Philosophy / Yoga Sutra |
पातञ्जलयोगसूत्राणि
pātañjalayogasūtrāṇi
॥ महर्षि पतञ्जलि प्रणीतं योगदर्शनम् ॥
॥ maharṣi patañjali praṇītaṃ yogadarśanam ॥
समाधि-पादः
Samādhi-pādaḥ
॥ प्रथमोऽध्यायः ॥
॥ समाधि-पादः ॥
॥ prathamo'dhyāyaḥ ॥
॥ samādhi-pādaḥ ॥
अथ योगानुशासनम् ॥ १.१॥
atha yogānuśāsanam ॥ 1.1॥
योगश्चित्तवृत्तिनिरोधः ॥ १.२॥
yogaścittavṛttinirodhaḥ ॥ 1.2॥
तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ १.३॥
tadā draṣṭuḥ svarūpe'vasthānam ॥ 1.3॥
वृत्तिसारूप्यमितरत्र ॥ १.४॥
vṛttisārūpyamitaratra ॥ 1.4॥
वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ॥ १.५॥
vṛttayaḥ pañcatayyaḥ kliṣṭā'kliṣṭāḥ ॥ 1.5॥
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ १.६॥
pramāṇaviparyayavikalpanidrāsmṛtayaḥ ॥ 1.6॥
प्रत्यक्षानुमानागमाः प्रमाणानि ॥ १.७॥
pratyakṣānumānāgamāḥ pramāṇāni ॥ 1.7॥
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ १.८॥
viparyayo mithyājñānamatadrūpapratiṣṭham ॥ 1.8॥
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ १.९॥
śabdajñānānupātī vastuśūnyo vikalpaḥ ॥ 1.9॥
अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥ १.१०॥
abhāvapratyayālambanā vṛttirnidrā ॥ 1.10॥
अनुभूतविषयासंप्रमोषः स्मृतिः ॥ १.११॥
anubhūtaviṣayāsaṃpramoṣaḥ smṛtiḥ ॥ 1.11॥
अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १.१२॥
abhyāsavairāgyābhyāṃ tannirodhaḥ ॥ 1.12॥
तत्र स्थितौ यत्नोऽभ्यासः ॥ १.१३॥
tatra sthitau yatno'bhyāsaḥ ॥ 1.13॥
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १.१४॥
sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ ॥ 1.14॥
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १.१५॥
dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam ॥ 1.15॥
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ १.१६॥
tatparaṃ puruṣakhyāterguṇavaitṛṣṇyam ॥ 1.16॥
वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः ॥ १.१७॥
vitarkavicārānandāsmitārūpānugamāt saṃprajñātaḥ ॥ 1.17॥
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १.१८॥
virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo'nyaḥ ॥ 1.18॥
भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ १.१९॥
bhavapratyayo videhaprakṛtilayānām ॥ 1.19॥
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ १.२०॥
śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām ॥ 1.20॥
तीव्रसंवेगानामासन्नः ॥ १.२१॥
tīvrasaṃvegānāmāsannaḥ ॥ 1.21॥
मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः ॥ १.२२॥
mṛdumadhyādhimātratvāt tato'pi viśeṣaḥ ॥ 1.22॥
ईश्वरप्रणिधानाद्वा ॥ १.२३॥
īśvarapraṇidhānādvā ॥ 1.23॥
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ १.२४॥
kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ ॥ 1.24॥
तत्र निरतिशयं सार्वज्ञबीजम् ॥ १.२५॥
tatra niratiśayaṃ sārvajñabījam ॥ 1.25॥
स पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ १.२६॥
sa pūrveṣāmapi guruḥ kālenānavacchedāt ॥ 1.26॥
तस्य वाचकः प्रणवः ॥ १.२७॥
tasya vācakaḥ praṇavaḥ ॥ 1.27॥
तज्जपस्तदर्थभावनम् ॥ १.२८॥
tajjapastadarthabhāvanam ॥ 1.28॥
ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ १.२९॥
tataḥ pratyakcetanādhigamo'pyantarāyābhāvaśca ॥ 1.29॥
व्याधिस्त्यानसंशयप्रमादालस्याविरति-
भ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि
चित्तविक्षेपास्तेऽन्तरायाः ॥ १.३०॥
vyādhistyānasaṃśayapramādālasyāvirati-
bhrāntidarśanālabdhabhūmikatvānavasthitatvāni
cittavikṣepāste'ntarāyāḥ ॥ 1.30॥
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ १.३१॥
duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ ॥ 1.31॥
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ १.३२॥
tatpratiṣedhārthamekatattvābhyāsaḥ ॥ 1.32॥
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां
भावनातश्चित्तप्रसादनम् ॥ १.३३॥
maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ
bhāvanātaścittaprasādanam ॥ 1.33॥
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ १.३४॥
pracchardanavidhāraṇābhyāṃ vā prāṇasya ॥ 1.34॥
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥ १.३५॥
viṣayavatī vā pravṛttirutpannā manasaḥ sthitinibandhinī ॥ 1.35॥
विशोका वा ज्योतिष्मती ॥ १.३६॥
viśokā vā jyotiṣmatī ॥ 1.36॥
वीतरागविषयं वा चित्तम् ॥ १.३७॥
vītarāgaviṣayaṃ vā cittam ॥ 1.37॥
स्वप्ननिद्राज्ञानालम्बनं वा ॥ १.३८॥
svapnanidrājñānālambanaṃ vā ॥ 1.38॥
यथाभिमतध्यानाद्वा ॥ १.३९॥
yathābhimatadhyānādvā ॥ 1.39॥
परमाणु परममहत्त्वान्तोऽस्य वशीकारः ॥ १.४०॥
paramāṇu paramamahattvānto'sya vaśīkāraḥ ॥ 1.40॥
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु
तत्स्थतदञ्जनता समापत्तिः ॥ १.४१॥
kṣīṇavṛtterabhijātasyeva maṇergrahītṛgrahaṇagrāhyeṣu
tatsthatadañjanatā samāpattiḥ ॥ 1.41॥
तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥ १.४२॥
tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ ॥ 1.42॥
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ १.४३॥
smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā ॥ 1.43॥
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ १.४४॥
etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā ॥ 1.44॥
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ १.४५॥
sūkṣmaviṣayatvaṃ cāliṅgaparyavasānam ॥ 1.45॥
ता एव सबीजः समाधिः ॥ १.४६॥
tā eva sabījaḥ samādhiḥ ॥ 1.46॥
निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ १.४७॥
nirvicāravaiśāradye'dhyātmaprasādaḥ ॥ 1.47॥
ऋतम्भरा तत्र प्रज्ञा ॥ १.४८॥
ṛtambharā tatra prajñā ॥ 1.48॥
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ १.४९॥
śrutānumānaprajñābhyāmanyaviṣayā viśeṣārthatvāt ॥ 1.49॥
तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ १.५०॥
tajjaḥ saṃskāro'nyasaṃskārapratibandhī ॥ 1.50॥
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ १.५१॥
tasyāpi nirodhe sarvanirodhānnirbījaḥ samādhiḥ ॥ 1.51॥
॥ इति पतञ्जलि-विरचिते योग-सूत्रे प्रथमः समाधि-पादः ॥
॥ iti patañjali-viracite yoga-sūtre prathamaḥ samādhi-pādaḥ ॥
Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
Subscription Form
YOU MAY ALSO LIKE
Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
Subscription Form