थो पन देसनानयो च मज्झे भिन्‍नसुवण्णं विय अविसिट्ठोति दस्सेति। कस्मा पन भगवा कत्थचि पुग्गलाधिट्ठानदेसनं देसेति, कत्थचि धम्माधिट्ठानन्ति? देसनाविलासतो वेनेय्यज्झासयतो च। देसनाविलासप्पत्ता हि बुद्धा भगवन्तो, ते यथारुचि कत्थचि पुग्गलाधिट्ठानं कत्वा, कत्थचि धम्माधिट्ठानं कत्वा धम्मं देसेन्ति। ये पन वेनेय्या सासनक्‍कमं अनोतिण्णा, तेसं पुग्गलाधिट्ठानदेसनं देसेन्ति। ये ओतिण्णा, तेसं धम्माधिट्ठानं। सम्मुतिसच्‍चविसया पुग्गलाधिट्ठाना, इतरा परमत्थसच्‍चविसया। पुरिमा करुणानुकूला, इतरा पञ्‍ञानुकूला। सद्धानुसारिगोत्तानं वा पुरिमा। ते हि पुग्गलप्पमाणा, पच्छिमा धम्मानुसारीनं। सद्धाचरितताय वा लोकाधिपतीनं वसेन पुग्गलाधिट्ठाना, पञ्‍ञाचरितताय धम्माधिपतीनं वसेन धम्माधिट्ठाना। पुरिमा च नेय्यत्था, पच्छिमा नीतत्था। इति भगवा तं तं विसेसं अवेक्खित्वा तत्थ तत्थ दुविधं देसनं देसेतीति वेदितब्बं।

    444.Verañjavāsinoti verañjagāmavāsino. Keci pana ‘‘vividharaṭṭhavāsino verañjakā’’ti etamatthaṃ vadanti, tesaṃ matena ‘‘verajjakā’’ti pāḷiyā bhavitabbanti. Aniyamitakiccenāti ‘‘iminā nāmā’’ti evaṃ na niyamitena kiccena. Ayaṃ visesoti ayaṃ puggalādhiṭṭhānadhammādhiṭṭhānakato imesu dvīsu suttesu desanāya viseso, attho pana desanānayo ca majjhe bhinnasuvaṇṇaṃ viya avisiṭṭhoti dasseti. Kasmā pana bhagavā katthaci puggalādhiṭṭhānadesanaṃ deseti, katthaci dhammādhiṭṭhānanti? Desanāvilāsato veneyyajjhāsayato ca. Desanāvilāsappattā hi buddhā bhagavanto, te yathāruci katthaci puggalādhiṭṭhānaṃ katvā, katthaci dhammādhiṭṭhānaṃ katvā dhammaṃ desenti. Ye pana veneyyā sāsanakkamaṃ anotiṇṇā, tesaṃ puggalādhiṭṭhānadesanaṃ desenti. Ye otiṇṇā, tesaṃ dhammādhiṭṭhānaṃ. Sammutisaccavisayā puggalādhiṭṭhānā, itarā paramatthasaccavisayā. Purimā karuṇānukūlā, itarā paññānukūlā. Saddhānusārigottānaṃ vā purimā. Te hi puggalappamāṇā, pacchimā dhammānusārīnaṃ. Saddhācaritatāya vā lokādhipatīnaṃ vasena puggalādhiṭṭhānā, paññācaritatāya dhammādhipatīnaṃ vasena dhammādhiṭṭhānā. Purimā ca neyyatthā, pacchimā nītatthā. Iti bhagavā taṃ taṃ visesaṃ avekkhitvā tattha tattha duvidhaṃ desanaṃ desetīti veditabbaṃ.

    वेरञ्‍जकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Verañjakasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / २. वेरञ्‍जकसुत्तं • 2. Verañjakasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / २. वेरञ्‍जकसुत्तवण्णना • 2. Verañjakasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact