Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ७. वीमंसकसुत्तवण्णना

    7. Vīmaṃsakasuttavaṇṇanā

    ४८७. अत्थवीमंसकोति अत्तत्थपरत्थादिअत्थविजाननको। सङ्खारवीमंसकोति सङ्खतधम्मे सलक्खणतो सामञ्‍ञलक्खणतो वा आयतनादिविभागतो च वीमंसको। सत्थुवीमंसकोति ‘‘सत्था नाम गुणतो एदिसो एदिसो चा’’ति सत्थु उपपरिक्खको। वीमंसकोति विचारको। यं चेतसो सरागादिविभागतो परिच्छिन्दनं, तं चेतोपरियायो। तेनाह ‘‘चित्तपरिच्छेद’’न्ति। यस्मा चेतोपरियायञाणलाभी – ‘‘इदं चित्तं इतो परं पवत्तं इदमितो पर’’न्ति परस्स चित्तुप्पत्तिं पजानाति, तस्मा वुत्तं ‘‘चेतोपरियायन्ति चित्तवार’’न्ति। वारत्थेपि हि परियाय-सद्दो होति – ‘‘कस्स नु खो, आनन्द, परियायो अज्‍ज भिक्खुनियो ओवदितु’’न्तिआदीसु (म॰ नि॰ ३.३९८)। चित्तचारन्तिपि पाठो, चित्तपवत्तिन्ति अत्थो। एवं विजाननत्थायाति इदानि वुच्‍चमानाकारेन वीमंसनत्थाय।

    487.Atthavīmaṃsakoti attatthaparatthādiatthavijānanako. Saṅkhāravīmaṃsakoti saṅkhatadhamme salakkhaṇato sāmaññalakkhaṇato vā āyatanādivibhāgato ca vīmaṃsako. Satthuvīmaṃsakoti ‘‘satthā nāma guṇato ediso ediso cā’’ti satthu upaparikkhako. Vīmaṃsakoti vicārako. Yaṃ cetaso sarāgādivibhāgato paricchindanaṃ, taṃ cetopariyāyo. Tenāha ‘‘cittapariccheda’’nti. Yasmā cetopariyāyañāṇalābhī – ‘‘idaṃ cittaṃ ito paraṃ pavattaṃ idamito para’’nti parassa cittuppattiṃ pajānāti, tasmā vuttaṃ ‘‘cetopariyāyanti cittavāra’’nti. Vāratthepi hi pariyāya-saddo hoti – ‘‘kassa nu kho, ānanda, pariyāyo ajja bhikkhuniyo ovaditu’’ntiādīsu (ma. ni. 3.398). Cittacārantipi pāṭho, cittapavattinti attho. Evaṃ vijānanatthāyāti idāni vuccamānākārena vīmaṃsanatthāya.

    ४८८. कल्याणमित्तूपनिस्सयन्ति कल्याणमित्तसङ्खातं ब्रह्मचरियवासस्स बलवसन्‍निस्सयं। उपड्ढं अत्तनो आनुभावेनाति इमिना पुग्गलेन सम्पादियमानस्स ब्रह्मचरियस्स उपड्ढभागमत्तं अत्तनो विमुत्तिपरिपाचकधम्मानुभावेन सिज्झति। उपड्ढं कल्याणमित्तानुभावेनाति इतरो पन उपड्ढभागो यं निस्साय ब्रह्मचरियं वुस्सति, तस्स कल्याणमित्तस्स उपदेसानुभावेन होति, सिज्झतीति अत्थो। लोकसिद्धो एव अयमत्थो। लोकिया हि –

    488.Kalyāṇamittūpanissayanti kalyāṇamittasaṅkhātaṃ brahmacariyavāsassa balavasannissayaṃ. Upaḍḍhaṃ attano ānubhāvenāti iminā puggalena sampādiyamānassa brahmacariyassa upaḍḍhabhāgamattaṃ attano vimuttiparipācakadhammānubhāvena sijjhati. Upaḍḍhaṃ kalyāṇamittānubhāvenāti itaro pana upaḍḍhabhāgo yaṃ nissāya brahmacariyaṃ vussati, tassa kalyāṇamittassa upadesānubhāvena hoti, sijjhatīti attho. Lokasiddho eva ayamattho. Lokiyā hi –

    ‘‘पादो सिद्धो आचरिया, पादो हिस्सानुभावतो।

    ‘‘Pādo siddho ācariyā, pādo hissānubhāvato;

    तंविज्‍जासेवका पादो, पादो कालेन पच्‍चती’’ति॥ –

    Taṃvijjāsevakā pādo, pādo kālena paccatī’’ti. –

    वदन्ति। अत्तनो धम्मतायाति अत्तनो सभावेन, ञाणेनाति अत्थो। कल्याणमित्तताति कल्याणो भद्रो सुन्दरो मित्तो एतस्साति कल्याणमित्तो, तस्स भावो कल्याणमित्तता, कल्याणमित्तवन्तता। सीलादिगुणसम्पन्‍नेहि कल्याणपुग्गलेहेव अयनं पवत्ति कल्याणसहायता। तेसु एव चित्तेन चेव कायेन च निन्‍नपोणपब्भारभावेन पवत्ति कल्याणसम्पवङ्कता। माहेवन्ति एवं मा आह, ‘‘उपड्ढं ब्रह्मचरियस्सा’’ति मा कथेहीति अत्थो। तदमिनाति एत्थ न्ति निपातमत्तं द-कारो पदसन्धिकरो इ-कारस्स अ-कारं कत्वा निद्देसो। इमिनापीति इदानि वुच्‍चमानेनपीति अत्थो। परियायेनाति कारणेन। इदानि तं कारणं दस्सेतुं ‘‘ममं ही’’तिआदि वुत्तं।

    Vadanti. Attano dhammatāyāti attano sabhāvena, ñāṇenāti attho. Kalyāṇamittatāti kalyāṇo bhadro sundaro mitto etassāti kalyāṇamitto, tassa bhāvo kalyāṇamittatā, kalyāṇamittavantatā. Sīlādiguṇasampannehi kalyāṇapuggaleheva ayanaṃ pavatti kalyāṇasahāyatā. Tesu eva cittena ceva kāyena ca ninnapoṇapabbhārabhāvena pavatti kalyāṇasampavaṅkatā. Māhevanti evaṃ mā āha, ‘‘upaḍḍhaṃ brahmacariyassā’’ti mā kathehīti attho. Tadamināti ettha nti nipātamattaṃ da-kāro padasandhikaro i-kārassa a-kāraṃ katvā niddeso. Imināpīti idāni vuccamānenapīti attho. Pariyāyenāti kāraṇena. Idāni taṃ kāraṇaṃ dassetuṃ ‘‘mamaṃ hī’’tiādi vuttaṃ.

    यथा चेत्थ, अञ्‍ञेसुपि सुत्तेसु कल्याणमित्तुपनिस्सयमेव विसेसोति दस्सेन्तो ‘‘भिक्खूनं बाहिरङ्गसम्पत्तिं कथेन्तोपी’’तिआदिमाह। तत्थ विमुत्तिपरिपाचनियधम्मेति विमुत्तिया अरहत्तस्स परिपाचकधम्मे। पच्‍चयेति गिलानपच्‍चयभेसज्‍जे। महाजच्‍चोति महाकुलीनो।

    Yathā cettha, aññesupi suttesu kalyāṇamittupanissayameva visesoti dassento ‘‘bhikkhūnaṃ bāhiraṅgasampattiṃ kathentopī’’tiādimāha. Tattha vimuttiparipācaniyadhammeti vimuttiyā arahattassa paripācakadhamme. Paccayeti gilānapaccayabhesajje. Mahājaccoti mahākulīno.

    कायिको समाचारोति अभिक्‍कमपटिक्‍कमादिको सतिसम्पजञ्‍ञपरिक्खतो पाकतिको च। वीमंसकस्स उपपरिक्खकस्स। चक्खुविञ्‍ञेय्यो नाम चक्खुद्वारानुसारेन विञ्‍ञातब्बत्ता। सोतविञ्‍ञेय्योति एत्थापि एसेव नयो। संकिलिट्ठाति रागादिसंकिलेसधम्मेहि विबाधिता, उपतापिता विदूसिता मलीना चाति अत्थो। ते पन तेहि समन्‍नागता होन्तीति आह ‘‘किलेससम्पयुत्ता’’ति। यदि न चक्खुसोतविञ्‍ञेय्या, पाळियं कथं तथा वुत्ताति आह ‘‘यथा पना’’तिआदि। कायवचीसमाचारापि संकिलिट्ठायेव नाम संकिलिट्ठचित्तसमुट्ठानतो। भवति हि तंहेतुकेपि तदुपचारो यथा ‘‘सेम्हो गुळो’’ति। ‘‘मा मे इदं असारुप्पं परो अञ्‍ञासी’’ति पन पटिच्छन्‍नताय न न उपलब्भन्ति। ‘‘न खो मयं, भन्ते, भगवतो किञ्‍चि गरहामा’’ति वत्वा गरहितब्बाभावं दस्सेन्तो ‘‘भगवा ही’’तिआदिमाह। अभावितमग्गस्स हि गरहितब्बता नाम सिया, न भावितमग्गस्स। एस उत्तरो माणवो ‘‘बुद्धम्पि गरहित्वा पक्‍कमिस्सामी’’ति कत्वा अनुबन्धि। एवं चिन्तेसि महाभिनिक्खमनदिवसे अत्तनो वचने अट्ठितत्ता। किञ्‍चि वज्‍जं अपस्सन्तो मारो एवमाह –

    Kāyiko samācāroti abhikkamapaṭikkamādiko satisampajaññaparikkhato pākatiko ca. Vīmaṃsakassa upaparikkhakassa. Cakkhuviññeyyo nāma cakkhudvārānusārena viññātabbattā. Sotaviññeyyoti etthāpi eseva nayo. Saṃkiliṭṭhāti rāgādisaṃkilesadhammehi vibādhitā, upatāpitā vidūsitā malīnā cāti attho. Te pana tehi samannāgatā hontīti āha ‘‘kilesasampayuttā’’ti. Yadi na cakkhusotaviññeyyā, pāḷiyaṃ kathaṃ tathā vuttāti āha ‘‘yathā panā’’tiādi. Kāyavacīsamācārāpisaṃkiliṭṭhāyeva nāma saṃkiliṭṭhacittasamuṭṭhānato. Bhavati hi taṃhetukepi tadupacāro yathā ‘‘semho guḷo’’ti. ‘‘Mā me idaṃ asāruppaṃ paro aññāsī’’ti pana paṭicchannatāya na na upalabbhanti. ‘‘Na kho mayaṃ, bhante, bhagavato kiñci garahāmā’’ti vatvā garahitabbābhāvaṃ dassento ‘‘bhagavā hī’’tiādimāha. Abhāvitamaggassa hi garahitabbatā nāma siyā, na bhāvitamaggassa. Esa uttaro māṇavo ‘‘buddhampi garahitvā pakkamissāmī’’ti katvā anubandhi. Evaṃ cintesi mahābhinikkhamanadivase attano vacane aṭṭhitattā. Kiñci vajjaṃ apassanto māro evamāha –

    ‘‘सत्त वस्सानि भगवन्तं, अनुबन्धिं पदापदं।

    ‘‘Satta vassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;

    ओतारं नाधिगच्छिस्सं, सम्बुद्धस्स सतीमतो’’ति॥ (सु॰ नि॰ ४४८)।

    Otāraṃ nādhigacchissaṃ, sambuddhassa satīmato’’ti. (su. ni. 448);

    काले कण्हा, काले सुक्‍काति यथासमादिन्‍नं सम्मापटिपत्तिं परिसुद्धं कत्वा पवत्तेतुं असक्‍कोन्तस्स कदाचि कण्हा अपरिसुद्धा कायसमाचारादयो, कदाचि सुक्‍का परिसुद्धाति एवं अन्तरन्तरा ब्यामिस्सवसेन वोमिस्सका। निक्‍किलेसाति निरुपक्‍किलेसा अनुपक्‍किलिट्ठा।

    Kāle kaṇhā, kāle sukkāti yathāsamādinnaṃ sammāpaṭipattiṃ parisuddhaṃ katvā pavattetuṃ asakkontassa kadāci kaṇhā aparisuddhā kāyasamācārādayo, kadāci sukkā parisuddhāti evaṃ antarantarā byāmissavasena vomissakā. Nikkilesāti nirupakkilesā anupakkiliṭṭhā.

    अनवज्‍जं वज्‍जरहितत्ता। दीघरत्तन्ति अच्‍चन्तसंयोगे उपयोगवचनं। समापन्‍नोति सम्मा आपन्‍नो समङ्गीभूतो। तेनाह ‘‘समन्‍नागतो’’ति। अत्तना कतस्स असारुप्पस्स पटिच्छादनत्थं आरञ्‍ञको विय हुत्वा। तस्स परिहारन्ति उळारेहि पूजासक्‍कारेहि मनुस्सेहि तस्स परिहरियमानतं। अतिदप्पितोति एवं मनुस्सानं सम्भावनाय अतिविय दत्तो गब्बितो।

    Anavajjaṃ vajjarahitattā. Dīgharattanti accantasaṃyoge upayogavacanaṃ. Samāpannoti sammā āpanno samaṅgībhūto. Tenāha ‘‘samannāgato’’ti. Attanā katassa asāruppassa paṭicchādanatthaṃ āraññakoviya hutvā. Tassa parihāranti uḷārehi pūjāsakkārehi manussehi tassa parihariyamānataṃ. Atidappitoti evaṃ manussānaṃ sambhāvanāya ativiya datto gabbito.

    न इत्तरसमापन्‍नोति जानाति। कस्मा? सीलं नाम दीघेन अद्धुना जानितब्बं, न इत्तरेन। इदानि अनेकजातिसमुदाचारवसेन तथागतो इमं कुसलं धम्मं दीघरत्तं समापन्‍नो, तञ्‍चस्स अतिविय अच्छरियन्ति दस्सेतुं ‘‘अनच्छरियं चेत’’न्तिआदि वुत्तं।

    Na ittarasamāpannoti jānāti. Kasmā? Sīlaṃ nāma dīghena addhunā jānitabbaṃ, na ittarena. Idāni anekajātisamudācāravasena tathāgato imaṃ kusalaṃ dhammaṃ dīgharattaṃ samāpanno, tañcassa ativiya acchariyanti dassetuṃ ‘‘anacchariyaṃ ceta’’ntiādi vuttaṃ.

    अरञ्‍ञगामकेति अरञ्‍ञपदेसे एकस्मिं खुद्दकगामे। तत्थ नेसं दिवसे दिवसे पिण्डाय चरणस्स अविच्छिन्‍नतं दस्सेतुं ‘‘पिण्डाय चरन्ती’’ति वुत्तं। पिवन्तीति एत्थापि एसेव नयो। दुल्‍लभलोणो होति समुद्दस्स दूरताय।

    Araññagāmaketi araññapadese ekasmiṃ khuddakagāme. Tattha nesaṃ divase divase piṇḍāya caraṇassa avicchinnataṃ dassetuṃ ‘‘piṇḍāya carantī’’ti vuttaṃ. Pivantīti etthāpi eseva nayo. Dullabhaloṇo hoti samuddassa dūratāya.

    तदा किर विदेहरट्ठे सोळस गामसहस्सानि महन्तानेव। तेनाह – ‘‘हित्वा गामसहस्सानि, परिपुण्णानि सोळसा’’ति। इदानि कस्मा ‘‘सन्‍निधिं दानि कुब्बसी’’ति मं घट्टेथाति वत्थुकामो तं अनाविकत्वा ‘‘लोण…पे॰… न करोथा’’ति आह। गन्धारो तस्साधिप्पायं विभावेतुकामो ‘‘किं मया कतं वेदेहीसी’’ति आह।

    Tadā kira videharaṭṭhe soḷasa gāmasahassāni mahantāneva. Tenāha – ‘‘hitvā gāmasahassāni, paripuṇṇāni soḷasā’’ti. Idāni kasmā ‘‘sannidhiṃ dāni kubbasī’’ti maṃ ghaṭṭethāti vatthukāmo taṃ anāvikatvā ‘‘loṇa…pe… na karothā’’ti āha. Gandhāro tassādhippāyaṃ vibhāvetukāmo ‘‘kiṃ mayā kataṃ vedehīsī’’ti āha.

    इतरो अत्तनो अधिप्पायं विभावेन्तो ‘‘हित्वा’’ति गाथमाह। इतरो ‘‘धम्मं भणामी’’ति गाथन्ति एवं सब्बापि नेसं वचनपटिवचनगाथा। तत्थ पसाससीति घट्टेन्तो विय अनुसाससि। न पापमुपलिम्पति चित्तप्पकोपाभावतो। महत्थियन्ति महाअत्थसंहितं। नो चे अस्स सका बुद्धीतिआदि वेदेहइसिनो – ‘‘आचरियो मम हितेसिताय ठत्वा धम्मं एव भणती’’ति योनिसो उम्मुज्‍जनाकारदस्सनं। तेनाह ‘‘एवञ्‍च पन वत्वा’’तिआदि।

    Itaro attano adhippāyaṃ vibhāvento ‘‘hitvā’’ti gāthamāha. Itaro ‘‘dhammaṃ bhaṇāmī’’ti gāthanti evaṃ sabbāpi nesaṃ vacanapaṭivacanagāthā. Tattha pasāsasīti ghaṭṭento viya anusāsasi. Na pāpamupalimpati cittappakopābhāvato. Mahatthiyanti mahāatthasaṃhitaṃ. No ce assa sakā buddhītiādi vedehaisino – ‘‘ācariyo mama hitesitāya ṭhatvā dhammaṃ eva bhaṇatī’’ti yoniso ummujjanākāradassanaṃ. Tenāha ‘‘evañca pana vatvā’’tiādi.

    ‘‘ञत्ता’’ति लोके ञायति विस्सुतोति ञातो, ञातस्स भावो ञत्तं। अज्झापन्‍नोति उपगतो। ञत्त-ग्गहणेन पत्थटयसता विभाविताति आह ‘‘यसञ्‍च परिवारसम्पत्ति’’न्ति। किन्ति किंपयोजनं, को एत्थ दोसोति अधिप्पायो।

    ‘‘Ñattā’’ti loke ñāyati vissutoti ñāto, ñātassa bhāvo ñattaṃ. Ajjhāpannoti upagato. Ñatta-ggahaṇena patthaṭayasatā vibhāvitāti āha ‘‘yasañca parivārasampatti’’nti. Kinti kiṃpayojanaṃ, ko ettha dosoti adhippāyo.

    तत्थ तत्थ विज्झन्तोति यसमदेन परिवारमदेन च मत्तो हुत्वा गामेपि विहारेपि जनविवित्तेपि सङ्घमज्झेपि अञ्‍ञे भिक्खू घट्टेन्तो ‘‘मय्हं नाम पादा इतरेसं पादफुसनट्ठानं फुसन्ती’’ति अफुसितुकामताय अग्गपादेन भूमिं फुसन्तो विय चरति। ओनमतीति निवातवुत्तिताय अवनमति अनुद्धतो अत्थद्धो होति। अकिञ्‍चनभावन्ति ‘‘पब्बजितेन नाम अकिञ्‍चनञाणेन समपरिग्गहेन भवितब्ब’’न्ति अकिञ्‍चनज्झासयं पटिअवेक्खित्वा। लाभेपि तादी, अलाभेपि तादीति यथा अलाभकाले लाभस्स लद्धकालेपि तथेवाति तादी एकसदिसो। यसे सतिपि महापरिवारकालेपि।

    Tattha tattha vijjhantoti yasamadena parivāramadena ca matto hutvā gāmepi vihārepi janavivittepi saṅghamajjhepi aññe bhikkhū ghaṭṭento ‘‘mayhaṃ nāma pādā itaresaṃ pādaphusanaṭṭhānaṃ phusantī’’ti aphusitukāmatāya aggapādena bhūmiṃ phusanto viya carati. Onamatīti nivātavuttitāya avanamati anuddhato atthaddho hoti. Akiñcanabhāvanti ‘‘pabbajitena nāma akiñcanañāṇena samapariggahena bhavitabba’’nti akiñcanajjhāsayaṃ paṭiavekkhitvā. Lābhepi tādī, alābhepi tādīti yathā alābhakāle lābhassa laddhakālepi tathevāti tādī ekasadiso. Yase satipi mahāparivārakālepi.

    अभयो हुत्वा उपरतोति निब्भयो हुत्वा भयस्स अभावेनेव ओरमितब्बतो उपरतो भयहेतूनं पहीनत्ता। तञ्‍च खो न कतिपयकालं, अथ खो अच्‍चन्तमेव उपरतोति अच्‍चन्तूपरतो। अथ खो भायितब्बवत्थुं अवेक्खित्वा ततो भयेन उपरतो। किलेसा एव भायितब्बतो किलेसभयं। एस नयो सेसेसुपि। सत्त सेक्खाति सत्त सेक्खापि भयूपरता, पगेव पुथुज्‍जनोति अधिप्पायो।

    Abhayo hutvā uparatoti nibbhayo hutvā bhayassa abhāveneva oramitabbato uparato bhayahetūnaṃ pahīnattā. Tañca kho na katipayakālaṃ, atha kho accantameva uparatoti accantūparato. Atha kho bhāyitabbavatthuṃ avekkhitvā tato bhayena uparato. Kilesā eva bhāyitabbato kilesabhayaṃ. Esa nayo sesesupi. Satta sekkhāti satta sekkhāpi bhayūparatā, pageva puthujjanoti adhippāyo.

    थण्डिलपीठकन्ति थण्डिलमञ्‍चसदिसं पीठकन्ति अत्थो। निस्सायाति अपस्साय तं अपस्सायं कत्वा। द्विन्‍नं मज्झे थण्डिलपीठका द्वारे ठत्वा ओलोकेन्तस्स नेवासिकभिक्खुस्स न पञ्‍ञायि। असञ्‍ञतनीहारेनाति न सञ्‍ञताकारेन। ‘‘मं भायन्तो हेट्ठामञ्‍चं पविट्ठो भविस्सती’’ति हेट्ठामञ्‍चं ओलोकेत्वा। उक्‍कासि ‘‘बहि गच्छन्तो अक्‍कोसित्वा मा अपुञ्‍ञं पसवी’’ति। अधिवासेतुन्ति तादिसं इद्धानभावं दिस्वापि पटपटायन्तो अत्तनो कोधं अधिवासेतुं असक्‍कोन्तो।

    Thaṇḍilapīṭhakanti thaṇḍilamañcasadisaṃ pīṭhakanti attho. Nissāyāti apassāya taṃ apassāyaṃ katvā. Dvinnaṃ majjhe thaṇḍilapīṭhakā dvāre ṭhatvā olokentassa nevāsikabhikkhussa na paññāyi. Asaññatanīhārenāti na saññatākārena. ‘‘Maṃ bhāyanto heṭṭhāmañcaṃ paviṭṭho bhavissatī’’ti heṭṭhāmañcaṃ oloketvā. Ukkāsi ‘‘bahi gacchanto akkositvā mā apuññaṃ pasavī’’ti. Adhivāsetunti tādisaṃ iddhānabhāvaṃ disvāpi paṭapaṭāyanto attano kodhaṃ adhivāsetuṃ asakkonto.

    खयेनेवाति रागस्स अच्‍चन्तक्खयेनेव वीतरागत्ता। न पटिसङ्खाय वारेत्वाति न पटिसङ्खानबलेन रागपरियुट्ठानं निवारेत्वा वीतरागत्ता। एवं वुत्तप्पकारेन। कायसमाचारादीनं संकिलिट्ठानं वीतिक्‍कमियानञ्‍च अभावं आचारस्स वोदानं चिरकालसमाचिण्णताय ञातस्स सहितभावेपि अनुपक्‍किलिट्ठताय अभयूपरतभावसमन्‍नेसनाय आकरीयति ञापेतुं इच्छितो अत्थो पकारतो ञापीयति एतेहीति आकारा, उपपत्तिसाधनकारणानि। तानि पन यस्मा अत्तनो यथानुमतस्स अत्थस्स ञापकभावेन ववत्थीयन्ति, तस्मा तानि तेसं मूलकारणभूतानि अनुमानञाणानि च दस्सेन्तो भगवा – ‘‘के पनायस्मतो आकारा के अन्वया’’ति अवोचाति इममत्थं विभावेन्तो ‘‘आकाराति कारणानि, अन्वयाति अनुबुद्धियो’’ति आह। यथा हि लोके दिट्ठेन धूमेन अदिट्ठं अग्गिं अन्वेति अनुमानतो जानाति, एवं वीमंसको भिक्खु – ‘‘भगवा एकेकविहारेसु सुप्पटिपन्‍नेसु दुप्पटिपन्‍नेसु च यथा एकसदिसतादस्सनेन अभयूपरततं अन्वेति अनुमानतो जानाति, सुप्पटिपन्‍नदुप्पटिपन्‍नपुग्गलेसु अनुस्सादनानपसादनप्पत्ताय सत्थु अविपरीतधम्मदेसनताय सम्मासम्बुद्धतं सङ्घसुप्पटिपत्तिञ्‍च अन्वेति अनुमानतो जानाति, एवं जानन्तो च अभयूपरतो तथागतो सब्बधि वीतरागत्ता, यो यत्थ वीतरागो, न सो तन्‍निमित्तं किञ्‍चि भयं पस्सति सेय्यथापि ब्रह्मा कामभवनिमित्तं, तथा सम्मासम्बुद्धो भगवा अविपरीतधम्मदेसनत्ता, स्वाखातो धम्मो एकन्तनिय्यानिकत्ता, सुप्पटिपन्‍नो सङ्घो अवेच्‍चप्पसन्‍नत्ता’’ति वत्थुत्तयं गुणतो याथावतो जानाति।

    Khayenevāti rāgassa accantakkhayeneva vītarāgattā. Na paṭisaṅkhāya vāretvāti na paṭisaṅkhānabalena rāgapariyuṭṭhānaṃ nivāretvā vītarāgattā. Evaṃ vuttappakārena. Kāyasamācārādīnaṃ saṃkiliṭṭhānaṃ vītikkamiyānañca abhāvaṃ ācārassa vodānaṃ cirakālasamāciṇṇatāya ñātassa sahitabhāvepi anupakkiliṭṭhatāya abhayūparatabhāvasamannesanāya ākarīyati ñāpetuṃ icchito attho pakārato ñāpīyati etehīti ākārā, upapattisādhanakāraṇāni. Tāni pana yasmā attano yathānumatassa atthassa ñāpakabhāvena vavatthīyanti, tasmā tāni tesaṃ mūlakāraṇabhūtāni anumānañāṇāni ca dassento bhagavā – ‘‘ke panāyasmato ākārā ke anvayā’’ti avocāti imamatthaṃ vibhāvento ‘‘ākārāti kāraṇāni, anvayāti anubuddhiyo’’ti āha. Yathā hi loke diṭṭhena dhūmena adiṭṭhaṃ aggiṃ anveti anumānato jānāti, evaṃ vīmaṃsako bhikkhu – ‘‘bhagavā ekekavihāresu suppaṭipannesu duppaṭipannesu ca yathā ekasadisatādassanena abhayūparatataṃ anveti anumānato jānāti, suppaṭipannaduppaṭipannapuggalesu anussādanānapasādanappattāya satthu aviparītadhammadesanatāya sammāsambuddhataṃ saṅghasuppaṭipattiñca anveti anumānato jānāti, evaṃ jānanto ca abhayūparato tathāgato sabbadhi vītarāgattā, yo yattha vītarāgo, na so tannimittaṃ kiñci bhayaṃ passati seyyathāpi brahmā kāmabhavanimittaṃ, tathā sammāsambuddho bhagavā aviparītadhammadesanattā, svākhāto dhammo ekantaniyyānikattā, suppaṭipanno saṅgho aveccappasannattā’’ti vatthuttayaṃ guṇato yāthāvato jānāti.

    गणबन्धनेनाति ‘‘मम सद्धिविहारिका मम अन्तेवासिका’’ति एवं गणे अपेक्खासङ्खातेन बन्धनेन बद्धा पयुत्ता। ताय ताय पटिपत्तियाति ‘‘सुगता दुग्गता’’ति वुत्ताय सुप्पटिपत्तिया दुप्पटिपत्तिया च। उस्सादनाति गुणवसेन उक्‍कंसना। अपसादनाति हीळना। उभयत्थ गेहस्सितवसेनाति इमिना सम्मापटिपत्तिया परेसं उय्योजनत्थं – ‘‘पण्डितो, भिक्खवे, महाकच्‍चानो’’तिआदिना (म॰ नि॰ १.२०५; ३.२८५, ३२२) गुणतो उक्‍कंसनम्पि आयतिं संवराय यथापराधं गरहणम्पि न निवारेति।

    Gaṇabandhanenāti ‘‘mama saddhivihārikā mama antevāsikā’’ti evaṃ gaṇe apekkhāsaṅkhātena bandhanena baddhā payuttā. Tāya tāya paṭipattiyāti ‘‘sugatā duggatā’’ti vuttāya suppaṭipattiyā duppaṭipattiyā ca. Ussādanāti guṇavasena ukkaṃsanā. Apasādanāti hīḷanā. Ubhayattha gehassitavasenāti iminā sammāpaṭipattiyā paresaṃ uyyojanatthaṃ – ‘‘paṇḍito, bhikkhave, mahākaccāno’’tiādinā (ma. ni. 1.205; 3.285, 322) guṇato ukkaṃsanampi āyatiṃ saṃvarāya yathāparādhaṃ garahaṇampi na nivāreti.

    ४८९. वीमंसकस्सपि अधिप्पायो वीमंसनवसेन पवत्तो। मूलवीमंसको हेतुवादिताय। गण्ठिवीमंसकस्स अनुस्सुतिभावतो वुत्तं ‘‘परस्सेव कथाय निट्ठङ्गतो’’ति। तेनाह भगवा – ‘‘परस्स चेतोपरियायं अजानन्तेना’’ति। तथागतोव पटिपुच्छितब्बोति इमिना पुब्बे साधारणतो वुत्तं अनुमानं उक्‍कंसं पापेत्वा वदति। उक्‍कंसगतञ्हेतं अनुमानं, यदिदं सब्बञ्‍ञुवचनं अविसंवादं सामञ्‍ञतो अपुथुज्‍जनगोचरस्स अत्थस्स अनुमानतो। तिविधो हि अत्थो, कोचि पच्‍चक्खसिद्धो, यो रूपादिधम्मानं पच्‍चत्तवेदनियो अनिद्दिसितब्बाकारो। कोचि अनुमानसिद्धो, यो घटादीसु पसिद्धेन पच्‍चयायत्तभावेन साधियमानो सद्दादीनं अनिच्‍चतादिआकारो। कोचि ओकप्पनसिद्धो, यो पचुरजनस्स अच्‍चन्तमदिट्ठो सद्धाविसयो परलोकनिब्बानादि। तत्थ यस्स सत्थुनो वचनं पच्‍चक्खसिद्धे अनुमानसिद्धे च अत्थे न विसंवादेति अविपरीतप्पवत्तिया, तस्स वचनेन सद्धेय्यत्थसिद्धि, सद्धेय्यरूपा एव च येभुय्येन सत्थुगुणा अच्‍चन्तसम्भवतो।

    489. Vīmaṃsakassapi adhippāyo vīmaṃsanavasena pavatto. Mūlavīmaṃsako hetuvāditāya. Gaṇṭhivīmaṃsakassa anussutibhāvato vuttaṃ ‘‘parasseva kathāya niṭṭhaṅgato’’ti. Tenāha bhagavā – ‘‘parassa cetopariyāyaṃ ajānantenā’’ti. Tathāgatova paṭipucchitabboti iminā pubbe sādhāraṇato vuttaṃ anumānaṃ ukkaṃsaṃ pāpetvā vadati. Ukkaṃsagatañhetaṃ anumānaṃ, yadidaṃ sabbaññuvacanaṃ avisaṃvādaṃ sāmaññato aputhujjanagocarassa atthassa anumānato. Tividho hi attho, koci paccakkhasiddho, yo rūpādidhammānaṃ paccattavedaniyo aniddisitabbākāro. Koci anumānasiddho, yo ghaṭādīsu pasiddhena paccayāyattabhāvena sādhiyamāno saddādīnaṃ aniccatādiākāro. Koci okappanasiddho, yo pacurajanassa accantamadiṭṭho saddhāvisayo paralokanibbānādi. Tattha yassa satthuno vacanaṃ paccakkhasiddhe anumānasiddhe ca atthe na visaṃvādeti aviparītappavattiyā, tassa vacanena saddheyyatthasiddhi, saddheyyarūpā eva ca yebhuyyena satthuguṇā accantasambhavato.

    एस मय्हं पथोति य्वायं आजीवट्ठमकसीलसङ्खातो मय्हं ओरमत्तको गुणो, एस अपरचित्तविदुनो वीमंसकस्स भिक्खुनो मम जाननपथो जाननमग्गो। एस गोचरोति एसो एत्तको एव तस्स मयि गोचरो, न इतो परं। तथा हि ब्रह्मजालेपि (दी॰ नि॰ १.७) भगवता आजीवट्ठमकसीलमेव निद्दिट्ठं। एतापाथोति एत्तकापाथो। यो सीले पतिट्ठितो ‘‘एतं ममा’’ति, ‘‘इमिनाहं सीलेन देवो वा भविस्सामि देवञ्‍ञतरो वा’’ति तण्हाय परामसन्तो, तस्स विसेसभागियताय, निब्बेधभागियताय वा अकारणेन तण्हं अनतिवत्तनतो सो तम्मयो नाम। तेनाह ‘‘न तम्मयो न सतण्हो’’तिआदि।

    Esa mayhaṃ pathoti yvāyaṃ ājīvaṭṭhamakasīlasaṅkhāto mayhaṃ oramattako guṇo, esa aparacittaviduno vīmaṃsakassa bhikkhuno mama jānanapatho jānanamaggo. Esa gocaroti eso ettako eva tassa mayi gocaro, na ito paraṃ. Tathā hi brahmajālepi (dī. ni. 1.7) bhagavatā ājīvaṭṭhamakasīlameva niddiṭṭhaṃ. Etāpāthoti ettakāpātho. Yo sīle patiṭṭhito ‘‘etaṃ mamā’’ti, ‘‘imināhaṃ sīlena devo vā bhavissāmi devaññataro vā’’ti taṇhāya parāmasanto, tassa visesabhāgiyatāya, nibbedhabhāgiyatāya vā akāraṇena taṇhaṃ anativattanato so tammayo nāma. Tenāha ‘‘na tammayo na sataṇho’’tiādi.

    सुतस्स उपरूपरि विसेसावहभावेन उत्तरुत्तरञ्‍चेव तस्स च विसेसस्स अनुक्‍कमेन पणीततरभावतो पणीततरञ्‍च कत्वा देसेति। सविपक्खन्ति पहातब्बपहायकभावेन सप्पटिपक्खं। कण्हं पटिबाहित्वा सुक्‍कन्ति इदं धम्मजातं कण्हं नाम, इमस्स पहायकं इदं सुक्‍कं नामाति एवं कण्हं पटिबाहित्वा सुक्‍कं। सुक्‍कं पटिबाहित्वा कण्हन्ति एत्थापि एसेव नयो। इध पन ‘‘इमिना पहातब्ब’’न्ति वत्तब्बं। सउस्साहन्ति सब्यापारं। किरियमयचित्तानञ्हि अनुपच्छिन्‍नाविज्‍जातण्हामानादिके सन्ताने सब्यापारता सउस्साहता, सविपाकधम्मताति अत्थो। तस्मिं देसिते धम्मेति तस्मिं सत्थारा देसिते लोकियलोकुत्तरधम्मे। एकच्‍चं एकदेसभूतं मग्गफलनिब्बानसङ्खातं पटिवेधधम्मं अभिञ्‍ञाय अभिविसिट्ठाय मग्गपञ्‍ञाय जानित्वा। पटिवेधधम्मेन मग्गेन। देसनाधम्मेति देसनारुळ्हे पुब्बभागिये बोधिपक्खियधम्मे निट्ठं गच्छति – ‘‘अद्धा इमाय पटिपदाय जरामरणतो मुच्‍चिस्सामी’’ति। पुब्बे पोथुज्‍जनिकसद्धायपि पसन्‍नो, ततो भिय्योसोमत्ताय अविपरीतधम्मदेसनो सम्मासम्बुद्धो सो भगवाति सत्थरि पसीदति। निय्यानिकत्ताति वट्टदुक्खतो एव ततो निय्यानावहत्ता। वङ्कादीति आदि-सद्देन अञ्‍ञं असामीचिपरियायं सब्बं दोसं सङ्गण्हाति।

    Sutassa uparūpari visesāvahabhāvena uttaruttarañceva tassa ca visesassa anukkamena paṇītatarabhāvato paṇītatarañca katvā deseti. Savipakkhanti pahātabbapahāyakabhāvena sappaṭipakkhaṃ. Kaṇhaṃ paṭibāhitvā sukkanti idaṃ dhammajātaṃ kaṇhaṃ nāma, imassa pahāyakaṃ idaṃ sukkaṃ nāmāti evaṃ kaṇhaṃ paṭibāhitvā sukkaṃ. Sukkaṃ paṭibāhitvā kaṇhanti etthāpi eseva nayo. Idha pana ‘‘iminā pahātabba’’nti vattabbaṃ. Saussāhanti sabyāpāraṃ. Kiriyamayacittānañhi anupacchinnāvijjātaṇhāmānādike santāne sabyāpāratā saussāhatā, savipākadhammatāti attho. Tasmiṃ desite dhammeti tasmiṃ satthārā desite lokiyalokuttaradhamme. Ekaccaṃ ekadesabhūtaṃ maggaphalanibbānasaṅkhātaṃ paṭivedhadhammaṃ abhiññāya abhivisiṭṭhāya maggapaññāya jānitvā. Paṭivedhadhammena maggena. Desanādhammeti desanāruḷhe pubbabhāgiye bodhipakkhiyadhamme niṭṭhaṃ gacchati – ‘‘addhā imāya paṭipadāya jarāmaraṇato muccissāmī’’ti. Pubbe pothujjanikasaddhāyapi pasanno, tato bhiyyosomattāya aviparītadhammadesano sammāsambuddho so bhagavāti satthari pasīdati. Niyyānikattāti vaṭṭadukkhato eva tato niyyānāvahattā. Vaṅkādīti ādi-saddena aññaṃ asāmīcipariyāyaṃ sabbaṃ dosaṃ saṅgaṇhāti.

    ४९०. इमेहि सत्थुवीमंसनकारणेहीति ‘‘परिसुद्धकायसमाचारतादीहि चेव उत्तरुत्तरिपणीतपणीतअविपरीतधम्मदेसनाहि चा’’ति इमेहि यथावुत्तेहि सत्थुउपपरिक्खनकारणेहि। अक्खरसम्पिण्डनपदेहीति तेसंयेव कारणानं सम्बोधनेहि अक्खरसमुदायलक्खणेहि पदेहि। इध वुत्तेहि अक्खरेहीति इमस्मिं सुत्ते वुत्तेहि यथावुत्तस्स अत्थस्स अभिब्यञ्‍जनतो ब्यञ्‍जनसञ्‍ञितेहि अक्खरेहि। ओकप्पनाति सद्धेय्यवत्थुं ओक्‍कन्तित्वा पसीदनतो ओकप्पनलक्खणा। सद्धाय मूलं नामाति अवेच्‍चप्पसादभूताय सद्धाय मूलं नाम कारणन्ति सद्दहनस्स कारणं परिसुद्धकायसमाचारादिकं। थिरा पटिपक्खसमुच्छेदेन सुप्पतिट्ठितत्ता। हरितुं न सक्‍काति अपनेतुं असक्‍कुणेय्या। इतरेसु समणब्राह्मणदेवेसु वत्तब्बमेव नत्थीति आह ‘‘समितपापसमणेन वा’’तिआदि।

    490.Imehi satthuvīmaṃsanakāraṇehīti ‘‘parisuddhakāyasamācāratādīhi ceva uttaruttaripaṇītapaṇītaaviparītadhammadesanāhi cā’’ti imehi yathāvuttehi satthuupaparikkhanakāraṇehi. Akkharasampiṇḍanapadehīti tesaṃyeva kāraṇānaṃ sambodhanehi akkharasamudāyalakkhaṇehi padehi. Idha vuttehi akkharehīti imasmiṃ sutte vuttehi yathāvuttassa atthassa abhibyañjanato byañjanasaññitehi akkharehi. Okappanāti saddheyyavatthuṃ okkantitvā pasīdanato okappanalakkhaṇā. Saddhāya mūlaṃ nāmāti aveccappasādabhūtāya saddhāya mūlaṃ nāma kāraṇanti saddahanassa kāraṇaṃ parisuddhakāyasamācārādikaṃ. Thirā paṭipakkhasamucchedena suppatiṭṭhitattā. Harituṃ na sakkāti apanetuṃ asakkuṇeyyā. Itaresu samaṇabrāhmaṇadevesu vattabbameva natthīti āha ‘‘samitapāpasamaṇena vā’’tiādi.

    ‘‘बुद्धानं केसञ्‍चि सावकानञ्‍च विबाधनत्थं मारो उपगच्छती’’ति सुतपुब्बत्ता ‘‘अयं मारो आगतो’’ति चिन्तेसि। आनुभावसम्पन्‍नेन अरियसावकेन पुच्छितत्ता मुसावादं कातुं नासक्खि। एतेति यथावुत्ते समितपापसमणादयो ठपेत्वा। सभावसमन्‍नेसनाति याथावसमन्‍नेसना अविपरीतवीमंसा। सभावेनेवाति सब्भावेनेव यथाभूतगुणतो एव। सुट्ठु सम्मदेव। समन्‍नेसितोति उपपरिक्खितो। सेसं सुविञ्‍ञेय्यमेवाति।

    ‘‘Buddhānaṃ kesañci sāvakānañca vibādhanatthaṃ māro upagacchatī’’ti sutapubbattā ‘‘ayaṃ māro āgato’’ti cintesi. Ānubhāvasampannena ariyasāvakena pucchitattā musāvādaṃ kātuṃ nāsakkhi. Eteti yathāvutte samitapāpasamaṇādayo ṭhapetvā. Sabhāvasamannesanāti yāthāvasamannesanā aviparītavīmaṃsā. Sabhāvenevāti sabbhāveneva yathābhūtaguṇato eva. Suṭṭhu sammadeva. Samannesitoti upaparikkhito. Sesaṃ suviññeyyamevāti.

    वीमंसकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Vīmaṃsakasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ७. वीमंसकसुत्तं • 7. Vīmaṃsakasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ७. वीमंसकसुत्तवण्णना • 7. Vīmaṃsakasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact